ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                              Sattacattāḷīso sālapupphivaggo
                          paṭhamaṃ sālakusumiyattherāpadānaṃ (461)
     [51] |51.1| Parinibbute bhagavati           jalajuttamanāmake
                    āropitamhi citake              sālapupphaṃ apūjayiṃ.
         |51.2| Satasahasse ito kappe         yaṃ pupphamabhipūjayiṃ
                    duggatiṃ nābhijānāmi            citapūjāyidaṃ phalaṃ.
         |51.3| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                    nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |51.4| Svāgataṃ vata me āsi            mama buddhassa santike
                    tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
         |51.5| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhāsitthāti.
                              Sālakusumiyattherassa apadānaṃ samattaṃ.
                               Dutiyaṃ citakapūjakattherāpadānaṃ (462)
     [52] |52.6| Jhāyamānassa bhagavato      sikhino lokabandhuno
                     aṭṭha campakapupphāni          citakaṃ abhiropayiṃ.
         |52.7| Ekatiṃse ito kappe            yaṃ pupphaṃ abhiropayiṃ
                    Duggatiṃ nābhijānāmi            buddhapūjāyidaṃ 1- phalaṃ.
         |52.8| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                    nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |52.9| Svāgataṃ vata me āsi            mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |52.10| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
                           Citakapūjakattherassa apadānaṃ samattaṃ.
                         Tatiyaṃ citakanibbāpakattherāpadānaṃ (463)
     [53] |53.11| Ḍayhamāne sarīramhi      vessabhussa mahesino
                       gandhodakaṃ gahetvāna         citaṃ nibbāpayiṃ ahaṃ.
         |53.12| Ekattiṃse ito kappe       citaṃ nibbāpayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         gandhodakassidaṃ phalaṃ.
         |53.13| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |53.14| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. citapūjāyidaṃ phalaṃ.
         |53.15| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti.
                            Citakanibbāpakattherassa apadānaṃ samattaṃ.
                             Catutthaṃ setudāyakattherāpadānaṃ (464)
     [54] |54.16| Vipassino bhagavato         caṅkamantassa sammukhā
                       pasannacitto sumano          setuṃ kārāpayiṃ ahaṃ.
         |54.17| Ekanavute ito kappe        yaṃ setuṃ kārayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         setudānassidaṃ phalaṃ.
         |54.18| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |54.19| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |54.20| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo abhāsitthāti.
                                Setudāyakattherassa apadānaṃ samattaṃ.
                   Pañcamaṃ sumanatālavaṇṭiyattherāpadānaṃ (465)
     [55] |55.21| Siddhatthassa bhagavato      tālavaṇṭaṃ adāsahaṃ
                        sumanehi paṭicchannaṃ          dhārayāmi mahāyasaṃ.
         |55.22| Catunavute ito kappe         tālavaṇṭaṃ adāsahaṃ
                       duggatiṃ nābhijānāmi         tālavaṇṭassidaṃ phalaṃ.
         |55.23| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |55.24| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |55.25| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti.
                         Sumanatālavaṇṭiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ avaṭaphaliyattherāpadānaṃ (466)
     [56] |56.26| Sataraṃsī nāma bhagavā        sayambhū aparājito
                        vivekakāmo sambuddho       gocarāyābhinikkhami.
          |56.27| Phalahattho ahaṃ disvā        upagañchiṃ narāsabhaṃ
                        pasannacitto sumano         adāsiṃ avaṭaṃ phalaṃ.
         |56.28| Catunavute ito kappe        yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
         |56.29| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |56.30| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |56.31| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.
                              Avaṭaphaliyattherassa apadānaṃ samattaṃ.
                           Sattamaṃ labujaphaladāyakattherāpadānaṃ (467)
     [57] |57.32| Nagare bandhumatiyā        ārāmiko ahaṃ tadā
                        addasaṃ virajaṃ buddhaṃ           gacchantaṃ anilañjase.
         |57.33| Labujaphalamādāya              buddhaseṭṭhassadāsahaṃ
                        ākāseva ṭhito santo      paṭiggaṇhi mahāyaso.
         |57.34| Vittisañjanano 1- mayhaṃ   diṭṭhadhamme sukhāvaho
                        phalaṃ buddhassa datvāna      vippasannena cetasā.
         |57.35| Adhiggañchiṃ tadā pītiṃ         vipulaṃ sukhamuttamaṃ
                        uppajjate me ratanaṃ         nibbattassa tahiṃ tahiṃ.
@Footnote: 1 Yu. vittaṃ sañjanano.
         |57.36| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
         |57.37| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |57.38| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |57.39| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā gāthāyo abhāsitthāti.
                           Labujaphaladāyakattherassa apadānaṃ samattaṃ.
                        Aṭṭhamaṃ milakkhuphaladāyakattherāpadāna 1- (468)
     [58] |58.40| Vanantare 2- buddhaṃ disvā   atthadassiṃ mahāyasaṃ
                       pasannacitto sumano         milakkhussa phalaṃ adaṃ.
         |58.41| Aṭṭhārase kappasate         yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
         |58.42| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |58.43| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. pilakkhaphala.... Yu. pilakkhuphala.... 2 Yu. vanante.
         |58.44| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
           Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo abhāsitthāti.
                              Milakkhuphaladāyakattherassa apadānaṃ samattaṃ.
                               Navamaṃ sayampaṭibhāṇiyattherāpadānaṃ (469)
     [59] |59.45| Kakudhaṃ vilasantaṃva            devadevaṃ narāsabhaṃ
                       rathiyaṃ paṭipajjantaṃ             ko disvā nappasīdati.
         |59.46| Tamandhakāraṃ nāsetvā       santāretvā bahuṃ janaṃ
                       ñāṇālokena jotantaṃ      ko disvā nappasīdati.
         |59.47| Vasīsatasahassehi                niyyantaṃ lokanāyakaṃ
                       uddharantaṃ ḷahū satte         ko disvā nappasīdati.
         |59.48| Āhanitvā dhammabheriṃ         maddantaṃ titthiye gaṇe
                        sīhanādaṃ va nadantaṃ           ko disvā nappasīdati.
         |59.49| Yāvatā brahmalokamhā    āgantvāna sabrahmakā
                       pucchanti nipuṇe pañhe     ko disvā nappasīdati.
         |59.50| Yassañjaliṃ karitvāna         ādhāvanti 1- sadevakā
                       tena puññaṃ anubhonti       ko disvā nappasīdati.
         |59.51| Sabbe janā samāgantvā   sampavārenti cakkhumaṃ
                       na vikampati ajjhiṭṭho        ko disvā nappasīdati.
@Footnote: 1 Ma. Yu. āyācanti.
         |59.52| Nagaraṃ pavīsato yassa           nadanti 1- bheriyo bahū
                       vinadanti gajā 2- mattā   ko disvā nappasīdati.
         |59.53| Vīthiyā gacchato yassa         pabhā 3- vā jotate sadā
                       abbhunnatā samā honti   ko disvā nappasīdati.
         |59.54| Byāharantassa buddhassa    cakkavāḷamhi *- suyyati
                       sabbe satte viññāpeti   ko disvā nappasīdati.
         |59.55| Satasahasse ito kappe      yaṃ buddhamabhikittayiṃ
                       duggatiṃ nābhijānāmi         kittanāya idaṃ phalaṃ.
         |59.56| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |59.57| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |59.58| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti.
             Sayampaṭibhāṇiyattherassa apadānaṃ samattaṃ.
            Dasamaṃ nimittabyākaraṇiyattherāpadānaṃ (470)
     [60] |60.59| Ajjhogahetvā himavantaṃ   mante vācemahantadā
                          catupaññāsasahassāni      sissā mayhaṃ upaṭṭhahuṃ.
@Footnote: 1 Ma. ravanti. Yu. ravante. 2 Yu. anugajjā. 3 Ma. Yu. sabbābhā.
@* mīkār—kṛ´์ khagœ cakvāḷamhi peḌna cakkavāḷamhi
         |60.60| Adhitā vedagū sabbe          chaḷaṅge pāramiṃ gatā
                       sakavijjāhupatthaddhā        himavante vasanti te.
         |60.61| Cavitvā tusitā kāyā        devaputto mahāyaso
                       uppajji mātukucchismiṃ       sampajāno paṭissato.
         |60.62| Sambuddhe upapajjante      dasasahassi kampatha
                       andhā cakkhuṃ alabhiṃsu          uppajjantamhi nāyake.
         |60.63| Chappakāramakampittha 1-     kevalā vasudhā ayaṃ
                       nigghosasaddaṃ sutvāna       vimhayiṃsu 2- mahājanā.
         |60.64| Sabbe janā samāgamma      agañchuṃ mama santike
                       vasudhāyaṃ pakampittha           kiṃvipāko bhavissati.
         |60.65| Vidassāmi 3- tadā tesaṃ    mā bhāyittha natthi vo bhayaṃ
                       vissaṭṭhā hotha sabbepi      uppādoyaṃ sukhatthiko 4-.
         |60.66| Aṭṭhahetūhi samphassā         vasudhāyaṃ pakampati
                       tathā nimittā dissanti      obhāso vipulo mahā.
         |60.67| Asaṃsayaṃ buddhaseṭṭho           uppajjissati cakkhumā
                       saññāpetvāna janataṃ       pañca sīle kathesahaṃ.
         |60.68| Sutvāna pañca sīlāni        buddhuppādañca dullabhaṃ
                       ubbeṅgajātā sumanā      tuṭṭhahaṭṭhā ahesu te.
         |60.69| Dvenavute ito kappe       yaṃ nimittaṃ viyākariṃ
                       duggatiṃ nābhijānāmi        byākaraṇassidaṃ phalaṃ.
@Footnote: 1 Ma. sabbākāraṃ pakampittha. Yu. chabbikāraṃ .... 2 Ma. Yu. ubbijjiṃsu.
@3 Ma. avacāsiṃ tadā tesaṃ. Yu. avacāsi .... 4 Ma. suvatthiko.
         |60.70| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |60.71| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |60.72| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.
              Nimittabyākaraṇiyattherassa apadānaṃ samattaṃ.
                                Uddānaṃ
        sālakusumiyo thero             pūjā nibbāpakopica
        setudo tālavaṇṭi ca          avaṭaṃ labujampado
        milakkhu paṭibhāṇī ca            veyyākaraṇiyo dijā
        dvesattati ca gāthāyo       gaṇitāyo vibhāvibhi.
                Sālapupphivaggo sattacattāḷīso.
                         -----------------------
                 Aṭṭhacattāḷīso naḷamālivaggo



             The Pali Tipitaka in Roman Character Volume 33 page 77-87. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=51&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=51&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=51&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=51&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5513              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5513              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :