ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Navamaṃ dasasahassatheriyāpadānaṃ (29)
     [169] |169.405| Kappe satasahasse ca    caturo ca asaṅkhaye
                          dīpaṅkaro nāma jino        uppajji lokanāyako.
      |169.406| Dīpaṅkaro mahāvīro           viyākāsi vināyako
                          sumedhañca sumittañca      samānasukhadukkhataṃ.
      |169.407| Sadevakañca passanto      vicaranto sadevakaṃ
                          tesaṃ pakittane amhe 2-  upagamma samāgamaṃ.
@Footnote: 1 Ma. yā. 2 Yu. amha.

--------------------------------------------------------------------------------------------- page368.

|169.408| Amhaṃ sabbapati hoti 1- anāgatasamāgame sabbāva tuyhaṃ bhariyā manāpā piyavādikā. |169.409| Dānaṃ sīlamayaṃ sabbaṃ bhāvanā 2- ca subhāvitā dīgharattamidaṃ 3- sabbaṃ paricattaṃ mahāmune. |169.410| Gandhamālaṃ vilepanaṃ dīpañca ratanāmayaṃ yaṅkiñci patthitaṃ sabbaṃ paricattaṃ mahāmuni. |169.411| Aññaṃ vāpi kataṃ kammaṃ paribhogañca mānusaṃ dīgharattaṃ hi no sabbaṃ paricattaṃ mahāmune. |169.412| Anekajātisaṃsāraṃ bahupuññaṃ hi no kataṃ issaraṃ anubhotvāna saṃsaritvā bhavābhave. |169.413| Pacchime bhavasampatte sakyaputtanivesane nānākulupapannāyo accharā kāmavaṇṇinī. |169.414| Lābhaggena yasaṃ pattā pūjitā sabbasakkatā lābhiyo annapānānaṃ sadā sammānitā mayaṃ. |169.415| Agāraṃ pajahitvāna pabbajimhanagāriyaṃ aḍḍhamāse asampatte sabbā pattāmha nibbutiṃ. |169.416| Lābhiyo annapānānaṃ vatthasenāsanāni ca upenti paccayā sabbe sadā sakkatapūjitā. |169.417| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. @Footnote: 1 Ma. hohi. Yu. sabbā patī honti. 2 Yu. bhāvanaṃ ca subhāvitaṃ. @3 Ma. dīgharattañca no. Yu. dīgharattañca mayaṃ.

--------------------------------------------------------------------------------------------- page369.

|169.418| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |169.419| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ yasodharīpamukhāni dasa bhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Dasasahassatherīnaṃ apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 367-369. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=169&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=169&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=169&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=169&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=169              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :