ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Sattamo anomadassibuddhavaṃso
     [8] |8.1| Sobhitassa aparena               sambuddho dipaduttamo
                anomadassī amitayaso            tejasī duratikkamo.
        |8.2| So chetvā bandhanaṃ sabbaṃ        viddhaṃsetvā tayo bhave
                anivattigamanaṃ maggaṃ               desesi devamānuse.
        |8.3| Sāgarova asaṅkhobbho            pabbatova durāsado
                ākāsova ananto so            sālarājāva phullito.
        |8.4| Dassanenapi taṃ buddhaṃ              tositā honti pāṇino
                byāharantaṃ giraṃ sutvā            amataṃ pāpuṇanti te.
@Footnote: 1 Ma. tepi. Yu. tepi ca.

--------------------------------------------------------------------------------------------- page463.

|8.5| Dhammābhisamayo tassa iddho phīto tadā ahu koṭisatāni abhisamiṃsu paṭhame dhammadesane. |8.6| Tato paraṃ abhisamaye vassante dhammavuṭṭhiyo asītikoṭī abhisamiṃsu dutiye dhammadesane. |8.7| Tato paraṃ 1- hi vassante tappayanteva pāṇinaṃ aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahu. |8.8| Sannipātā tayo āsuṃ tassāpi ca mahesino abhiññābalappattānaṃ pupphitānaṃ vimuttiyā. |8.9| Aṭṭhasatasahassānaṃ sannipātā 2- tadā ahu pahīnamadamohānaṃ santacittāna tādinaṃ. |8.10| Sattasatasahassānaṃ dutiyo āsi samāgamo anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ. |8.11| Channaṃ satasahassānaṃ tatiyo āsi samāgamo abhiññābalappattānaṃ nibbutānaṃ tapassinaṃ. |8.12| Ahantena samayena yakkho āsiṃ mahiddhiko nekānaṃ yakkhakoṭīnaṃ vasavattimhi issaro. |8.13| Tadāpi taṃ buddhavaraṃ upagantvā mahesinaṃ anna pānena tappesiṃ sasaṅghaṃ lokanāyakaṃ. |8.14| Sopi maṃ tadā byākāsi visuddhanayano muni aparimeyye ito kappe ayaṃ buddho bhavissati. @Footnote: 1 Yu. ... pi. 2 Po. Ma. sannipāto.

--------------------------------------------------------------------------------------------- page464.

|8.15| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |8.16| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |8.17| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyatta varamaggena bodhimūlamhi ehiti. |8.18| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattha rukkhamūlamhi bujjhissati mahāyaso. |8.19| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |8.20| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |8.21| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |8.22| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |8.23| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassa sataṃ tassa gotamassa yasassino.

--------------------------------------------------------------------------------------------- page465.

|8.24| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |8.25| Ukkuṭṭhi saddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |8.26| Yadi massa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |8.27| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ 1- gahetvāna uttaranti mahānadiṃ. |8.28| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |8.29| Tassāpi vacanaṃ sutvā tuṭṭho saṃviggamānaso uttariṃ vattamadhiṭṭhāsiṃ dasa pāramipūriyā. |8.30| Nagaraṃ candavatī nāma yasavā nāma khattiyo mātā yasodharā nāma anomadassissa satthuno. |8.31| Dasavassasahassāni agāraṃ ajjhāvasi so siri upasiri vaḍḍho tayo pāsāda muttamā. |8.32| Tevīsati sahassāni nāriyo samalaṅkatā sirimā nāma sā nārī upasālo nāma atrajo. |8.33| Nimitte caturo disvā sivikāyābhinikkhami anūna dasamāsāni padhānaṃ padahī jino. @Footnote: 1 Po. ... titthe.

--------------------------------------------------------------------------------------------- page466.

|8.34| Brahmunā yācito santo anomadassī mahāmuni vattacakko mahāvīro sudassanuyyānamuttame. |8.35| Nisabho ca anomo ca ahesuṃ aggasāvakā varuṇo nāmupaṭṭhāko anomadassissa satthuno. |8.36| Sundarā 1- ca sumanā ca ahesuṃ aggasāvikā bodhi tassa bhagavato ajjunoti pavuccati. |8.37| Nandivaḍḍho sirivaḍḍho ahesuṃ aggupaṭṭhakā uppalā ca 2- padumā ca ahesuṃ aggupaṭṭhikā. |8.38| Aṭṭhapaṇṇāsaratanaṃ accuggato mahāmuni pabhā niddhāvatī tassa sataraṃsīva uggato. |8.39| Vassa satasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |8.40| Supupphitaṃ pāvacanaṃ arahantehi tādihi vītarāgehi vimalehi sobhati 3- jinasāsanaṃ. |8.41| So ca satthā amitayaso yugāni tāni atuliyāni sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |8.42| Anomadassī jino satthā dhammārāmamhi nibbuto tattheva tassa jinathūpo ubbedho pana vīsatīti. Anomadassibuddhavaṃso sattamo. @Footnote: 1 Po. sundarā ca sunāmā ca. Ma. Yu. sundarī ca. 2 Ma. Yu. ceva. @3 Ma. Yu. sobhittha.


             The Pali Tipitaka in Roman Character Volume 33 page 462-466. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=188&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=188&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=188&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=188&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=188              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5593              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5593              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :