ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Paṇṇarasamaṃ mahālomahaṃsacariyaṃ
     [35] |35.120| Susāne seyyaṃ kappemi    chavaṭṭhikaṃ upanidhāya 1-
                        gāmamaṇḍalā upāgantvā  rūpaṃ dassenti nappakaṃ.
       |35.121| Apare gandhañca mālañca       bhojanaṃ vividhaṃ bahuṃ
                        upāyanāni upanenti          haṭṭhā saṃviggamānasā.
       |35.122| Ye me dukkhaṃ upaharanti          ye ca denti sukhaṃ mama
                        sabbesaṃ samako homi            dayā kopo na vijjati.
       |35.123| Sukhadukkhe tulābhūto              yasesu ayasesu ca
                        sabbattha samako homi           esā me upekkhāpāramīti.
                                    Mahālomahaṃsacariyaṃ paṇṇarasamaṃ.
                                                 Tassuddānaṃ
                        yudhañjayo somanasso        ayogharabhisena ca
                        soṇanando mūgaphakkho       kapirājā saccasavhayo.
                        Vaṭṭako maccharājā ca        kaṇhadīpāyano isi
                        sutasomo pure 2- āsi      sāmo ca ekarājā 3- ca
                        upekkhāpāramī āsi         iti vuttaṃ mahesinā.
                        Evaṃ bahuvidhaṃ dukkhaṃ              sampattiñca bahūvidhaṃ
                        bhavābhave anubhavitvā         patto sambodhimuttamaṃ.
                        Datvā dātabbakaṃ dānaṃ      sīlaṃ pūretvā asesato
                        nikkhammapāramiṃ gantvā     patto sambodhimuttamaṃ.
@Footnote: 1 Ma. upanidhāyahaṃ. Yu. nidhāyahaṃ. 2 Ma. Yu. puna āsiṃ. 3 Ma. Yu. ekarājahu.
                        Paṇḍite paripucchitvā       viriyaṃ katvāna uttamaṃ
                        khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
                        Katvā daḷhamadhiṭṭhānaṃ       saccavācānurakkhiya
                        mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
                        Lābhālābhe yasāyase        sammānanāvamānane
                        sabbattha samako hutvā      patto sambodhimuttamaṃ.
                        Kosajjaṃ bhayato disvā        viriyārambhañca khemato
                        āraddhaviriyā hotha            esā buddhānusāsanī .
                        Vivādaṃ bhayato disvā          avivādañca khemato
                        samaggā sakhilā hotha         esā buddhānusāsanī.
                        Pamādaṃ bhayato disvā         appamādañca khemato
                        bhāvethaṭṭhaṅgikaṃ maggaṃ         esā buddhānusāsanī.
                        Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno
                        buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
                                             Cariyāpiṭakaṃ niṭṭhitaṃ.
                                                       [1]-
@Footnote: 1 Yu.              yasmā pana ayaṃ pāli          paramparāya likkhitā
@                     vipallatthakkharā tasmā       sāyaṃ suṭṭhu visodhitā
@                     paññāsī hoti nāmena      anutherena dhīmatā
@                     sāsanṭaṭhitikāmena            bahugandhesu āgataṃ
@                     atthaṃ saṃsanditvā              mayā tassa tejena pāṇino
@                     samiddhasaṅkappā hontu      devā rakkhantu sāsanaṃ.
@                                 cariyāpiṭakapāli samattā.



             The Pali Tipitaka in Roman Character Volume 33 page 594-595. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=243&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=243&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=243&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=243&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=243              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6926              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6926              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :