ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                      Dutiyaṃ somanassacariyaṃ
     [22] |22.7| Punāparaṃ yadā homi         indapatthe puruttame
                   kāmito dayito putto            somanassoti vissuto.
       |22.8| Sīlavā guṇasampanno             kalyāṇapaṭibhānavā
                   vuḍḍhāpacāyī hirimā             saṅgahesu ca kovido.
       |22.9| Tassa rañño paṭikaro            ahosi kuhakatāpaso
                   ārāmaṃ mālāgacchañca          ropayitvāna [1]- jīvati.
       |22.10| Tamahaṃ disvāna kuhakaṃ            thusarāsiṃva ataṇḍulaṃ
                     dumaṃva antosusiraṃ                kadaliṃva asārakaṃ.
       |22.11| Natthimassa sataṃ dhammo          sāmaññā apagato ayaṃ
                     hirisukkadhammajahito             jīvitavuttikāraṇā.
       |22.12| Kupito āsi 2- paccanto    aṭavīhi carantihi 3-
                     taṃ nisedhetuṃ gacchanto           anusāsi pitā mama.
       |22.13| Mā pamajja tuvaṃ tāta            jaṭile 4- uggatāpane
                     yadicchakaṃ pavattehi              sabbakāmadado hi so.
       |22.14| Tamahaṃ gantvānupaṭṭhānaṃ      idaṃ vacanamabraviṃ
                     kacci te gahapati kusalaṃ          kiṃ vā te āharīyatu.
       |22.15| Tena so kupito āsi           kuhako mānanissito
                     ghāṭāpemi tuvaṃ ajja           raṭṭhā pabbājayāmi vā.
@Footnote: 1 Yu. so. 2 Ma. ahu. Yu. ahosi. 3 Yu. aparantihi. 4 Ma. Yu. jaṭilaṃ
@uggatāpanaṃ.
       |22.16| Nisedhayitvā paccantaṃ          rājā kuhakamabravi
                     kacci 1- khamanīyaṃ tava            sammāno te pavattito.
       |22.17| Tassa ācikkhatī pāpo         kumāro yathā nāsiyo 2-
                     tassa taṃ vacanaṃ sutvā            āṇāpesi  mahīpati.
       |22.18| Sīsaṃ tattheva chinditvā         katvāna catukhaṇḍikaṃ
                     rathiyā rathiyaṃ dassetha            sā gati jaṭilahīḷitā.
       |22.19| Tattha 3- te karaṇī gantvā   caṇḍā luddhā 4- akāruṇā
                     mātu aṅke nisinnassa         ākaḍḍhitvā nayanti maṃ.
       |22.20| Tesāhaṃ evamavacaṃ                bandhataṃ gāḷhabandhanaṃ
                     rañño dassetha maṃ khippaṃ       rājakiriyāni atthi me.
       |22.21| Te maṃ rañño dassayiṃsu         pāpassa pāpasevino
                     disvāna taṃ saññāpesiṃ        mama ca vasamānayiṃ.
       |22.22| So maṃ tattha khamāpesi           mahārajjaṃ adāsi me
                     sohaṃ tamaṃ dālayitvā           pabbajiṃ anagāriyaṃ.
       |22.23| Na me dessaṃ mahārajjaṃ         kāmabhogo na dessiyo
                     sabbaññutaṃ piyaṃ mayhaṃ         tasmā rajjaṃ pariccajinti.
                                 Somanassacariyaṃ dutiyaṃ.
@Footnote: 1 Ma. Yu. kicci te bhante khamanīyaṃ. 2 Yu. nāsito. 3 Ma. tattha kāraṇikā gantvā.
@Yu. ... kāruṇikā .... 4 Ma. Yu. luddā.



             The Pali Tipitaka in Roman Character Volume 33 page 580-581. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=230&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=230&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=230&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=230&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=230              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4760              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4760              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :