ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                           Navamaṃ naḷakuṭikadāyakattherāpadānaṃ (499)
     [89] |89.93| Himavantassavidūre          hāriko 1- nāma pabbato
                         sayambhū nārado nāma          rukkhamūle vasi tadā.
           |89.94| Naḷāgāraṃ karitvāna            tiṇena chādayiṃ ahaṃ
                         caṅkamaṃ sodhayitvāna            sayambhussa adāsahaṃ.
           |89.95| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agacchahaṃ.
           |89.96| Tattha me sukataṃ byamhaṃ        naḷakuṭikāya nimmitaṃ
                         saṭṭhiyojanamubbiddhaṃ 2-      tiṃsayojanavitthataṃ.
           |89.97| Catuddasesu kappesu           devaloke ramiṃ ahaṃ
                         ekasattatikkhattuñca         devarajjaṃ akārayiṃ.
           |89.98| Catuttiṃsatikkhattuñca 3-     cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
           |89.99| Dhammapāsādamāruyha         suññāgāravarūpagaṃ
                         yathicchakāhaṃ vihare              sakyaputtassa sāsane.
         |89.100| Ekattiṃse ito kappe       yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi          naḷakuṭikāyidaṃ phalaṃ.
@Footnote: 1 Ma. hārito. Yu. bhāriko. 2 Ma. sabbattha ...mubbedhaṃ. 3 Po. Yu.
@catuttiṃsakkhattuñceva. 4 Ma. Yu. sabbākāravarūpamaṃ.
         |89.101| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |89.102| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ
         |89.103| paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā naḷakuṭikadāyako thero imā gāthāyo abhāsitthāti.
                         Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 136-137. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=89&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=89&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=89&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=89&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=89              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :