ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [8] |8.149| Atithiṃ me gahetvāna            āgañchiṃ gāmakaṃ tadā
                       sampuṇṇanadikaṃ disvā          saṅghārāmaṃ upāgamiṃ.
         |8.150| Āraññakā dhutadharā 2-        jhāyino lūkhacīvarā
                       vivekābhiratā dhīrā                saṅghārāme vasanti te.
@Footnote: 1 Ma. Yu. yaṃ pupphamabhipūjayiṃ .  2 Yu. dhūtavādā.
         |8.151| Gati tesaṃ upacchinnā             suvimuttāna tādinaṃ
                       piṇḍāya te na gacchanti        oruddhanadikāyatiṃ 1-.
         |8.152| Pasannacitto sumano             vedajāto katañjalī
                       taṇḍulaṃ 2- paggahetvāna     yāgudānaṃ adāsahaṃ.
         |8.153| Pacanaṃ 3- yāguṃ datvāna         pasanno sehi pāṇibhi
                       sakakammābhiraddhohaṃ              tāvatiṃsaṃ agañchahaṃ.
         |8.154| Maṇimayañca me byamhaṃ         nibbattaṃ 4- tidase gaṇe
                       nārīgaṇehi saṃhito 5-           modāmi byamhamuttame.
         |8.155| Tettiṃsakkhattuṃ devindo         devarajjamakārayiṃ
                       tiṃsakkhattuṃ cakkavatti             mahārajjamakārayiṃ.
         |8.156| Padesarajjaṃ vipulaṃ                   gaṇanāto asaṅkhayaṃ
                       devaloke manusse vā            anubhotvā yasaṃ 6- ahaṃ.
         |8.157| Pacchime bhavasampatte            pabbajiṃ anagāriyaṃ
                       saha oropite kese               sabbasampattivijjahaṃ.
         |8.158| Khayato vayato cāpi                sammasanto kalevaraṃ
                       pure sikkhāpadānena 7-        arahattaṃ apāpuṇiṃ.
         |8.159| Sudinnaṃ me dānavaraṃ               pāṇijaṃ 8- suppayojitaṃ
                       teneva yāgudānena              pattomhi acalaṃ padaṃ.
         |8.160| Sokaṃ pariddavaṃ byādhiṃ             darathaṃ cittatāpanaṃ
                       nābhijānāmi uppannaṃ          yāgudānassidaṃ phalaṃ.
@Footnote: 1 Ma. oruddhanadikāya hi. Yu. oruddhanadikā yadi. 2 Ma. Yu. me gahetvāna.
@3 Ma. Yu. pañcannaṃ. 4 Ma. nibbatti .  5 Ma. Yu. sahito. 6 Ma. sayaṃ.
@7 Ma. sikkhāpadādānā. Yu. ---  padādāne. 8 Ma. Yu. vāṇijaṃ.
         |8.161| Yāguṃ saṅghassa datvāna          puññakkhette anuttare
                       pañcānisaṃse anubhomi           aho yāgusuyiṭṭhatā.
         |8.162| Abyādhitā rūpavatā              khippaṃ dhammaṃ 1- nibujjhitā
                       lābhitā annapānassa          āyu pañcamakaṃ mama.
         |8.163| Yo koci vedaṃ janayaṃ                saṅghe yāguṃ dadeyya so
                       imāni pañca ṭhānāni           paṭiggaṇheyya paṇḍito.
         |8.164| Karaṇīyaṃ kataṃ sabbaṃ                bhavā ugghāṭitā mayā
                       sabbāsavā parikkhīṇā          natthi dāni punabbhavo.
         |8.165| So ahaṃ vicarissāmi               gāmā gāmaṃ purā puraṃ
                       namassamāno sambuddhaṃ          dhammassa ca sudhammataṃ.
         |8.166| Tiṃsakappasahassamhi               yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             yāgudānassidaṃ phalaṃ.
         |8.167| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |8.168| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |8.169| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.
                               Yāgudāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. dhammanisantitā.
                        Navamaṃ patthodanadāyakattherāpadānaṃ (419)



             The Pali Tipitaka in Roman Character Volume 33 page 17-20. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=8&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=8&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=8&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=8&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=8              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :