ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                               Navamaṃ sayampaṭibhāṇiyattherāpadānaṃ (469)
     [59] |59.45| Kakudhaṃ vilasantaṃva            devadevaṃ narāsabhaṃ
                       rathiyaṃ paṭipajjantaṃ             ko disvā nappasīdati.
         |59.46| Tamandhakāraṃ nāsetvā       santāretvā bahuṃ janaṃ
                       ñāṇālokena jotantaṃ      ko disvā nappasīdati.
         |59.47| Vasīsatasahassehi                niyyantaṃ lokanāyakaṃ
                       uddharantaṃ ḷahū satte         ko disvā nappasīdati.
         |59.48| Āhanitvā dhammabheriṃ         maddantaṃ titthiye gaṇe
                        sīhanādaṃ va nadantaṃ           ko disvā nappasīdati.
         |59.49| Yāvatā brahmalokamhā    āgantvāna sabrahmakā
                       pucchanti nipuṇe pañhe     ko disvā nappasīdati.
         |59.50| Yassañjaliṃ karitvāna         ādhāvanti 1- sadevakā
                       tena puññaṃ anubhonti       ko disvā nappasīdati.
         |59.51| Sabbe janā samāgantvā   sampavārenti cakkhumaṃ
                       na vikampati ajjhiṭṭho        ko disvā nappasīdati.
@Footnote: 1 Ma. Yu. āyācanti.

--------------------------------------------------------------------------------------------- page84.

|59.52| Nagaraṃ pavīsato yassa nadanti 1- bheriyo bahū vinadanti gajā 2- mattā ko disvā nappasīdati. |59.53| Vīthiyā gacchato yassa pabhā 3- vā jotate sadā abbhunnatā samā honti ko disvā nappasīdati. |59.54| Byāharantassa buddhassa cakkavāḷamhi *- suyyati sabbe satte viññāpeti ko disvā nappasīdati. |59.55| Satasahasse ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |59.56| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |59.57| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |59.58| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti. Sayampaṭibhāṇiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 83-84. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=59&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=59&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=59&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=59&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=59              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :