ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page34.

Sattamaṃ ekadhammasavaniyattherāpadānaṃ (427) [17] |17.88| Padumuttaro nāma jino sabbadhammāna pāragū catusaccaṃ pakāsento santāresi bahuṃ janaṃ. |17.89| Ahaṃ tena samayena jaṭilo uggatāpano dhunanto vākacīrāni gacchāmi ambare tadā. |17.90| Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ pakkhīva selamāsajja gamanaṃ na labhāmahaṃ. |17.91| Udake dhopayitvāna 1- evaṃ gacchāmi ambare na me idaṃ bhūtapubbaṃ iriyāpathavikopanaṃ. |17.92| Handa me taṃ gavesissaṃ appevatthaṃ labheyyahaṃ orohanto antalikkhā saddamassosi satthuno. |17.93| Sarena rajanīyena savanīyena vattunā 2- aniccataṃ kathentassa taññeva uggahiṃ tadā. Aniccasaññamuggayha agamāsiṃ mamassamaṃ |17.94| yāvatāyuṃ vasitvāna tattha kālaṃ kato ahaṃ. Carime vattamānamhi saddhammassavanaṃ sariṃ |17.95| tena kammena sukatena cetanāpaṇidhīhi ca. Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ |17.96| tiṃsakappasahassāni devaloke ramiṃ ahaṃ. @Footnote: 1 Ma. vokkamitvāna. Yu. vomisitvāna. 2 Ma. Yu. vaggunā.

--------------------------------------------------------------------------------------------- page35.

Ekapaññāsakkhattuñca devarajjamakārayiṃ |17.97| ekatiṃsatikkhattuñca 1- cakkavatti ahosahaṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |17.98| anubhomi sakaṃ puññaṃ sukhitohaṃ bhavābhave. Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave na kenacihaṃ 2- vijjhāmi nibbānaṃ accutaṃ padaṃ. |17.99| Pitu gehe nisīditvā samaṇo bhāvitindriyo kathaṃ so paridīpento aniccaṃ 3- tatthudāhari. |17.100| Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. |17.101| Saha gāthaṃ suṇitvāna sabbasaññaṃ 4- anussariṃ ekāsane nisīditvā arahattamapāpuṇiṃ. |17.102| Jātiyā sattavassena arahattaṃ apāpuṇiṃ upasampādayi buddho dhammassavanassidaṃ phalaṃ. |17.103| Satasahasse ito kappe yaṃ dhammaṃ asuṇiṃ tadā duggatiṃ nābhijānāmi dhammassavanassidaṃ phalaṃ. |17.104| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |17.105| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. ekavīsatikkhattuñca. 2 Ma. Yu. na koṭiṃ paṭivijjhāmi 3 Ma. anicacatamudāhari. @Yu. aniccaṃ vatthudāhariṃ. 4 Po. Ma. Yu. pubbasaññamanussariṃ.

--------------------------------------------------------------------------------------------- page36.

|17.106| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Atthaṃ sudaṃ āyasmā ekadhammasavaniyo thero imā gāthāyo abhāsitthāti. Ekadhammasavaniyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 34-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=17&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=17&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=17&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=17&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=17              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :