ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [17] |17.88| Padumuttaro nāma jino    sabbadhammāna pāragū
                         catusaccaṃ pakāsento         santāresi bahuṃ janaṃ.
           |17.89| Ahaṃ tena samayena              jaṭilo uggatāpano
                         dhunanto vākacīrāni           gacchāmi ambare tadā.
           |17.90| Buddhaseṭṭhassa upari          gantuṃ na visahāmahaṃ
                         pakkhīva selamāsajja           gamanaṃ na labhāmahaṃ.
           |17.91| Udake dhopayitvāna 1-      evaṃ gacchāmi ambare
                         na me idaṃ bhūtapubbaṃ          iriyāpathavikopanaṃ.
           |17.92| Handa me taṃ gavesissaṃ        appevatthaṃ labheyyahaṃ
                         orohanto antalikkhā     saddamassosi satthuno.
           |17.93| Sarena rajanīyena                savanīyena vattunā 2-
                         aniccataṃ kathentassa          taññeva uggahiṃ tadā.
                         Aniccasaññamuggayha        agamāsiṃ mamassamaṃ
           |17.94| yāvatāyuṃ vasitvāna           tattha kālaṃ kato ahaṃ.
                         Carime vattamānamhi           saddhammassavanaṃ sariṃ
           |17.95| tena kammena sukatena        cetanāpaṇidhīhi ca.
                         Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
           |17.96| tiṃsakappasahassāni           devaloke ramiṃ ahaṃ.
@Footnote: 1 Ma. vokkamitvāna. Yu. vomisitvāna. 2 Ma. Yu. vaggunā.
                          Ekapaññāsakkhattuñca   devarajjamakārayiṃ
         |17.97| ekatiṃsatikkhattuñca 1-       cakkavatti ahosahaṃ.
                       Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
         |17.98| anubhomi sakaṃ puññaṃ            sukhitohaṃ bhavābhave.
                       Anussarāmi taṃ saññaṃ           saṃsaranto bhavābhave
                       na kenacihaṃ 2- vijjhāmi        nibbānaṃ accutaṃ padaṃ.
         |17.99| Pitu gehe nisīditvā            samaṇo bhāvitindriyo
                       kathaṃ so paridīpento            aniccaṃ 3- tatthudāhari.
         |17.100| Aniccā vata saṅkhārā        uppādavayadhammino
                         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
         |17.101| Saha gāthaṃ suṇitvāna         sabbasaññaṃ 4- anussariṃ
                         ekāsane nisīditvā         arahattamapāpuṇiṃ.
         |17.102| Jātiyā sattavassena        arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       dhammassavanassidaṃ phalaṃ.
         |17.103| Satasahasse ito kappe     yaṃ dhammaṃ asuṇiṃ tadā
                         duggatiṃ nābhijānāmi         dhammassavanassidaṃ phalaṃ.
         |17.104| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |17.105| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. ekavīsatikkhattuñca. 2 Ma. Yu. na koṭiṃ paṭivijjhāmi 3 Ma. anicacatamudāhari.
@Yu. aniccaṃ vatthudāhariṃ. 4 Po. Ma. Yu. pubbasaññamanussariṃ.
         |17.106| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Atthaṃ sudaṃ āyasmā ekadhammasavaniyo thero imā gāthāyo abhāsitthāti.
                           Ekadhammasavaniyattherassa apadānaṃ samattaṃ.
                             Aṭṭhamaṃ sucintitattherāpadānaṃ (428)



             The Pali Tipitaka in Roman Character Volume 33 page 34-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=17&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=17&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=17&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=17&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=17              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :