ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                      Sattamaṃ ambāṭakadāyakattherāpadānaṃ (437)
     [27] |27.55| Pavane buddhaṃ disvāna      sayambhuṃ aparājitaṃ
                       ambāṭakaṃ gahetvāna         sayambhussa adāsahaṃ.
         |27.56| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page51.

|27.57| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |27.58| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |27.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti. Ambāṭakadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ harītakidāyakattherāpadānaṃ (438) [28] |28.60| Harītakiṃ āmalakaṃ ambajambuvibhedakaṃ kolaṃ bhallātakaṃ bellaṃ sayamevāharāmahaṃ. |28.61| Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ ābādhena āpīḷitaṃ addhaniyaṃ 1- mahāmuniṃ. |28.62| Harītakiṃ gahetvāna sayambhussa adāsahaṃ katamattamhi bhesajjaṃ byādhi passambhi tāvade. |28.63| Pahīnadaratho buddho anumodaniyaṃ 2- akā bhesajjadāneniminā byādhivūpasamena ca. |28.64| Devabhūto manusso vā jāto vā aññajātiyā sabbattha sukhito hohi 3- mā ca te byādhimāgamā. @Footnote: 1 Ma. Yu. adutiyaṃ. 2 Ma. anumodamakāsi me. 3 Ma. hotu.

--------------------------------------------------------------------------------------------- page52.

|28.65| Idaṃ vatvāna sambuddho sayambhū aparājito nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |28.66| Yato harītakimadaṃ 1- sayambhussa mahesino imaṃ jātiṃ upādāya byādhi me nūpapajjatha. |28.67| Ayaṃ pacchimako mayhaṃ carimo vattate bhavo tisso vijjā anuppattā 2- kataṃ buddhassa sāsanaṃ. |28.68| Catunavute ito kappe bhesajjamadadiṃ tadā duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. |28.69| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |28.70| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |28.71| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā harītakidāyako thero imā gāthāyo abhāsitthāti. Harītakidāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 50-52. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=27&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=27&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=27&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=27&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=27              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :