ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                   Catuvīsatimo kassapabuddhavaṃso
     [25] |25.1| Konāgamanassa aparena      sambuddho dipaduttamo
                       kassapo nāma nāmena 3-   dhammarājā pabhaṅkaro.
@Footnote: 1 Ma. Yu. kambu. 2 Ma. dhammacetiṃ samussetvā. 3 Ma. gottena.
                   Sa 1- chaḍḍitaṃ kulamūlaṃ              bahūnaṃ 2- pāṇapūjitaṃ
       |25.2| datvāna dāyake dānaṃ              pūrayitvāna mānasaṃ
                   usabhovāḷakaṃ 3- bhetvā           patto sambodhimuttamaṃ.
       |25.3| Dhammacakkaṃ pavattente             kassape lokanāyake
                   vīsatikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |25.4| Catumāsaṃ yadā buddho               loke carati cārikaṃ
                   dasakoṭisahassānaṃ                  dutiyābhisamayo ahu.
       |25.5| Yamakaṃ vikubbanaṃ katvā              ñāṇadhātuṃ pakittayi
                   pañcakoṭisahassānaṃ               tatiyābhisamayo ahu.
       |25.6| Sudhammadevapure 4- ramme          tattha dhammaṃ pakittayi 5-
                   tīṇi koṭisahassāni                devānaṃ bodhayī jino.
       |25.7| Naradevassa yakkhassa                 apare ca dhammadesane
                   etesānaṃ abhisamayo 6-           gaṇanāto asaṅkhiyo 7-.
       |25.8| Tassāpi devadevassa                eko āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |25.9| Vīsatibhikkhusahassānaṃ                 tadā āsi samāgamo
                   abhikkantabhavantānaṃ 8-          hirisīlena tādinaṃ.
       |25.10| Ahaṃ tadā māṇavako              jotipāloti vissuto
                     ajjhāyiko mantadharo            tiṇṇaṃ vedāna pāragū.
@Footnote: 1 Ma. Yu. sañchaḍḍitaṃ. 2 Ma. bahvannapānabhojanaṃ. 3 Ma. Yu. usabhova āḷakaṃ.
@4 Ma. sudhammā.... 5 Yu. pakāsayi. 6-7 Ma. Yu. abhisamayā ... asaṅkhiyā. 8 Ma.
@atikkantabhavantānaṃ.
       |25.11| Lakkhaṇe itihāse ca              saddhamme pāramiṃ gato
                     bhummantalikkhe 1- kusalo       katavijjo anāmayo.
       |25.12| Kassapassa bhagavato                ghaṭikāro nāmupaṭṭhako
                     sagāravo sappatisso             nibbuto tatiye phale.
       |25.13| Ādāya maṃ ghaṭikāro             upagañchi kassapaṃ jinaṃ
                     tassa dhammaṃ suṇitvāna           pabbajiṃ tassa santike.
       |25.14| Āraddhaviriyo hutvā              vattāvattesu kovido
                     na kvaci parihāyāmi               pūremi 2- jinasāsanaṃ.
       |25.15| Yāvatā buddhabhaṇitaṃ              navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna          sobhayiṃ jinasāsanaṃ.
       |25.16| Mama acchariyaṃ disvā               sopi buddho viyākari
                     imamhi bhaddake kappe          ayaṃ buddho bhavissati.
       |25.17| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |25.18| Ajapālarukkhamūlamhi              nisīditvā tathāgato
                     tattha pāyāsaṃ samādāya 3-    nerañjaramupehiti.
       |25.19| Nerañjarāya tīramhi              pāyāsaṃ paribhuñjiya
                     paṭiyattavaramaggena               bodhimūlamhi 4- ehiti.
       |25.20| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ 5-
                     assatthamūle sambodhiṃ            bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. bhūmanta.... 2 Ma. pūresiṃ. 3 Ma. Yu. paggayha. 4 Ma. Yu.
@bodhimūlamupehiti. 5 Ma. Yu. anuttaro.
       |25.21| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |25.22| Kolito upatisso ca              aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |25.23| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |25.24| Bodhi tassa bhagavato               assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |25.25| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |25.26| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ 1-.
       |25.27| Ukkuṭṭhisaddā vattanti 2-    apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |25.28| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |25.29| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna          uttaranti mahānadiṃ.
@Footnote: 1 Ma. Yu. buddhavījaṃ kira ayaṃ. 2 Ma. Yu. pavattanti.
       |25.30| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |25.31| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |25.32| Evamahaṃ saṃsaritvā                 parivajjento anācaraṃ
                     dukkaraṃ pakataṃ 1- mayhaṃ           bodhiyāyeva kāraṇā.
       |25.33| Nagaraṃ bārāṇasī nāma            kikī nāmāsi khattiyo
                     vasati tattha nagare                  sambuddhassa mahākulaṃ.
       |25.34| Brāhmaṇo brahmadatto ca   āsi buddhassa so pitā
                     mātā 2- dhanavatī nāma          kassapassa mahesino.
       |25.35| Duve vassasahassāni              agāraṃ ajjhāvasi so
                     haṃso yaso siricando 3-         tayo pāsādamuttamā.
       |25.36| Tisoḷasasahassāni                nāriyo samalaṅkatā
                     sunandā nāma sā nārī         vijitaseno nāma atrajo.
       |25.37| Nimitte caturo disvā            pāsādenābhinikkhami
                     sattāhaṃ padhānacāraṃ              acari purisuttamo.
       |25.38| Brahmunā yācito santo      kassapo lokanāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |25.39| Tisso ca bhāradvājo ca          ahesuṃ aggasāvakā
                     sabbamitto nāmupaṭṭhāko     kassapassa mahesino.
@Footnote: 1 Ma. Yu. ca kataṃ. 2 Ma. Yu. janikā. 3 Ma. Yu. sirinando.
       |25.40| Anulā ca uruvelā ca             ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                nigrodhoti pavuccati.
       |25.41| Sumaṅgalo ghaṭikāro ca            ahesuṃ aggupaṭṭhakā
                     vijitasenā ca bhaddā ca           ahesuṃ aggupaṭṭhikā.
       |25.42| Uccattanena so buddho          vīsatiratanamuggato 1-
                     vijjulaṭṭhiva ākāse             candova gahapūrito.
       |25.43| Vīsativassasahassāni              āyu tassa mahesino
                     tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |25.44| Dhammataḷākaṃ māpayitvā 2-    sīlaṃ datvā vilepanaṃ
                     dhammadussaṃ nivāsetvā           dhammamālaṃ vibhajjiya 3-.
       |25.45| Dhammavimalamādāsaṃ                ṭhapayitvā mahājane
                     keci nibbānaṃ patthentā       passantu me alaṅkaraṃ.
       |25.46| Sīlakañcukaṃ datvāna              jhānakavacacammikaṃ 4-
                     dhammacammaṃ pārupitvā           datvā sannāhamuttamaṃ.
       |25.47| Satiphalakaṃ datvāna                 tikhiṇañāṇakuntimaṃ
                     dhammakhaggavaraṃ datvā              sīlasattuppamaddanaṃ 5-.
       |25.48| Tevijjābhūsaṃ 6- datvāna        āveḷaṃ caturo phale
                     chaḷabhiññābharaṇaṃ datvā        dhammapupphapilandhanaṃ.
       |25.49| Saddhammapaṇḍaracchattaṃ          datvā pāpanivāraṇaṃ
                     māpayitvā abhayaṃ pupphaṃ          nibbuto so sasāvako.
@Footnote: 1 Ma. vīsatiratanuggato. 2 Yu. māpetvā. 3 Yu. virājiya. 4 Ma. ...vammitaṃ.
@Yu. ... vammikaṃ. 5 Ma. Yu. sīlasaṃsaggamaddanaṃ. 6 Ma. tevijjābhūsanaṃ datvāna.
       |25.50| Eso hi sammāsambuddho       appameyyo durāsado
                     eso hi dhammaratano              svākkhāto ehipassiko.
       |25.51| Eso hi saṅgharatano              supaṭipanno anuttaro
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |25.52| Mahākassapo jino satthā      setabyārāmamhi nibbuto
                     tattheva tassa jinathūpo           yojanubbedhamuggatoti.
                                    Kassapabuddhavaṃso catuvīsatimo.



             The Pali Tipitaka in Roman Character Volume 33 page 537-543. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=205&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=205&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=205&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=205&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=205              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8375              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :