ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                      Navamaṃ ambapiṇḍiyattherāpadānaṃ (439)
     [29] |29.72| Hatthīrājā tadā āsiṃ      īsādanto uruḷhavo
                       vicaranto brahāraññe         addasaṃ lokanāyakaṃ.
@Footnote: 1 Ma. harītakaṃ dinnaṃ. 2 Ma. Yu. sacchikatā.
           |29.73| Ambapiṇḍiṃ 1- gahetvāna  adāsiṃ satthuno ahaṃ
                         paṭiggaṇhi mahāvīro         siddhattho lokanāyako.
           |29.74| Mama nijjhāyamānassa        paribhuñji tadā jino
                         tattha cittaṃ pasādetvā      tusitaṃ upapajjahaṃ.
           |29.75| Tato ahaṃ cavitvāna            cakkavatti ahosahaṃ
                          eteneva upāyena           anubhotvāna sampadā.
           |29.76| Padhānaṃ pahitattohaṃ            upasanto nirūpadhi
                         sabbāsave pariññāya       viharāmi anāsavo.
         |29.77| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
         |29.78| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |29.79| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |29.80| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.
                              Ambapiṇḍiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ambapiṇḍaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 52-53. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=29&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=29&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=29&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=29&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=29              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :