ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Dasamaṃ aṭṭhārasatherīsahassānamapadānaṃ (30)
     [170] |170.420| Aṭṭhārasasahassāni   bhikkhunī sākiyasambhavā
                          yasodharīpamukhāni             sambuddhaṃ upasaṅkamuṃ.
      |170.421| Aṭṭhārasasahassāni 1-    sabbā honti mahiddhikā
                          vandanti munino pāde    ārocenti yathābalaṃ.
      |170.422| Jāti khīṇā jarā byādhi    maraṇañca mahāmune 2-
                          anāsavaṃ padaṃ santaṃ         amataṃ yāma nāyakaṃ 3-.
      |170.423| Khalitañca pure atthi         sabbāsampi mahāmuni
                          aparādhaṃ pajānanti          khama amhaṃ vināyaka.
      |170.424| Iddhiñcāpi nidassetha      mama sāsanakārikā
                          parisānañca sabbāsaṃ      kaṅkhaṃ chindatha yāvatā.
      |170.425| Yasodharā 4- mahāvīra        manāpā piyadassanā
@Footnote: 1 Po. yasodharāsahassāni. Yu. yasodharīyasahassāni. 2 Ma. Yu. mahāmuni.
@3 Ma. Yu. nāyaka. 4 Yu. yasodharī.
                          Sabbā tuyhaṃ mahāvīra     agārasmiṃ pajāpati.
      |170.426| Thīnaṃ satasahassānaṃ           navutīnaṃ chaḷuttari
                          agāre te mayaṃ vīra          pāmokkhā sabbaissarā.
      |170.427| Rūpācāraguṇūpetā           yobbanaṭṭhā piyaṃvadā
                          sabbāyo 1- apacāyanti 2-   devatā viya mānusā.
      |170.428| Aṭṭhārasasahassāni         sabbā sākiyasambhavā
                          yasodharī 3- sahassāni     pāmokkhā issarā tadā.
      |170.429| Kāmadhātumatikkantā 4-  saṇṭhitā rūpadhātuyā
                          rūpena sadisā natthi         sahassānaṃ mahāmune 5-.
      |170.430| Sambuddhaṃ abhivādetvā    iddhiṃ desesu satthuno
                          nekā nānāvidhākārā    mahāiddhīpi 6- dassayuṃ.
      |170.431| Cakkavāḷasamaṃ kāyaṃ          sīsaṃ uttarato kuru
                          ubho pakkhā duve dīpā     jambūdīpaṃ sarīrato.
      |170.432| Dakkhiṇañca saraṃ 7- piṇchaṃ  nānāsākhā tu pattakā
                          candañca suriyañcakkhī     merupabbatato sikhaṃ.
      |170.433| Cakkavāḷagiriṃ tuṇḍaṃ         jambūrukkhaṃ samūlakaṃ
                          vījamānā 8- upāgantvā  vandante 9- lokanāyakaṃ.
      |170.434| Hatthivaṇṇaṃ tathevassaṃ       pabbataṃ jalajantadā 10-
                          candañca suriyaṃ meruṃ         sakkavaṇṇañca dassayuṃ.
@Footnote: 1 Ma. Yu. sabbā no. 2 Po. apasahanti. 3 Ma. yasodharā. Yu. yasovatī.
@4 Ma. ...matikkamma. 5 Ma. Yu. mahāmuni. ito paraṃ īdisameva. 6 Yu. mahāiddhiṃ
@vidassayuṃ. 7 Po. sasirañca. 8 Po. Yu. vījamānaṃ. 9 Ma. Yu. vandantī.
@10 Ma. jaladhiṃ tathā.
      |170.435| Yasodharā 1- mayaṃ vīra         pāde vandāma cakkhuma
                          tava cirappabhāvena 2-      nipphannā naranāyaka.
      |170.436| Iddhīsu ca vasī homa          dibbāya sotadhātuyā
                          cetopariyañāṇassa        vasī homa mahāmune.
      |170.437| Pubbenivāsaṃ jānāma      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā       natthi dāni punabbhavo.
      |170.438| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ amhaṃ mahāvīra       uppannaṃ tava santike.
      |170.439| Buddhānaṃ 3- lokanāthānaṃ   saṅgamaṃ no nidassitaṃ
                          adhikārā bahū amhe       tuyhatthāya mahāmune.
      |170.440| Yaṃ amhaṃ purimaṃ kammaṃ         kusalaṃ sarase mune
                          tuyhatthāya mahāvīra        puññānupacitāni 4- no.
      |170.441| Abhabbaṭṭhāne vajjetvā  vārayimha 5- anācaraṃ
                          tuyhatthāya mahāvīra        sañcattaṃ 6- jīvitampi no.
      |170.442| Nekakoṭisahassāni          bhiriyatthāyadāsi no
                          na tattha vimanā homa       tuyhatthāya mahāmune.
      |170.443| Nekakoṭisahassāni         upakārāyadāsi no
                          na tattha vimanā homa       tuyhatthāya mahāmune.
      |170.444| Nekakoṭisahassāni          bhojanatthāyadāsi no
                          na tattha vimanā homa       tuyhatthāya mahāmune.
@Footnote: 1 Yu. yasovaṇṇā. 2 Yu. vīrappabhāvena. 3 Ma. Yu. pubbānaṃ. ito paraṃ īdisameva.
@4 Po. puññaṃ upacitaṃ mayā. 5 Yu. pācayimha anāvaraṃ. 6 Ma. Yu. cattāni jīvitāni
@no.
      |170.445| Nekakoṭisahassāni          jīvitāni cajimhase 1-
                          bhayamokkhaṃ karissāma        jīvitāni cajimhase 2-.
      |170.446| Aṅgagate alaṅkāre         vatthe nānāvidhe bahū
                          itthībhaṇḍe na guyhāma  tuyhatthāya mahāmune.
      |170.447| Dhanadhaññapariccāgaṃ          gāmāni nigamāni ca
                        khettaṃ puttañca 3- dhītañca   paricattaṃ mahāmune.
      |170.448| Hatthiassaṃ 4- gavañcāpi  dāsiyo paricārikā
                          tuyhatthāya mahāvīra        paricattaṃ asaṅkhayaṃ.
      |170.449| Yaṃ amhe paṭimantesi       dānaṃ dassāma yācake
                          vimanaṃ no na passāma       dadato dānamuttamaṃ.
      |170.450| Nānāvidhaṃ bahuṃ dukkhaṃ         saṃsāre ca bahubbidhe
                          tuyhatthāya mahāvīra       anubhuttaṃ 5- asaṅkhayaṃ.
      |170.451| Sukhaṃ pattānumodāma        na ca dukkhesu dummanā
                          sabbattha tusitā homa      tuyhatthāya mahāmune.
      |170.452| Anumaggena sambuddho      yaṃ 6- dhammaṃ abhinīhari
                          anubhotvā sukhadukkhaṃ        patto bodhiṃ mahāmune.
      |170.453| Brahmadevañca sambuddhaṃ   gotamaṃ lokanāyakaṃ
                          aññesaṃ lokanāthānaṃ     saṅgamantehi no bahu 7-.
      |170.454| Adhikāraṃ bahu amhaṃ 8-      tuyhatthāya mahāmune
                         gavesato 9- buddhadhammaṃ 10-   mayante paricārikā.
@Footnote: 1-2 Yu. cajimha no. 3 Ma. puttā ca jītā ca paricattā .... 4 Ma. hatthīassā
@gavācāpi. 5 Yu. paricattaṃ. 6 Yu. saddhammaṃ. 7 Ma. bahū. Yu. bahuṃ.
@8 Ma. Yu. amhe. 9 Yu. gavesantā. 10 Ma. buddhadhamme.
      |170.455| Kappe ca satasahasse        caturo ca asaṅkhaye
                          dīpaṅkaro mahāvīro          uppajji lokanāyako.
      |170.456| Paccantadesavisaye           nimantetvā tathāgataṃ
                          tassa āgamanaṃ maggaṃ        sodhenti tuṭṭhamānasā.
      |170.457| Tena kālena so āsi       sumedho nāma brāhmaṇo
                          maggañca paṭiyādesi      āyato sabbadassino.
      |170.458| Tena kālena ahumha 1-   sabbā brāhmaṇasambhavā
                          phalukajātipupphāni          āharimha samāgamaṃ.
      |170.459| Tasmiṃ so samaye buddho     dīpaṅkaro mahāyaso
                          viyākāsi mahāvīro         isimuggatamānasaṃ.
      |170.460| Calati ravati paṭhavī 2-          saṅkampati sadevake
                          tassa kammaṃ pakittento   isimuggatamānasaṃ.
      |170.461| Devakaññā manussā ca    mayañcāpi 3- sadevakā
                          nānāpūjaniyaṃ bhaṇḍaṃ       pūjayitvāna patthayuṃ.
      |170.462| Tesaṃ buddho viyākāsi       jotidīpasanāmako
                          ajja ye patthitā atthi    te bhavissanti sammukhā.
      |170.463| Aparimeyye ito kappe    yaṃ no buddho viyākari
                          taṃ vācaṃ anumodantī 4-    evaṃkārī ahumha no.
      |170.464| Tassa kammassa sukatassa    tattha cittaṃ pasādayuṃ
                          devamānusakaṃ yoniṃ           anubhotvā asaṅkhayaṃ.
@Footnote: 1 Po. āsumha. Yu. āsimha. 2 Ma. Yu. puthavī. 3 Po. amhevāpi sadevatā.
@Yu. amhecāpi. 4 Po. Yu. anumodantā. ma anumodentā.
      |170.465| Sukhadukkhe anubhotvāna      devesu mānusesu ca
                          pacchime bhavasampatte       jātāmha sākiye kule.
      |170.466| Rūpavatī bhogavatī                yasasīlavatī tato
                          sabbaṅgasampadā homa     kulesu atisakkatā.
      |170.467| Lābhasilokasakkāraṃ           lokadhammasamāgamaṃ
                          cittañca dukkhitaṃ natthi     vasāma akutobhayā.
      |170.468| Vuttaṃ hetaṃ bhagavatā           rañño antepure tadā
                          khattiyānaṃ pure tāsaṃ 1-   upakārañca niddisi.
      |170.469| Upakārā ca yā nārī        yā ca nārī sukhe dukkhe
                          atthakkhāyī ca yā nārī    yā ca nārīnukampikā.
      |170.470| Dhammañcare sucaritaṃ            na taṃ duccaritaṃ care
                          dhammacārī sukhaṃ seti          asmiṃ loke paramhi ca.
      |170.471| Agāraṃ pajahitvāna 2-      pabbajimhānagāriyaṃ
                          aḍḍhamāse asampatte   catusaccaṃ phusimha no.
      |170.472| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                          upanenti bahū amhe       sāgarasseva ummiyo.
      |170.473| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāma anāsavā.
      |170.474| Svāgataṃ vata no āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vīra. 2 Ma. Yu. vijahitvāna.
      |170.475| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
      |170.476| Evaṃ bahuvidhaṃ dukkhaṃ             sampattiñca 1- bahubbidhaṃ
                          visuddhabhāvaṃ sampattā     labhāma sabbasampadā.
      |170.477| Yā dadanti sakattānaṃ      puññatthāya mahesino
                          sahāyasampadā honti     nibbānaṃ 2- padamasaṅkhataṃ.
      |170.478| Parikkhīṇaṃ atītañca           paccuppannaṃ anāgataṃ
                          sabbakammaṃpi 3- no khīṇaṃ  pāde vandāma cakkhumā.
      |170.479| Nibbānāya vadantīnaṃ       kiṃ vo vakkhāma uttariṃ
                         sattasaṅkhatadāso 4- yo   pappotha amataṃpadanti.
             Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasa bhikkhunīsahassāni bhagavato sammukhā
                                     imā gāthāyo abhāsitthāti.
                          Aṭṭhārasatherīsahassānaṃ apadānaṃ samattaṃ.
                                                  Uddānaṃ
                     kuṇḍalā gotamī ceva           dhammadinnā ca sakulā
                     varanandā ca soṇā ca          kāpilānī yasodharā.
                     Dasasahassabhikkhunī                aṭṭhārasasahassakā
                     satāni ceva cattāri             aṭṭhasattatimeva ca.
                                 Kuṇḍalakesavaggo 5- tatiyo.
                                          ----------------------
@Footnote: 1 Po. Ma. Yu. sampattī ca bahubidhā. 2 Ma. nibbānapadamasaṅkhataṃ. Yu.
@nibbānamatasaṅkhataṃ. 3 Yu. saccaṃ kammaṃpi .... 4 Ma. sattasaṅgatadosaṃ hi. Yu.
@santasaṅkhatadoso yo. 5 Ma. kuṇḍalakesivaggo.



             The Pali Tipitaka in Roman Character Volume 33 page 369-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=170&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=170&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=170&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=170&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=170              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :