ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [3] |3.79| Jātijarañca maraṇaṃ             paccavekkhiṃ ahaṃ tadā
                           ekako abhinikkhamma          pabbajiṃ anagāriyaṃ.
               |3.80| Caramāno anupubbena        gaṅgātīraṃ upāgamiṃ
                           tatthaddasāsiṃ paṭhaviṃ           gaṅgātīre sapuṇṇakaṃ 3-.
               |3.81| Assamaṃ tattha māpetvā     vasāmi mama assame 4-
                           sukkato caṅkamo mayhaṃ       nānādijagaṇāyuto.
@Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva.
@3 Ma. Yu. supuṇṇataṃ .  4 Ma. Yu. vasāmi assame ahaṃ.
               |3.82| Mamaṃ upenti ca sattā 1-  kujjanti ca manoharaṃ
                           rammamāno saha tehi        vasāmi assame ahaṃ.
               |3.83| Mama assamasāmantā        migarājā catukkamo
                           āsayā abhinikkhamma        gajji so asanī 2- viya.
               |3.84| Nadite migarāje ca            hāso me upapajjatha
                           migarājaṃ gavesanto          addasaṃ lokanāyakaṃ.
               |3.85| Disvānāhaṃ devadevaṃ         tissaṃ lokagganāyakaṃ
                           haṭṭho haṭṭhena cittena     pūjayiṃ nāgakesaraṃ.
               |3.86| Uggacchantaṃva suriyaṃ           sālarājaṃva pupphitaṃ
                           osadhīva virocantaṃ             santhaviṃ lokanāyakaṃ.
               |3.87| Tava ñāṇena sabbaññu    jotesi maṃ sadevakaṃ
                           tuvaṃ [3]- ārādhayitvāna   jātiyā parimuccare.
               |3.88| Adassanena sabbaññū      buddhānaṃ sabbadassinaṃ
                          patantivīcinirayaṃ                rāgadosehi otthaṭā 4-.
               |3.89| Tava dassanamāgamma          sabbaññulokanāyakaṃ
                           pamuccanti bhavā sabbe     phusanti amataṃpadaṃ.
               |3.90| Yadā buddhā cakkhumanto    uppajjanti pabhaṅkarā
                           kilese jhāpayitvāna       ālokaṃ dassayanti te.
               |3.91| Kittayitvāna sambuddhaṃ      tissaṃ lokagganāyakaṃ
                           haṭṭho haṭṭhena cittena     tiṇasūlaṃ apūjayiṃ.
@Footnote: 1 Ma. Yu. mamupenti ca vissatthā .  2 Yu. medanī .  3 Yu. hi .  4 Ma. Yu. ophuṭā.
               |3.92| Mama saṅkappamaññāya       tisso lokagganāyako
                           sakāsane nisīditvā          imā gāthā abhāsatha.
               |3.93| Yo maṃ pupphehi chādesi       pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |3.94| Pañcavīsatikkhattuñca 1-    devarajjaṃ karissati
                           pañcasattatikkhattuñca      cakkavatti bhavissati.
              |3.95| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                          tassa 2- kammassa nissando  pupphānaṃ pūjanāya so 3-.
               |3.96| Sāyaṃ 4- pāto ca yaṃ poso  pupphehi 5- maṃ achādayi
                          puññakammena saṃyutto 6-  purato pātubhavissati.
               |3.97| Yaṃ yaṃ icchati kāmehi           taṃ taṃ pātubhavissati
                           saṅkappaṃ paripūretvā         nibbāyissatināsavo.
               |3.98| Kilese jhāpayitvāna         sampajāno paṭissato
                           ekāsane nisīditvā         arahattaṃ apāpuṇi 7-.
               |3.99| Caṅkamanto nipajjanto       nisinno athavā ṭhito
                           buddhaseṭṭhaṃ saritvāna        viharāmi  ahaṃ tadā.
             |3.100| Cīvare piṇḍapāte ca         paccaye sayanāsane
                           tattha me ūnatā natthi       buddhapūjāyidaṃ phalaṃ.
             |3.101| So dāni patto amataṃ       santaṃ padamanuttaraṃ
                           sabbāsave pariññāya     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so .   2 Ma. tassa kammanissandena. 3 Ma. ... ca.
@4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso .  5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ.
@6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.
         |3.102| Dvenavute ito kappe            yaṃ buddhamabhipūjayiṃ
                       duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
         |3.103| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |3.104| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |3.105| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.
                         Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ madhumaṃsadāyakattherāpadānaṃ (414)



             The Pali Tipitaka in Roman Character Volume 33 page 9-12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=3&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=3&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=3&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=3&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=3              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :