ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                       Vīsatimo sikhibuddhavaṃso
     [21] |21.1| Vipassissa aparena              sambuddho dipaduttamo
                   sikhivhayo 1- nāma jino            asamo appaṭipuggalo.
       |21.2| Mārasenaṃ pamadditvā               patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattesi                 anukampāya pāṇinaṃ.
       |21.3| Dhammacakkaṃ pavattente              sikhimhi jinapuṅgave
                   koṭisatasahassānaṃ                    paṭhamābhisamayo ahu.
       |21.4| Aparaṃpi dhammaṃ desente              gaṇaseṭṭhe naruttame
                   navutikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |21.5| Yamakapāṭihāriyaṃ 2-                 dassayante sadevake
                   asītikoṭisahassānaṃ                 tatiyābhisamayo ahu.
       |21.6| Sannipātā tayo āsuṃ              sikhissāpi mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |21.7| Bhikkhusatasahassānaṃ                   paṭhamo āsi samāgamo
                   asītibhikkhusahassānaṃ                dutiyo āsi samāgamo.
       |21.8| Sattatibhikkhusahassānaṃ              tatiyo āsi samāgamo
                   anupalitto padumaṃva                 toyamhi sampavaḍḍhitaṃ.
       |21.9| Ahantena samayena                   arindamo nāma khattiyo
                   sambuddhappamukhaṃ saṅghaṃ              annapānena tappayiṃ.
@Footnote: 1 Yu. sikhisvahayo. Ma. sikhivhayo āsi jino. 2 Ma. yamakapāṭihāriyañca. Yu. yamakaṃ
@pāṭihāriyañca.
       |21.10| Bahudussavaraṃ datvā                dussakoṭiṃ anappakaṃ
                     alaṅkataṃ hatthiyānaṃ               sambuddhassa adāsahaṃ.
       |21.11| Hatthiyānaṃ nimminitvā          kappiyaṃ upanāmayiṃ
                     pūrayiṃ mānasaṃ mayhaṃ                niccaṃ daḷhamupaṭṭhitaṃ.
       |21.12| Sopi maṃ buddho byākāsi        sikhī lokagganāyako
                     ekattiṃse ito kappe           ayaṃ buddho bhavissati.
       |21.13| Ahu kapilavhayā rammā 1-      nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |21.14| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |21.15| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |21.16| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |21.17| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo .
       |21.18| Anāsavā vītarāgā                santacittā samāhitā
                     kolito upatisso ca              aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. ahu kapilavhaye ramme. ito paraṃ īdisameva.
       |21.19| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā               santacittā samāhitā.
       |21.20| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako           aggā hessantupaṭṭhakā.
       |21.21| Nandamātā ca uttarā          aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |21.22| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |21.23| Ukkuṭṭhisaddā vattanti        apphoṭenti hasanti ca
                     katañjalī namassanti             dasasahassī sadevakā.
       |21.24| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |21.25| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
       |21.26| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |21.27| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |21.28| Nagaraṃ aruṇavatī nāma              aruṇo nāma khattiyo
                     pabhāvatī nāma janikā            sikhissa ca mahesino.
       |21.29| Sattavassasahassāni              agāraṃ ajjhāvasi so
                     suvaḍḍhako giri nārīvāhano 1-  tayo pasādamuttamā.
       |21.30| Catuvīsatisahassāni                 nāriyo samalaṅkatā
                     sabbakāmā nāma sā nārī     atulo nāma atrajo.
       |21.31| Nimitte caturo disvā             hatthiyānena nikkhami
                     aṭṭhamāsaṃ padhānacāraṃ            acari purisuttamo.
       |21.32| Brahmunā yācito santo       sikhī lokagganāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |21.33| Abhibhū sambhavo nāma 2-         ahesuṃ aggasāvakā
                     khemaṅkaro nāmupaṭṭhāko        sikhissa ca mahesino.
       |21.34| Makhilā 3- ca padumā ca           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                puṇḍarīkoti vuccati.
       |21.35| Sirivaḍḍho ca nando 4- ca       ahesuṃ aggupaṭṭhakā
                     cittā ceva sucittā ca            ahesuṃ aggupaṭṭhikā.
       |21.36| Uccattanena so buddho          sattatihatthamuggato
                     kañcanagghikasaṅkāso            dvattiṃsavaralakkhaṇo.
       |21.37| Tassāpi byāmappabhā kāyā  niccharanti 5- nirantaraṃ
                     disodisaṃ niccharanti                 tīṇi yojanāni so pabhā.
       |21.38| Sattativassasahassāni             āyu tassa mahesino
                     tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
@Footnote: 1 Ma. sucandako giri vasabho. Yu. sucando giri vahano. 2 Ma. ceva. 3 Ma.
@sakhilā. Yu. akhilā ceva. 4 Yu. cando. 5 Ma. Yu. divārattiṃ.
       |21.39| Dhammameghaṃ vassitvāna 1-      temayitvā sadevake
                     khemataṃ pāpayitvāna              nibbuto so sasāvako.
       |21.40| Anubyañjanasampannaṃ           dvattiṃsavaralakkhaṇaṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |21.41| Sikhī munivaro buddho               assārāmamhi 2- nibbuto
                     tattheva tassa thūpavaro            tīṇi yojanamuggatoti.
                                            Sikhibuddhavaṃso vīsatimo.



             The Pali Tipitaka in Roman Character Volume 33 page 520-524. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=201&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=201&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=201&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=201&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=201              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7747              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7747              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :