ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [89] |89.93| Himavantassavidūre          hāriko 1- nāma pabbato
                         sayambhū nārado nāma          rukkhamūle vasi tadā.
           |89.94| Naḷāgāraṃ karitvāna            tiṇena chādayiṃ ahaṃ
                         caṅkamaṃ sodhayitvāna            sayambhussa adāsahaṃ.
           |89.95| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agacchahaṃ.
           |89.96| Tattha me sukataṃ byamhaṃ        naḷakuṭikāya nimmitaṃ
                         saṭṭhiyojanamubbiddhaṃ 2-      tiṃsayojanavitthataṃ.
           |89.97| Catuddasesu kappesu           devaloke ramiṃ ahaṃ
                         ekasattatikkhattuñca         devarajjaṃ akārayiṃ.
           |89.98| Catuttiṃsatikkhattuñca 3-     cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
           |89.99| Dhammapāsādamāruyha         suññāgāravarūpagaṃ
                         yathicchakāhaṃ vihare              sakyaputtassa sāsane.
         |89.100| Ekattiṃse ito kappe       yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi          naḷakuṭikāyidaṃ phalaṃ.
@Footnote: 1 Ma. hārito. Yu. bhāriko. 2 Ma. sabbattha ...mubbedhaṃ. 3 Po. Yu.
@catuttiṃsakkhattuñceva. 4 Ma. Yu. sabbākāravarūpamaṃ.
         |89.101| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |89.102| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ
         |89.103| paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā naḷakuṭikadāyako thero imā gāthāyo abhāsitthāti.
                         Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ.
                          Dasamaṃ piyālaphaladāyakattherāpadānaṃ (500)



             The Pali Tipitaka in Roman Character Volume 33 page 136-137. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=89&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=89&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=89&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=89&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=89              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :