ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                      Sattamaṃ ambāṭakadāyakattherāpadānaṃ (437)
     [27] |27.55| Pavane buddhaṃ disvāna      sayambhuṃ aparājitaṃ
                       ambāṭakaṃ gahetvāna         sayambhussa adāsahaṃ.
         |27.56| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |27.57| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |27.58| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |27.59| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti.
                      Ambāṭakadāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ harītakidāyakattherāpadānaṃ (438)
     [28] |28.60| Harītakiṃ āmalakaṃ            ambajambuvibhedakaṃ
                       kolaṃ bhallātakaṃ bellaṃ       sayamevāharāmahaṃ.
         |28.61| Disvāna pabbhāragataṃ         jhāyiṃ jhānarataṃ muniṃ
                       ābādhena āpīḷitaṃ          addhaniyaṃ 1- mahāmuniṃ.
         |28.62| Harītakiṃ gahetvāna            sayambhussa adāsahaṃ
                       katamattamhi bhesajjaṃ         byādhi passambhi tāvade.
         |28.63| Pahīnadaratho buddho            anumodaniyaṃ 2- akā
                       bhesajjadāneniminā          byādhivūpasamena ca.
         |28.64| Devabhūto manusso vā        jāto vā aññajātiyā
                       sabbattha sukhito hohi 3-   mā ca te byādhimāgamā.
@Footnote: 1 Ma. Yu. adutiyaṃ. 2 Ma. anumodamakāsi me. 3 Ma. hotu.
           |28.65| Idaṃ vatvāna sambuddho    sayambhū aparājito
                         nabhaṃ abbhuggami dhīro       haṃsarājāva ambare.
           |28.66| Yato harītakimadaṃ 1-        sayambhussa mahesino
                         imaṃ jātiṃ upādāya        byādhi me nūpapajjatha.
           |28.67| Ayaṃ pacchimako mayhaṃ       carimo vattate bhavo
                         tisso vijjā anuppattā 2-  kataṃ buddhassa sāsanaṃ.
           |28.68| Catunavute ito kappe       bhesajjamadadiṃ tadā
                         duggatiṃ nābhijānāmi       bhesajjassa idaṃ phalaṃ.
           |28.69| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |28.70| Svāgataṃ vata me āsi       mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |28.71| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā harītakidāyako thero imā gāthāyo abhāsitthāti.
                      Harītakidāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 50-52. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=27&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=27&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=27&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=27&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=27              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :