ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page458.

Chaṭṭho sobhitabuddhavaṃso [7] |7.1| Revatassa aparena sobhito nāma nāyako samāhito santacitto asamo appaṭipuggalo. |7.2| So jino sakagehamhi mānasaṃ vinivattayi patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattayi. |7.3| Yāva uddhaṃ 1- avīcito bhavaggā cāpi heṭṭhato 2- etthantare ekaparisā ahosi dhammadesane. |7.4| Tāya parisāya sambuddho dhammacakkaṃ pavattayi gaṇanāya na vattabbo paṭhamābhisamayo ahu. |7.5| Tato paraṃpi desente naramarūnaṃ 3- samāgame navutikoṭisahassānaṃ dutiyābhisamayo ahu. |7.6| Punāparaṃ rājaputto jayaseno nāma khattiyo ārāmaṃ ropayitvāna buddhe niyyādayī tadā. |7.7| Tassa yāgaṃ 4- pakittento dhammaṃ deseti cakkhumā tadā koṭisahassānaṃ tatiyābhisamayo ahu. |7.8| Sannipātā tayo āsuṃ sobhitassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |7.9| Uggato nāma so rājā dānaṃ deti naruttame tamhi dāne samāgañchuṃ arahantā satakoṭiyo. @Footnote: 1 Ma. heṭṭhā. 2 Ma. uddhato. 3 Ma. marūnaṃ ca .... 4 Yu. yogaṃ.

--------------------------------------------------------------------------------------------- page459.

|7.10| Punāparaṃ pūgagaṇo 1- dānaṃ deti naruttame tadā navutikoṭīnaṃ dutiyo āsi samāgamo. |7.11| Devaloke vasitvāna yadā orohatī jino tadā asītikoṭīnaṃ tatiyo āsi samāgamo. |7.12| Ahantena samayena sujāto nāma brāhmaṇo tadā sasāvakaṃ buddhaṃ annapānena tappayiṃ. |7.13| Sopi maṃ buddho byākāsi sobhito lokanāyako aparimeyye ito kappe ayaṃ buddho bhavissati. |7.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |7.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |7.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |7.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |7.18| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |7.19| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. @Footnote: 1 Yu. pūragaṇo.

--------------------------------------------------------------------------------------------- page460.

|7.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |7.21| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |7.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |7.23| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |7.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |7.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |7.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |7.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |7.28| Tassāpi vacanaṃ sutvā tuṭṭho saṃviggamānaso tamevatthamanupattiyā uggaṃ dhitimakāsahaṃ. |7.29| Sudhammaṃ nāma nagaraṃ sudhammo nāma khattiyo sudhammā nāma janikā sobhitassa mahesino.

--------------------------------------------------------------------------------------------- page461.

|7.30| Navavassasahassāni agāraṃ ajjhāvasi so kumudo naḷinī 1- padumo tayo pāsādamuttamā. |7.31| Ticattāri 2- sahassāni nāriyo samalaṅkatā makilā 3- nāma sā nārī sīho nāmāsi atrajo. |7.32| Nimitte caturo disvā pāsādenābhinikkhami sattāhaṃ padhānacāraṃ caritvā purisuttamo. |7.33| Brahmunā yācito santo sobhito lokanāyako vattacakko mahāvīro sudhammuyyānamuttame. |7.34| Asamo ca sunetto ca ahesuṃ aggasāvakā anomo nāmupaṭṭhāko sobhitassa mahesino. |7.35| Nakulā ca sujātā ca ahesuṃ aggasāvikā bujjhamāno ca so buddho nāgamūle abujjhatha. |7.36| Rammo ceva sunetto 4- ca ahesuṃ aggupaṭṭhakā nakulā ceva cittā ca ahesuṃ aggupaṭṭhikā. |7.37| Aṭṭhapaññāsaratanaṃ accuggato mahāmuni obhāseti disā sabbā sataraṃsīva uggato. |7.38| Yathā suphullaṃ pavanaṃ nānāgandhehi dhūpitaṃ tatheva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ. |7.39| Yathāpi sāgaro nāma dassanena atappiyo tatheva tassa pāvacanaṃ savanena atappiyaṃ. @Footnote: 1 Ma. nāḷino. Yu. naḷiro. 2 Ma. chattiṃsa .... Yu. asattati .... @3 Ma. manilā. Yu. samaṅgīlā. 4 Ma. Yu. sadatto.

--------------------------------------------------------------------------------------------- page462.

|7.40| Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |7.41| Ovādaṃ anusiṭṭhiñca datvāna sesake jane hutāsanova tāpetvā nibbuto so sasāvako. |7.42| So ca buddho asamasamo te 1- ca sāvakā balappattā sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |7.43| Sobhito varasambuddho sīhārāmamhi nibbuto dhātuvitthārikaṃ āsi tesu tesu padesatoti. Sobhitabuddhavaṃso chaṭṭho.


             The Pali Tipitaka in Roman Character Volume 33 page 458-462. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=187&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=187&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=187&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=187&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5433              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5433              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :