ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page385.

Catutthaṃ siṅgālamātātheriyāpadānaṃ (34) [174] |174.81| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |174.82| Tadāhaṃ haṃsavatiyā jātāmaccakule ahu nānāratanapajjote iddhe phīte mahaddhane. |174.83| Pitunā saha gantvāna mahājanapurakkhatā dhammaṃ buddhassa sutvāna pabbajiṃ anagāriyaṃ. |174.84| Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. |174.85| Buddhe pasannā dhamme ca saṅghe ca tibbagāravā saddhammassavane yuttā buddhadassanasālayā 1-. |174.86| Aggaṃ saddhādhimuttānaṃ 2- assosiṃ bhikkhuniṃ tadā taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ. |174.87| Tato maṃ sugato āha karuṇānugatāsayo yassa saddhā tathāgate acalā supatiṭṭhitā. |174.88| Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ saṅghe pasādo yassatthi ujubhūtañca dassanaṃ. |174.89| Adaliddoti taṃ āhu amoghaṃ tassa jīvitaṃ tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ. @Footnote: 1 Ma. Yu. ...lālasā. ito paraṃ īdisameva. 2 Po. Yu. aṅgavimuttānaṃ.

--------------------------------------------------------------------------------------------- page386.

|174.90| Anuyuñjetha medhāvī saraṃ buddhānaṃ sāsanaṃ taṃ sutvāhaṃ pamuditā apucchiṃ paṇidhiṃ mama. |174.91| Tadā anomo amito byākarittha vināyako buddhassa 1- pasanno kalyāṇī lacchasetaṃ supatthitaṃ. |174.92| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |174.93| Tassa dhammesu dāyādā orasā dhammanimmitā siṅgālakassa yā 2- mātā hessati satthu sāvikā. |174.94| Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paṭipattīhi nāyakaṃ. |174.95| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |174.96| Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte mahāratanasañcaye. |174.97| Putto siṅgālako nāma mamāsi 3- vipathe rato diṭṭhigahaṇapakkhanno disāpūjanatapparo. |174.98| Nānādisā namassati 4- piṇḍāya nagaraṃ vajaṃ taṃ disvā avadi buddho magge ṭhatvā vināyako. |174.99| Tassa desayato dhammaṃ panādo vimhayo 5- ahu dvekoṭinaranārīnaṃ dhammābhisamayo ahu. @Footnote: 1 Ma. Yu. buddhe pasannā. 2 Ma. Yu. mātāti. 3 Yu. matāsī. @4 Ma. Yu. namassantaṃ. 5 Po. visayo. Yu. visaye.

--------------------------------------------------------------------------------------------- page387.

|174.100| Tadā taṃ 1- parisaṃ gantvā sutvā sugatabhāsitaṃ sotāpattiphalaṃ patvā pabbajiṃ anagāriyaṃ. |174.101| Na cireneva kālena buddhadassanasālayā anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ. |174.102| Dassanatthāya buddhassa sabbadā ca vajāmahaṃ atittāyeva passāmi rūpaṃ nayananandanaṃ. |174.103| Sabbapāramisambhūtaṃ lakkhinilayanaṃ paraṃ 2- rūpaṃ sabbasubhākiṇṇaṃ atittā viharāmahaṃ 3-. |174.104| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ siṅgālakassa yā mātā aggā saddhādhimuttikā 4-. |174.105| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |174.106| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsave 5- pariññāya natthi dāni punabbhavo. |174.107| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |174.108| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |174.109| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. tadāhaṃ. 2 Ma. Yu. varaṃ. 3 Yu. bhayāmahaṃ. 4 Yu. saṅgavimuttikā. @5 Ma. Yu. sabbāsavaparikkhīṇā.

--------------------------------------------------------------------------------------------- page388.

|174.110| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti. Siṅgālamātātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 385-388. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=174&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=174&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=174&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=174&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=174              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :