ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Pañcamo revatabuddhavaṃso
     [6] |6.1| Sumanassa aparena                revato nāma nāyako
                anupamo asadiso                  atulo uttamo jino.
       |6.2| Sopi dhammaṃ pakāsesi              brahmunā abhiyācito
                khandhadhātuvavatthānaṃ                appavattaṃ bhavābhave.
       |6.3| Tassābhisamayā tīṇi               ahesuṃ dhammadesane
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |6.4| Yadā arindamaṃ rājaṃ                vinesi revato muni
                tadā koṭisahassānaṃ              dutiyābhisamayo ahu.
       |6.5| Sattāhaṃ paṭisallānā            vuṭṭhahitvā narāsabho
                koṭisataṃ naramarūnaṃ                   vinesi uttame phale.
@Footnote: 1 Ma. Yu. asadiso. 2 Ma. atulāni.

--------------------------------------------------------------------------------------------- page454.

|6.6| Sannipātā tayo āsuṃ revatassa mahesino khīṇāsavānaṃ vimalānaṃ suvimuttāna tādinaṃ. |6.7| Atikantagaṇanapathā 1- paṭhamā 2- ye samāgatā koṭisatasahassānaṃ dutiyo āsi samāgamo. |6.8| Yo 3- so paññāya asamo tassa cakkānuvattako so tadā byādhiko 4- āsi patto jīvitasaṃsayaṃ. |6.9| Tassa gilānapucchāya ye tadā upagatā muniṃ 5- koṭisatasahassānaṃ 6- tatiyo āsi samāgamo. |6.10| Ahaṃ tena samayena atidevo nāma brāhmaṇo upagantvā revataṃ buddhaṃ saraṇaṃ tassa gañchahaṃ. |6.11| Tassa sīlaṃ samādhiñca paññāguṇamanuttaraṃ 7- thomayitvā yathāthāmaṃ 8- uttariyaṃ adāsahaṃ. |6.12| Sopi maṃ buddho byākāsi revato lokanāyako aparimeyye ito kappe ayaṃ buddho bhavissati. |6.13| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |6.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |6.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. @Footnote: 1 Ma. atikkantā gaṇanapathaṃ. Yu. atikkantā gaṇanapathā. 2 Ma. paṭhamaṃ. @3 Ma. yopi. 4 Ma. Yu. byādhito. 5 Ma. Yu. munī. 6 Ma. Yu. koṭisahassā @arahanto. 7 Ma. ...manuttamaṃ. Yu. ...varuttamaṃ. 8 Yu. yathāthomaṃ.

--------------------------------------------------------------------------------------------- page455.

|6.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |6.17| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |6.18| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |6.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |6.20| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |6.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |6.22| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |6.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |6.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ.

--------------------------------------------------------------------------------------------- page456.

|6.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |6.26| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |6.27| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |6.28| Tadāpi taṃ buddhadhammaṃ saritvā anubrūhayiṃ āharissāmi taṃ dhammaṃ yaṃ mayhaṃ abhipatthitaṃ. |6.29| Nagaraṃ sudhaññakaṃ 1- nāma vipulo nāma khattiyo vipulā nāma janikā revatassa mahesino. |6.30| Chabbassasahassāni 2- agāraṃ ajjhāvasi so sudassano ca 3- ratanagghi āveḷo ca vibhūsito puññakammābhinibbattā tayo pāsādamuttamā. |6.31| Tettiṃsasatasahassāni 4- nāriyo samalaṅkatā sudassanā nāma nārī 5- varuṇo nāma atrajo. |6.32| Nimitte caturo disvā rathayānena nikkhami anūnasattamāsāni padhānaṃ padahī jino. |6.33| Brahmunā yācito santo revato lokanāyako vattacakko mahāvīro varuṇārāme vasī 6- jino. @Footnote: 1 Ma. sudhaññavatī. 2 Ma. cha ca vassasahassāni. Yu. chabbassasatasahassāni. @3 Ma. casaddo natthi. 4 Ma. tettiṃsa ca sahassāni. Yu. tettiṃsasahassāni. @5 Yu. devī. 6 Ma. sirighare. Yu. sirighaṇe.

--------------------------------------------------------------------------------------------- page457.

|6.34| Varuṇo brahmadevo ca ahesuṃ aggasāvakā sambhavo nāmupaṭṭhāko revatassa mahesino. |6.35| Bhaddā ceva subhaddā ca ahesuṃ aggasāvikā sopi buddho asamasamo nāgamūle abujjhatha. |6.36| Varuṇo 1- ca sarabho ca ahesuṃ aggupaṭṭhakā pālā 2- ca upapālā ca ahesuṃ aggupaṭṭhikā. |6.37| Uccattanena so buddho asītihatthamuggato obhāsesi 3- disā sabbā indaketuva uggato. |6.38| Tassa sarīre nibbattā pabhāmālā anuttarā divā vā yadivā rattiṃ samantā pharati 4- yojanaṃ. |6.39| Saṭṭhivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |6.40| Dassayitvā buddhabalaṃ amataṃ loke pakāsayi 5- nibbāsi anupādāno yathaggupādānasaṅkhayā. |6.41| So ca kāyo ratananibho so ca dhammo asādiso sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |6.42| Revato yasadharo buddho nibbuto so mahāpuñño 6- dhātuvitthārikaṃ āsi tesu tesu padesatoti. Revatabuddhavaṃso pañcamo. @Footnote: 1 Ma. Yu. padumo kuñjaro ceva. 2 Ma. Yu. sirimā ceva yasavatī. 3 Ma. Yu. @obhāseti. 4 Yu. phari. 5 Ma. Yu. pakāsayaṃ. 6 Ma. mahāpure. Yu. mahāmuni.


             The Pali Tipitaka in Roman Character Volume 33 page 453-457. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=186&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=186&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=186&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=186&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=186              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5256              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5256              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :