ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [179] |179.204| Yo raṃsirucitāveḷo 2-   phusso nāma mahāmuni
                          tassāhaṃ bhaginī āsiṃ        ajāyiṃ khattiye kule.
       |179.205| Tassa dhammaṃ suṇitvāhaṃ     vippasannena cetasā
                          mahādānaṃ daditvāna       patthayiṃ rūpasampadaṃ.
       |179.206| Ekattiṃse ito kappe     sikhī lokagganāyako
                          uppanno lokapajjoto   tilokasaraṇo jino.
       |179.207| Tadā aruṇapure ramme      brahmaññakulasambhavā
                          vimuttacittaṃ kupitā         bhikkhuniṃ abhisāpayiṃ.
@Footnote: 1 Ma. vinassati. 2 Ma. Yu. ... raṃsiphusitāveḷo.
       |179.208| Vesikā ca 1- anācārā   jinasāsanadūsikā
                          evaṃ akkosayitvāna       tena pāpena kammunā.
       |179.209| Dāruṇaṃ nirayaṃ gantvā      mahādukkhasamappitā
                          tato cutā manussesu        upapannā tapassinī.
       |179.210| Dasajātisahassāni          gaṇikattaṃ akārayiṃ
                          tato pāpā na muccissaṃ    bhutvā 2- duṭṭhavisaṃ yathā.
       |179.211| Brahmavesamasevissaṃ 3-   kassape jinasāsane
                          tena kammavipākena         ajāyiṃ tidase pure.
       |179.212| Pacchime bhavasampatte      ahosiṃ opapātikā
                          ambasākhantare jātā     ambapālīti tenahaṃ.
       |179.213| Parivutā pāṇakoṭīhi       pabbajiṃ jinasāsane
                          pattāhaṃ acalaṃ ṭhānaṃ         dhītā buddhassa orasā.
       |179.214| Iddhīsu ca vasī homi          dibbāya 4- sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |179.215| Pubbenivāsaṃ jānāmi     dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |179.216| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vimalaṃ suddhaṃ       buddhaseṭṭhassa vāhasā.
       |179.217| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
@Footnote: 1 Ma. Yu. va. 2 Yu. bhuttā. 3 Yu. brahmaceraṃ asevissaṃ.
@4 Ma. Yu. sotadhātuvisuddhiyā.
       |179.218| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |179.219| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ ambapālī bhikkhunī imā gāthāyo abhāsitthāti.
                                Ambapālītheriyā apadānaṃ samattaṃ.
                                 Dasamaṃ selātheriyāpadānaṃ (40)



             The Pali Tipitaka in Roman Character Volume 33 page 398-400. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=179&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=179&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=179&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=179&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=179              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :