ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
               Tatiyaṃ dhammadinnātheriyāpadānaṃ (23)
     [163] |163.95| Padumuttaro nāma jino   sabbadhammāna pāragū
                       ito satasahassamhi            kappe uppajji nāyako.
       |163.96| Tadāhaṃ haṃsavatiyā              kule aññatare ahu
                       parakammaṃ 1- karī āsiṃ          nipakā sīlasaṃvutā.
       |163.97| Padumuttarassa buddhassa       sujāto aggasāvako
                        vihārā abhinikkhamma          piṇḍapātāya gacchati.
       |163.98| Ghaṭaṃ gahetvā gacchantī        tadā udakahārikā
                        taṃ disvā adadiṃ pūvaṃ 2-       pasannā sehi pāṇibhi.
       |163.99| Paṭiggahetvā tattheva        nisinno paribhuñji so
                        tato netvāna taṃ gehaṃ        adāsiṃ tassa bhojanaṃ.
       |163.100| Tato me ayyako tuṭṭho    akāsi 3- suṇisaṃ sakaṃ
                          sassuyā saha gantvāna    sambuddhaṃ abhivādayiṃ.
       |163.101| Tadā so dhammakathikaṃ         bhikkhuniṃ parikittayaṃ
                          ṭhapesi etadaggamhi         taṃ sutvā muditā ahaṃ.
       |163.102| Nimantayitvā sugataṃ         sasaṅghaṃ lokanāyakaṃ
                         mahādānaṃ daditvāna        taṃ ṭhānaṃ abhipatthayiṃ.
@Footnote: 1 Ma. Yu. parakammakārī. 2 Yu. sūpaṃ. 3 Ma. Yu. akarī.
       |163.103| Tato maṃ sugato āha         ghananinnādasussuro 1-
                          mamupaṭṭhānaniratā 2-      sasaṅghaparivesikā.
       |163.104| Saddhammassavane yuttā    guṇavaḍḍhitamānasā
                          bhadde bhavassu muditā       lacchasetaṃ 3- paṇidhiphalaṃ.
       |163.105| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
       |163.106| Tassa dhammesu dāyādā   orasā dhammanimmitā
                          dhammadinnāti nāmena     hessati satthusāvikā.
       |163.107| Taṃ sutvā muditā hutvā    yāvajīvaṃ mahāmuniṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |163.108| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |163.109| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |163.110| Upaṭṭhāko mahesissa      tadā āsi narissaro
                          kāsirājā kikī nāma        bārāṇasipuruttame.
       |163.111| Chaṭṭhā tassa 4- ahaṃ dhītā  sudhammā iti vissutā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |163.112| Anujāni na no tāto       agāreva tadā mayaṃ
                          vīsaṃ vassasahassāni          vicarimha atanditā.
                                             Tatiyaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. Yu. ... sussaro. 2 Ma. Yu. mamupaṭṭhānanirate sasaṅghaparivesike.
@mamupaṭṭhānayutte sasaṅghaparimānase. 3 Ma. Yu. lacchase. 4 Ma. Yu. tassāsahaṃ.
       |163.113| Komāribrahmacariyaṃ          rājakaññā sukheṭṭhitā
                          buddhopaṭṭhānaniratā       muditā satta dhītaro.
       |163.114| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |163.115| Khemā uppalavaṇṇā ca   paṭācārā ca kuṇḍalā
                          gotamī ca ahaṃ ceva            visākhā hoti sattamī.
       |163.116| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |163.117| Pacchime ca bhave dāni        giribbajapuruttame
                          jātā seṭṭhikule phīte      sabbakāmasamiddhane.
       |163.118| Yadā rūpaguṇūpetā          paṭhame yobbane ṭhitā
                          tadā parakulaṃ gantvā       vasiṃ sukhasamappitā.
       |163.119| Upetvā lokasaraṇaṃ         suṇitvā dhammadesanaṃ
                          anāgāmiphalaṃ patto        sāmiko me subuddhimā.
       |163.120| Tadā 1- taṃ anujānetvā  pabbajiṃ anagāriyaṃ
                          na cireneva kālena           arahattaṃ apāpuṇiṃ.
       |163.121| Tadā upāsako so maṃ       upagantvā apucchatha
                          gambhīre nipuṇe pañhe     te sabbe byākariṃ ahaṃ.
       |163.122| Jino tasmiṃ guṇe  tuṭṭho   etadagge ṭhapesi maṃ
                          bhikkhuniṃ dhammakathikaṃ           nāññaṃ passāmi edisaṃ.
@Footnote: 1 Ma. Yu. tadāhaṃ.
       |163.123| Dhammadinnā yathā dhīrā     evaṃ dhāretha bhikkhavo
                          evāhaṃ paṇḍitā nāma 1-  nāyakenānukampitā.
       |163.124| Pariciṇṇo mayā satthā    kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |163.125| Yassatthāya pabbajitā     agārasmā anagāriyaṃ
                          so me attho anuppatto   sabbasaṃyojanakkhayo.
       |163.126| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          paracittāni jānāmi        buddhasāsanakārikā 2-.
       |163.127| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          khepetvā āsave sabbe   visuddhāsiṃ sunimmalā.
       |163.128| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |163.129| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
       |163.130| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Dhammadinnātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. homi. 2 Ma. Yu. satthusāsana ....



             The Pali Tipitaka in Roman Character Volume 33 page 335-338. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=163&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=163&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=163&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=163&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=163              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :