ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [162] |162.55| Padumuttaro nāma jino  sabbadhammāna pāragū
                       ito satasahassamhi             kappe uppajji nāyako.
@Footnote: 1 Yu. yassa catthāya. ito paraṃ īdisameva. 2 Ma. Yu. sabbattha vimalaṃ.
       |162.56| Tadāhaṃ haṃsavatiyaṃ                jātā aññatare kule
                       upetvā taṃ naravaraṃ               saraṇaṃ samupāgamiṃ.
       |162.57| Dhammañca tassa assosiṃ      catusaccūpasañhitaṃ
                       madhuraṃ paramassādaṃ                cittasantisukhāvahaṃ 1-.
       |162.58| Tadāpi 2- bhikkhuniṃ dhīro       lūkhacīvaradhārikaṃ 3-
                       ṭhapento etadaggamhi        vaṇṇayi purisuttamo.
       |162.59| Janetvānappakaṃ pītiṃ           sutvā bhikkhuniyā guṇaṃ 4-
                       kāraṃ katvāna buddhassa        yathāsatti 5- yathābalaṃ.
       |162.60| Nipacca munidhīrantaṃ              taṃ ṭhānaṃ abhipatthayiṃ
                       tadānumodi sambuddho        ṭhānalābhāya nāyako.
       |162.61| Satasahasse ito kappe       okkākakulasambhavo
                       gotamo nāma nāmena         satthā loke bhavissati.
       |162.62| Tassa dhammesu dāyādā      orasā dhammanimmitā
                       kisāgotami nāma nāmena     hessati satthusāvikā.
       |162.63| Taṃ sutvā muditā hutvā       yāvajīvaṃ tadā jinaṃ
                       mettacittā paricariṃ             paccayehi vināyakaṃ.
       |162.64| Tehi 6- kammehi sukatehi    cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |162.65| Imamhi bhaddake kappe       brahmabandhu mahāyaso
                       kassapo nāma nāmena         uppajji vadataṃ varo.
@Footnote: 1 Ma. vaṭṭasantisukhāvahaṃ. 2 Ma. tadā ca. Yu. kadāci. 3 Ma. ...dhāriniṃ.
@4 Ma. guṇe. 5 Yu. yathāsattiṃ. 6 Ma. Yu. tena kammena sūkatena.
       |162.66| Upaṭṭhāko mahesissa         tadā āsi narissaro
                       kāsirājā kikī nāma           bārāṇasipuruttame.
       |162.67| Pañcamī tassa dhītāhaṃ 1-     dhammā nāmena vissutā
                       dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
       |162.68| Anujāni na no tāto         agāreva tadā mayaṃ
                       vīsavassasahassāni              vicarimha atanditā.
       |162.69| Komāribrahmacariyaṃ            rājakaññā sukhe ṭhitā
                       buddhopaṭṭhānaniratā          muditā satta dhītaro.
       |162.70| Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
                       dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
       |162.71| Khemā uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
                       ahañca dhammadinnā ca        visākhā hoti sattamī.
       |162.72| Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |162.73| Pacchime ca bhave dāni          jātā seṭṭhikule ahaṃ
                       duggate adhane nīce 2-        gatā ca sadhanaṃ kulaṃ.
       |162.74| Patiṭṭhapetvāna 3- sesā me  dissanti 4- adhanā iti
                       yadā ca pasutā 5- āsiṃ      sabbesaṃ dayitā tadā.
       |162.75| Yadā so taruṇo putto 6-  komārako 7- sukheṭṭhito
                       sapāṇamiva kanto me          tadā 8- yamavasaṃ gato.
@Footnote: 1 Ma. Yu. dhītāsiṃ. 2 Ma. naṭṭhe. Yu. niṭṭhe. 3 Ma. Yu. patiṃ ṭhapetvā.
@4 Ma. dessanti. 5 Yu. sasutā. 6 Ma. Yu. bhaddo. 7 Ma. komalako.
@Yu. komalaṅgo. 8 Yu. tadāyaṃ parasaṅgato.
       |162.76| Sokaṭṭā dinavadanā          assunettā rudamukhā
                       mataṃ 1- kuṇapamādāya        vilapantī gamāmahaṃ.
       |162.77| Tadā ekena sandiṭṭhā      upetvā bhisakkuttamaṃ 2-
                       avocaṃ dehi bhesajjaṃ             puttasañjīvananti bho.
       |162.78| Na vijjante matā yasmiṃ       gehe siddhatthakaṃ tato
                       āharāti jino āha           vinayopāyakovido.
       |162.79| Tadā gamitvā sāvatthiṃ        na 3- labhiṃ tādisaṃ gharaṃ
                       kuto siddhatthakaṃ tasmā        tato laddhā satiṃ ahaṃ.
       |162.80| Kuṇapaṃ chaḍḍayitvāna          upesiṃ lokanāyakaṃ
                       dūrato ca 4- mamaṃ disvā       avoca madhurassaro.
       |162.81| Yo ca vassasataṃ jīve             apassaṃ udayabbayaṃ
                       ekāhaṃ jīvitaṃ seyyo           passato udayabbayaṃ.
                |162.82| Na gāmadhammo nigamassa dhammo
                                 na cāpiyaṃ ekakulassa dhammo
                                 sabbassa lokassa sadevakassa
                                 esova 5- dhammo yadidaṃ aniccatā.
       |162.83| Sāhaṃ 6- sutvānimā gāthā   dhammacakkhuṃ visodhayiṃ
                        tato viññātasaddhammā    pabbajiṃ anagāriyaṃ.
       |162.84| Tathāpi pabbajitā santī      yuñjantī jinasāsane
                        na cireneva kālena             arahattaṃ apāpuṇiṃ.
@Footnote: 1 Yu. evaṃ. 2 Yu. bhisamuttamaṃ. 3 Yu. na labhitvādisaṃ gharaṃ. 4 Ma. Yu. va.
@5 Ma. eseva. 6 Yu. sahā sutvānimā gāthā.
       |162.85| Iddhīsu ca vasī homi             dibbāya sotadhātuyā
                       paracittāni jānāmi           satthusāsanakārikā.
       |162.86| Pubbenivāsaṃ jānāmi         dibbacakkhuṃ visodhitaṃ
                       khepetvā āsave sabbe      visuddhāsiṃ sunimmalā.
       |162.87| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                       ohito garuko bhāro           bhavanetti samūhatā.
       |162.88| Yassatthāya pabbajitā       agārasmā anagāriyaṃ
                       so me attho anuppatto     sabbasaṃyojanakkhayo.
       |162.89| Atthadhammaniruttīsu             paṭibhāṇe tatheva ca
                       jhānaṃ me vipulaṃ suddhaṃ           buddhaseṭṭhassa vāhasā.
       |162.90| Saṅkārakūṭā āharitvā      susānā rathiyāpica
                       tato saṅghāṭikaṃ katvā         lūkhaṃ dhāremi cīvaraṃ.
       |162.91| Jino tasmiṃ guṇe tuṭṭho       lūkhacīvaradhāraṇe
                       ṭhapesi etadaggamhi            parisāsu vināyako.
       |162.92| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |162.93| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |162.94| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.
               Kisāgotamītheriyā apadānaṃ samattaṃ.
               Tatiyaṃ dhammadinnātheriyāpadānaṃ (23)



             The Pali Tipitaka in Roman Character Volume 33 page 330-335. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=162&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=162&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=162&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=162&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=162              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :