ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Dasamaṃ aṭṭhārasatherīsahassānamapadānaṃ (30)
     [170] |170.420| Aṭṭhārasasahassāni   bhikkhunī sākiyasambhavā
                          yasodharīpamukhāni             sambuddhaṃ upasaṅkamuṃ.
      |170.421| Aṭṭhārasasahassāni 1-    sabbā honti mahiddhikā
                          vandanti munino pāde    ārocenti yathābalaṃ.
      |170.422| Jāti khīṇā jarā byādhi    maraṇañca mahāmune 2-
                          anāsavaṃ padaṃ santaṃ         amataṃ yāma nāyakaṃ 3-.
      |170.423| Khalitañca pure atthi         sabbāsampi mahāmuni
                          aparādhaṃ pajānanti          khama amhaṃ vināyaka.
      |170.424| Iddhiñcāpi nidassetha      mama sāsanakārikā
                          parisānañca sabbāsaṃ      kaṅkhaṃ chindatha yāvatā.
      |170.425| Yasodharā 4- mahāvīra        manāpā piyadassanā
@Footnote: 1 Po. yasodharāsahassāni. Yu. yasodharīyasahassāni. 2 Ma. Yu. mahāmuni.
@3 Ma. Yu. nāyaka. 4 Yu. yasodharī.

--------------------------------------------------------------------------------------------- page370.

Sabbā tuyhaṃ mahāvīra agārasmiṃ pajāpati. |170.426| Thīnaṃ satasahassānaṃ navutīnaṃ chaḷuttari agāre te mayaṃ vīra pāmokkhā sabbaissarā. |170.427| Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā sabbāyo 1- apacāyanti 2- devatā viya mānusā. |170.428| Aṭṭhārasasahassāni sabbā sākiyasambhavā yasodharī 3- sahassāni pāmokkhā issarā tadā. |170.429| Kāmadhātumatikkantā 4- saṇṭhitā rūpadhātuyā rūpena sadisā natthi sahassānaṃ mahāmune 5-. |170.430| Sambuddhaṃ abhivādetvā iddhiṃ desesu satthuno nekā nānāvidhākārā mahāiddhīpi 6- dassayuṃ. |170.431| Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru ubho pakkhā duve dīpā jambūdīpaṃ sarīrato. |170.432| Dakkhiṇañca saraṃ 7- piṇchaṃ nānāsākhā tu pattakā candañca suriyañcakkhī merupabbatato sikhaṃ. |170.433| Cakkavāḷagiriṃ tuṇḍaṃ jambūrukkhaṃ samūlakaṃ vījamānā 8- upāgantvā vandante 9- lokanāyakaṃ. |170.434| Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jalajantadā 10- candañca suriyaṃ meruṃ sakkavaṇṇañca dassayuṃ. @Footnote: 1 Ma. Yu. sabbā no. 2 Po. apasahanti. 3 Ma. yasodharā. Yu. yasovatī. @4 Ma. ...matikkamma. 5 Ma. Yu. mahāmuni. ito paraṃ īdisameva. 6 Yu. mahāiddhiṃ @vidassayuṃ. 7 Po. sasirañca. 8 Po. Yu. vījamānaṃ. 9 Ma. Yu. vandantī. @10 Ma. jaladhiṃ tathā.

--------------------------------------------------------------------------------------------- page371.

|170.435| Yasodharā 1- mayaṃ vīra pāde vandāma cakkhuma tava cirappabhāvena 2- nipphannā naranāyaka. |170.436| Iddhīsu ca vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmune. |170.437| Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |170.438| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. |170.439| Buddhānaṃ 3- lokanāthānaṃ saṅgamaṃ no nidassitaṃ adhikārā bahū amhe tuyhatthāya mahāmune. |170.440| Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune tuyhatthāya mahāvīra puññānupacitāni 4- no. |170.441| Abhabbaṭṭhāne vajjetvā vārayimha 5- anācaraṃ tuyhatthāya mahāvīra sañcattaṃ 6- jīvitampi no. |170.442| Nekakoṭisahassāni bhiriyatthāyadāsi no na tattha vimanā homa tuyhatthāya mahāmune. |170.443| Nekakoṭisahassāni upakārāyadāsi no na tattha vimanā homa tuyhatthāya mahāmune. |170.444| Nekakoṭisahassāni bhojanatthāyadāsi no na tattha vimanā homa tuyhatthāya mahāmune. @Footnote: 1 Yu. yasovaṇṇā. 2 Yu. vīrappabhāvena. 3 Ma. Yu. pubbānaṃ. ito paraṃ īdisameva. @4 Po. puññaṃ upacitaṃ mayā. 5 Yu. pācayimha anāvaraṃ. 6 Ma. Yu. cattāni jīvitāni @no.

--------------------------------------------------------------------------------------------- page372.

|170.445| Nekakoṭisahassāni jīvitāni cajimhase 1- bhayamokkhaṃ karissāma jīvitāni cajimhase 2-. |170.446| Aṅgagate alaṅkāre vatthe nānāvidhe bahū itthībhaṇḍe na guyhāma tuyhatthāya mahāmune. |170.447| Dhanadhaññapariccāgaṃ gāmāni nigamāni ca khettaṃ puttañca 3- dhītañca paricattaṃ mahāmune. |170.448| Hatthiassaṃ 4- gavañcāpi dāsiyo paricārikā tuyhatthāya mahāvīra paricattaṃ asaṅkhayaṃ. |170.449| Yaṃ amhe paṭimantesi dānaṃ dassāma yācake vimanaṃ no na passāma dadato dānamuttamaṃ. |170.450| Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe tuyhatthāya mahāvīra anubhuttaṃ 5- asaṅkhayaṃ. |170.451| Sukhaṃ pattānumodāma na ca dukkhesu dummanā sabbattha tusitā homa tuyhatthāya mahāmune. |170.452| Anumaggena sambuddho yaṃ 6- dhammaṃ abhinīhari anubhotvā sukhadukkhaṃ patto bodhiṃ mahāmune. |170.453| Brahmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ aññesaṃ lokanāthānaṃ saṅgamantehi no bahu 7-. |170.454| Adhikāraṃ bahu amhaṃ 8- tuyhatthāya mahāmune gavesato 9- buddhadhammaṃ 10- mayante paricārikā. @Footnote: 1-2 Yu. cajimha no. 3 Ma. puttā ca jītā ca paricattā .... 4 Ma. hatthīassā @gavācāpi. 5 Yu. paricattaṃ. 6 Yu. saddhammaṃ. 7 Ma. bahū. Yu. bahuṃ. @8 Ma. Yu. amhe. 9 Yu. gavesantā. 10 Ma. buddhadhamme.

--------------------------------------------------------------------------------------------- page373.

|170.455| Kappe ca satasahasse caturo ca asaṅkhaye dīpaṅkaro mahāvīro uppajji lokanāyako. |170.456| Paccantadesavisaye nimantetvā tathāgataṃ tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. |170.457| Tena kālena so āsi sumedho nāma brāhmaṇo maggañca paṭiyādesi āyato sabbadassino. |170.458| Tena kālena ahumha 1- sabbā brāhmaṇasambhavā phalukajātipupphāni āharimha samāgamaṃ. |170.459| Tasmiṃ so samaye buddho dīpaṅkaro mahāyaso viyākāsi mahāvīro isimuggatamānasaṃ. |170.460| Calati ravati paṭhavī 2- saṅkampati sadevake tassa kammaṃ pakittento isimuggatamānasaṃ. |170.461| Devakaññā manussā ca mayañcāpi 3- sadevakā nānāpūjaniyaṃ bhaṇḍaṃ pūjayitvāna patthayuṃ. |170.462| Tesaṃ buddho viyākāsi jotidīpasanāmako ajja ye patthitā atthi te bhavissanti sammukhā. |170.463| Aparimeyye ito kappe yaṃ no buddho viyākari taṃ vācaṃ anumodantī 4- evaṃkārī ahumha no. |170.464| Tassa kammassa sukatassa tattha cittaṃ pasādayuṃ devamānusakaṃ yoniṃ anubhotvā asaṅkhayaṃ. @Footnote: 1 Po. āsumha. Yu. āsimha. 2 Ma. Yu. puthavī. 3 Po. amhevāpi sadevatā. @Yu. amhecāpi. 4 Po. Yu. anumodantā. ma anumodentā.

--------------------------------------------------------------------------------------------- page374.

|170.465| Sukhadukkhe anubhotvāna devesu mānusesu ca pacchime bhavasampatte jātāmha sākiye kule. |170.466| Rūpavatī bhogavatī yasasīlavatī tato sabbaṅgasampadā homa kulesu atisakkatā. |170.467| Lābhasilokasakkāraṃ lokadhammasamāgamaṃ cittañca dukkhitaṃ natthi vasāma akutobhayā. |170.468| Vuttaṃ hetaṃ bhagavatā rañño antepure tadā khattiyānaṃ pure tāsaṃ 1- upakārañca niddisi. |170.469| Upakārā ca yā nārī yā ca nārī sukhe dukkhe atthakkhāyī ca yā nārī yā ca nārīnukampikā. |170.470| Dhammañcare sucaritaṃ na taṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |170.471| Agāraṃ pajahitvāna 2- pabbajimhānagāriyaṃ aḍḍhamāse asampatte catusaccaṃ phusimha no. |170.472| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti bahū amhe sāgarasseva ummiyo. |170.473| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. |170.474| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. vīra. 2 Ma. Yu. vijahitvāna.

--------------------------------------------------------------------------------------------- page375.

|170.475| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |170.476| Evaṃ bahuvidhaṃ dukkhaṃ sampattiñca 1- bahubbidhaṃ visuddhabhāvaṃ sampattā labhāma sabbasampadā. |170.477| Yā dadanti sakattānaṃ puññatthāya mahesino sahāyasampadā honti nibbānaṃ 2- padamasaṅkhataṃ. |170.478| Parikkhīṇaṃ atītañca paccuppannaṃ anāgataṃ sabbakammaṃpi 3- no khīṇaṃ pāde vandāma cakkhumā. |170.479| Nibbānāya vadantīnaṃ kiṃ vo vakkhāma uttariṃ sattasaṅkhatadāso 4- yo pappotha amataṃpadanti. Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasa bhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Aṭṭhārasatherīsahassānaṃ apadānaṃ samattaṃ. Uddānaṃ kuṇḍalā gotamī ceva dhammadinnā ca sakulā varanandā ca soṇā ca kāpilānī yasodharā. Dasasahassabhikkhunī aṭṭhārasasahassakā satāni ceva cattāri aṭṭhasattatimeva ca. Kuṇḍalakesavaggo 5- tatiyo. ---------------------- @Footnote: 1 Po. Ma. Yu. sampattī ca bahubidhā. 2 Ma. nibbānapadamasaṅkhataṃ. Yu. @nibbānamatasaṅkhataṃ. 3 Yu. saccaṃ kammaṃpi .... 4 Ma. sattasaṅgatadosaṃ hi. Yu. @santasaṅkhatadoso yo. 5 Ma. kuṇḍalakesivaggo.


             The Pali Tipitaka in Roman Character Volume 33 page 369-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=170&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=170&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=170&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=170&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=170              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :