ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Catutthaṃ sakulātheriyāpadānaṃ (24)
     [164] |164.131| Padumuttaro nāma jino   sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |164.132| Hitāya sabbasattānaṃ       sukhāya vadataṃ varo
                          atthāya purisājañño     paṭipanno sadevake.
       |164.133| Yasaggappatto sirimā      kittivaṇṇabhato 1- jino
                          pūjito 2- sabbalokassa   disā sabbā suvissuto.
       |164.134| Uttiṇṇavicikiccho so     vītivattakathaṃkatho
                          sampuṇṇamanasaṅkappo    patto sambodhimuttamaṃ.
       |164.135| Anuppannassa maggassa    uppādetā naruttamo
                          anakkhātañca akkhāsi     asañjātañca sañjanī.
       |164.136| Maggaññū ca maggavidū      maggakkhāyī narāsabho
                          maggassa kusalo satthā     sārathīnaṃ varuttamo.
       |164.137| Mahākāruṇiko nātho 3-  dhammaṃ deseti nāyako
                         nimugge kāmapaṅkamhi 4-  samuddharati pāṇino.
       |164.138| Tadāhaṃ haṃsavatiyaṃ              jātā khattiyanandanā
                          surūpā sadhanā cāpi 5-     dayitā ca 6- sirīmatī.
       |164.139| Ānandassa mahārañño   dhītā paramasobhanā
                          vemātā bhaginī cāpi        padumuttaranāmino.
@Footnote: 1 Ma. Yu. kittivaṇṇagato. 2 Yu. jino sabbassa lokassa. 3 Ma. Yu. satthā.
@4 Yu. mohapaṅkamhi. 5 Yu. sadhanā ṭhāsiṃ. 6 Yu. va.
       |164.140| Rājakaññāhi sahitā       sabbābharaṇabhūsitā
                          upagamma 1- mahāvīraṃ       assosiṃ dhammadesanaṃ.
       |164.141| Tadā hi so lokavidū 2-    bhikkhuniṃ dibbacakkhukaṃ 3-
                          catuparisāya 4- majjhe      aggaṭṭhāne ṭhapesi taṃ.
       |164.142| Suṇitvā tamahaṃ haṭṭhā     dānaṃ datvāna satthuno
                          pūjetvāna ca sambuddhaṃ      dibbacakkhuṃ apatthayiṃ.
       |164.143| Tato avoca maṃ satthā        nande lacchasi patthitaṃ
                          padīpadhammadānānaṃ          phalametaṃ sunicchitaṃ.
       |164.144| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
       |164.145| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          sakulāti 5- ca nāmena     hessasi satthusāvikā.
       |164.146| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |164.147| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena      uppajji vadataṃ varo.
       |164.148| Paribbājikinī 6- āsiṃ     tadāhaṃ ekacārinī
                          bhikkhāya vicaritvāna         alabhiṃ telamattakaṃ.
       |164.149| Tena dīpaṃ padīpetvā 7-   upaṭṭhiṃ sabbasaṃvaraṃ 8-
                          cetiyaṃ dipadaggassa          vippasannena cetasā.
@Footnote: 1 Ma. upāgamma. 2 Ma. lokagaru. Yu. lokagurū. 3 Yu. dibbacakkhukiṃ.
@4 Ma. kittayaṃ parisāmajjhe. Yu. kittayī.... 5 Ma. Yu. sakulā nāma nāmena.
@6 Ma. paribbājakinī. 7 Yu. pajāle2tvā. 8 Ma. sabbasaṃvariṃ.
       |164.150| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |164.151| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                          sañjalanti 1- mahādīpā   tattha tattha gatāya me.
       |164.152| Tirokuḍḍaṃ tiroselaṃ          samatiggayha pabbataṃ
                          passāmahaṃ yadicchāmi       dīpadānassidaṃ phalaṃ.
       |164.153| Visuddhanayanā homi          yasasā pajjalāmahaṃ 2-
                          saddhā paññavatī 3- ceva  dīpadānassidaṃ phalaṃ.
       |164.154| Pacchime ca bhave dāni        jātā vippakule ahaṃ
                          pahūtadhanadhaññamhi          mudite rājapūjite.
       |164.155| Ahaṃ sabbaṅgasampannā    sabbābharaṇabhūsitā
                          purappavese sugataṃ            vātapāne ṭhitā ahaṃ.
       |164.156| Disvā jalantaṃ yasasā       devamanussasakkataṃ
                          anubyañjanasampannaṃ      lakkhaṇehi vibhūsitaṃ.
       |164.157| Udaggacittā sumanā       pabbajjaṃ samarocayiṃ
                          na cireneva kālena           arahattaṃ apāpuṇiṃ.
       |164.158| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          paracittāni jānāmi         satthusāsanakārikā.
       |164.159| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          khepetvā āsave sabbe   visuddhāsiṃ sunimmalā.
@Footnote: 1 Ma. pajjalanti. 2 Ma. Yu. ca jalāmahaṃ. 3 Yu. paññā satī ceva.
       |164.160| Pariciṇṇo mayā satthā    kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |164.161| Yassatthāya pabbajitā     agārasmā anagāriyaṃ
                          so me attho anuppatto  sabbasaṃyojanakkhayo.
       |164.162| Tato mahākāruṇiko         etadagge ṭhapesi maṃ
                          dibbacakkhukānaṃ 1- aggā  sakulāti naruttamo.
       |164.163| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |164.164| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |164.165| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                      Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.
                                Sakulātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 339-342. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=164&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=164&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=164&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=164&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=164              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :