ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                            Sattamaṃ sīhāsanikattherāpadānaṃ (447)
     [37] |37.42| Padumuttarassa bhagavato   sabbabhūtahitesino
                       pasannacitto sumano          sīhāsanamadāsahaṃ.
         |37.43| Devaloke manusse vā         yattha yattha vasāmahaṃ
                       labhāmi vipulaṃ byamhaṃ          sīhāsanassidaṃ phalaṃ.
         |37.44| Suvaṇṇarūpiyamayā              lohitaṅkamayā bahū
                       maṇimayā ca pallaṅkā        nibbattanti mamaṃ sadā.
@Footnote: 1 Ma. anuttaraṃ.
         |37.45| Bodhiyā āsanaṃ katvā        jalajuttamanāmino
                       ucce kule pajāyāmi         aho dhammasudhammatā.
         |37.46| Satasahasse ito kappe       sīhāsanamakāsahaṃ
                       duggatiṃ nābhijānāmi          sīhāsanassidaṃ phalaṃ.
         |37.47| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |37.48| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |37.49| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti.
                          Sīhāsanikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 61-62. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=37&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=37&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=37&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=37&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=37              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :