ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Dvāvīsatimo kukkusandhabuddhavaṃso 1-
     [23] |23.1| Vessabhussa aparena             sambuddho dipaduttamo
                  kukkusandho nāma nāmena          appameyyo durāsado.
       |23.2| Ugghāṭetvā sabbabhavaṃ            cariyāya pāramiṅgato
                  sīhova pañjaraṃ bhetvā               patto sambodhimuttamaṃ.
       |23.3| Dhammacakkaṃ pavattente             kukkusandhe lokanāyake
                  cattāḷīsakoṭisahassānaṃ           paṭhamābhisamayo ahu.
       |23.4| Antalikkhamhi ākāse             yamakaṃ katvā vikubbanaṃ
                  tiṃsakoṭisahassānaṃ                    bodhesi devamānuse.
       |23.5| Naradevassa yakkhassa                 catusaccappakāsane
                  dhammābhisamayo tassa                 gaṇanāto asaṅkhiyo.
       |23.6| Kukkusandhassa bhagavato              eko āsi samāgamo
                  khīṇāsavānaṃ vimalānaṃ                 santacittāna tādinaṃ.
       |23.7| Cattāḷīsasahassānaṃ                 tadā āsi samāgamo
                  dantabhūmimanuppattānaṃ              āsavādigaṇakkhayā.
       |23.8| Ahantena samayena                    khemo nāmāsi khattiyo
                  tathāgate jinaputte                   dānaṃ datvā anappakaṃ.
       |23.9| Pattañca cīvaraṃ datvā               añjanaṃ madhulaṭṭhikaṃ
                  imetaṃ patthitaṃ sabbaṃ                  paṭiyādemi varaṃ varaṃ.
@Footnote: 1 Ma. Yu. kakusandha .... sabbattha īdisameva.
       |23.10| Sopi maṃ muni 1- byākāsi      kukkusandho vināyako
                     imamhi bhaddake kappe          ayaṃ buddho bhavissati.
       |23.11| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |23.12| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |23.13| Nerañjarāya tīramhi              pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |23.14| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |23.15| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |23.16| Kolito upatisso ca               aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |23.17| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |23.18| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
@Footnote: 1 Ma. buddho.
       |23.19| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |23.20| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |23.21| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |23.22| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |23.23| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
       |23.24| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |23.25| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |23.26| Nagaraṃ khemavatī nāma                khemo nāmāsahaṃ tadā
                     sabbaññutaṃ gavesanto          pabbajiṃ tassa santike.
       |23.27| Brāhmaṇo aggidatto ca      āsi buddhassa so pitā
                     visākhā nāma janikā              kukkusandhassa mahesino 1-.
       |23.28| Vasati tattha khemapure               sambuddhassa mahākulaṃ
                     narānaṃ pavaraṃ seṭṭhaṃ                 jātimantaṃ mahāyasaṃ.
       |23.29| Catuvassasahassāni                 agāraṃ ajjhāvasi so
@Footnote: 1 Ma. satthuno.
                     Kāmavaḍḍhakāmasuddhirativaḍḍhano 1-  tayo pāsādamuttamā.
       |23.30| Samatiṃsasahassāni                  nāriyo samalaṅkatā
                     ropinī 2- nāma sā nārī        uttaro nāma atrajo.
       |23.31| Nimitte caturo disvā             rathayānena nikkhami
                     anūnakaṃ aṭṭhamāsaṃ 3-            padhānaṃ padahī jino.
       |23.32| Brahmunā yācito santo       kukkusandho lokanāyako 4-
                     vattacakko mahāvīro              migadāye naruttamo.
       |23.33| Vidhuro sañjīvanāmo 5- ca       ahesuṃ aggasāvakā
                     buddhijo nāmupaṭṭhāko          kukkusandhassa mahesino 6-.
       |23.34| Sāmā ca campanāmā 7- ca     ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                sirisoti pavuccati.
       |23.35| Accuggato ca sumano              ahesuṃ aggupaṭṭhakā
                     nandā ceva sunnadā ca          ahesuṃ aggupaṭṭhikā.
       |23.36| Cattāḷīsaratanāni                 accuggato mahāmuni
                     kanakappabhā niccharati 8-        samantā dasayojanaṃ 9-.
       |23.37| Cattāḷīsavassasahassāni        āyu tassa mahesino
                     tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
       |23.38| Dhammāpaṇaṃ pasāretvā           naranārīnaṃ sadevake
@Footnote: 1 Sī. ruci suruci rativaddhananāmakā. Ma. kāmakāmavaṇṇakāmasuddhināmā. Yu. ruci suruci
@vaḍḍhanā. 2 Ma. rocīnī. Yu. virocamānā. 3 Ma. anūnaaṭṭhamāsāni. 4 Ma. vināyako.
@5 Ma. vidhuro ca sañjīvo ca. 6 Ma. Yu. satthuno. 7 Ma. sāmā ca campā nāmā ca.
@8 Yu. niccharanti. 9 Yu. dvādasayojanaṃ.
                     Naditvā sīhanādaṃva 1-           nibbuto so sasāvako.
       |23.39| Aṭṭhaṅgavacanasampanno          acchiddāni nirantaraṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |23.40| Kukkusandho jinavaro               khemārāmamhi nibbuto
                     tattheva tassa thūpavaro             gāvutanabhamuggatoti.
                                  Kukkusandhabuddhavaṃso dvāvīsatimo.



             The Pali Tipitaka in Roman Character Volume 33 page 529-533. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=203&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=203&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=203&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=203&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=203              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8078              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :