ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [3] |3.79| Jātijarañca maraṇaṃ             paccavekkhiṃ ahaṃ tadā
                           ekako abhinikkhamma          pabbajiṃ anagāriyaṃ.
               |3.80| Caramāno anupubbena        gaṅgātīraṃ upāgamiṃ
                           tatthaddasāsiṃ paṭhaviṃ           gaṅgātīre sapuṇṇakaṃ 3-.
               |3.81| Assamaṃ tattha māpetvā     vasāmi mama assame 4-
                           sukkato caṅkamo mayhaṃ       nānādijagaṇāyuto.
@Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva.
@3 Ma. Yu. supuṇṇataṃ .  4 Ma. Yu. vasāmi assame ahaṃ.

--------------------------------------------------------------------------------------------- page10.

|3.82| Mamaṃ upenti ca sattā 1- kujjanti ca manoharaṃ rammamāno saha tehi vasāmi assame ahaṃ. |3.83| Mama assamasāmantā migarājā catukkamo āsayā abhinikkhamma gajji so asanī 2- viya. |3.84| Nadite migarāje ca hāso me upapajjatha migarājaṃ gavesanto addasaṃ lokanāyakaṃ. |3.85| Disvānāhaṃ devadevaṃ tissaṃ lokagganāyakaṃ haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ. |3.86| Uggacchantaṃva suriyaṃ sālarājaṃva pupphitaṃ osadhīva virocantaṃ santhaviṃ lokanāyakaṃ. |3.87| Tava ñāṇena sabbaññu jotesi maṃ sadevakaṃ tuvaṃ [3]- ārādhayitvāna jātiyā parimuccare. |3.88| Adassanena sabbaññū buddhānaṃ sabbadassinaṃ patantivīcinirayaṃ rāgadosehi otthaṭā 4-. |3.89| Tava dassanamāgamma sabbaññulokanāyakaṃ pamuccanti bhavā sabbe phusanti amataṃpadaṃ. |3.90| Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā kilese jhāpayitvāna ālokaṃ dassayanti te. |3.91| Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ. @Footnote: 1 Ma. Yu. mamupenti ca vissatthā . 2 Yu. medanī . 3 Yu. hi . 4 Ma. Yu. ophuṭā.

--------------------------------------------------------------------------------------------- page11.

|3.92| Mama saṅkappamaññāya tisso lokagganāyako sakāsane nisīditvā imā gāthā abhāsatha. |3.93| Yo maṃ pupphehi chādesi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |3.94| Pañcavīsatikkhattuñca 1- devarajjaṃ karissati pañcasattatikkhattuñca cakkavatti bhavissati. |3.95| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ tassa 2- kammassa nissando pupphānaṃ pūjanāya so 3-. |3.96| Sāyaṃ 4- pāto ca yaṃ poso pupphehi 5- maṃ achādayi puññakammena saṃyutto 6- purato pātubhavissati. |3.97| Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati saṅkappaṃ paripūretvā nibbāyissatināsavo. |3.98| Kilese jhāpayitvāna sampajāno paṭissato ekāsane nisīditvā arahattaṃ apāpuṇi 7-. |3.99| Caṅkamanto nipajjanto nisinno athavā ṭhito buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ tadā. |3.100| Cīvare piṇḍapāte ca paccaye sayanāsane tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ. |3.101| So dāni patto amataṃ santaṃ padamanuttaraṃ sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so . 2 Ma. tassa kammanissandena. 3 Ma. ... ca. @4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso . 5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ. @6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.

--------------------------------------------------------------------------------------------- page12.

|3.102| Dvenavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |3.103| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |3.104| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |3.105| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti. Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ. Catutthaṃ madhumaṃsadāyakattherāpadānaṃ (414)


             The Pali Tipitaka in Roman Character Volume 33 page 9-12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=3&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=3&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=3&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=3&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=3              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :