ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Catuttho khattiyakaññāvaggo
              paṭhamaṃ aṭṭhārasasahassakhattiyakaññātherīnamapadānaṃ (31)
     [171] |171.1| Bhavā sabbe parikkhīṇā   bhavasandhi 1- vimocitā
                     sabbāsavā ca no natthi      ārocema mahāmune.
      |171.2| Parikammañca 2- kusalaṃ         yaṅkiñci sādhu 3- patthitaṃ
                     paribhogaṃ 4- mayā dinnaṃ       tuyhatthāya mahāmune.
      |171.3| Buddhapaccekabuddhānaṃ          sāvakānañca patthitaṃ
                     paribhogaṃ mayā dinnaṃ           tuyhatthāya mahāmune.
      |171.4| Uccānīcaṃ mayā kammaṃ          bhikkhūnaṃ sādhu patthitaṃ
                     uccākulaparikkammaṃ           katamhehi 5- mahāmune.
      |171.5| Teneva sukkamūlena              coditā kammasampadā
                     mānusikamatikkantā           jāyiṃsu khattiye kule.
      |171.6| Upacite 6- kate kamme        jātiyā cāpi 7- ekato
                     pacchime ekato jātā        khattiyā kulasambhavā.
      |171.7| Rūpavatī bhogavatī                   lābhasakkārapūjitā
                     antepure mahāvīra             devānaṃ iva nandane.
      |171.8| Nibbinditvā agāramhā     pabbajimhānagāriyaṃ
                     katipāhaṃ upādāya            sabbā pattāmha nibbutiṃ.
@Footnote: 1 Ma. bhavā santi .... 2 Ma. Yu. purimaṃ kusalaṃ kammaṃ. 3 Po. Yu. sabbaṃ.
@4 Ma. paribhogamayaṃ. Yu. paribhogaṃ ayaṃ. ito paraṃ īdisameva. 5 Ma. katametaṃ.
@6 Ma. uppatteca. Yu. uppatteva. 7 Ma. vāpi.
      |171.9| Cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
                     upanenti bahū amhe         sadā sakkatapūjitā.
      |171.10| Kilesā jhāpitā amhaṃ     bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā      viharāma anāsavā.
      |171.11| Svāgataṃ vata no āsi        buddhaseṭṭhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |171.12| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni
                        bhagavato sammukhā imā gāthāyo abhāsitthāti.
                    Aṭṭhārasasahassakhattiyakaññātherīnaṃ apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 376-377. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=171&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=171&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=171&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=171&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=171              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :