ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [63] |63.30| Kosiko nāma bhagavā      cittakūṭe vasī tadā
                       jhāyī jhānarato buddho      vivekābhirato muni.
         |63.31| Ajjhogahetvā 1- himavantaṃ  nārīgaṇapurakkhato
                       addasaṃ kosikaṃ buddhaṃ          puṇṇamāyeva candimaṃ.
         |63.32| Ukkāsate gahetvāna       parivāresahantadā
                       sattarattindivaṃ buddhaṃ 2-    aṭṭhamena agacchahaṃ.
         |63.33| Vuṭṭhitaṃ kosikaṃ buddhaṃ          sayambhuṃ aparājitaṃ
                       pasannacitto vanditvā     ekaṃ bhikkhaṃ adāsahaṃ.
         |63.34| Tena kammena dipadinda      lokajeṭṭha narāsabha
                       uppajjiṃ tusite kāye         ekabhikkhāyidaṃ phalaṃ.
@Footnote: 1 Ma. ajjhogāhetvā. 2 Ma. Yu. ṭhatvā.
         |63.35| Divasañceva rattiñca         āloko hoti me sadā
                       samantā yojanasataṃ           obhāsena pharāmahaṃ.
         |63.36| Pañcapaññāsakappamhi    cakkavatti ahosahaṃ
                       cāturanto vijitāvī           jambūmaṇḍassa issaro.
         |63.37| Tadā me nagaraṃ āsi           iddhaṃ phītaṃ sunimmitaṃ
                       tiṃsayojanaāyāmaṃ             vitthārena ca vīsati.
         |63.38| Sobhanaṃ nāma nagaraṃ             visukammena māpitaṃ
                       dasasaddā vivittantaṃ         sammatāḷasamāhitaṃ.
         |63.39| Na tasmiṃ nagare atthi          vallī kaṭṭhañca mattikā
                       sabbasoṇṇamayaṃyeva         jotate niccakālikaṃ.
         |63.40| Catupākāraparikkhittaṃ         tayo āsuṃ maṇimayā
                       vemajjhe tālapanti 1- ca   visukammena māpitā.
         |63.41| Dasasahassapokkharaṇī 2-     padumuppalachāditā
                       puṇḍarīkādisañchannā 3-  nānāgandhasameritā 4-.
         |63.42| Catunavute ito kappe        yaṃ ukkaṃ dhārayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         ukkādhārassidaṃ phalaṃ.
         |63.43| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |63.44| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 tālapantī. Yu. tālapattī. 2 Ma. Yu. dasasahassā pokkharañño.
@3 Ma. Yu. puṇḍarikehi sañchannā. 4 Ma. nānāgandhasamīritā.
         |63.45| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.
              Ukkāsatikattherassa apadānaṃ samattaṃ.
              Catutthaṃ sumanavījaniyattherāpadānaṃ (474)



             The Pali Tipitaka in Roman Character Volume 33 page 90-92. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=63&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=63&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=63&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=63&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5517              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5517              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :