ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [9] |9.170| Vanacārī pure āsiṃ                satataṃ vanakammiko
                       patthodanaṃ gahetvāna            kammantaṃ agamāsahaṃ.
         |9.171| Tatthaddasāsiṃ sambuddhaṃ          sayambhuṃ aparājitaṃ
                       vanā piṇḍāya nikkhantaṃ        disvā cittaṃ pasādayiṃ.
         |9.172| Parakammāyane yutto            puññañca me na vijjati
                       ayaṃ patthodano atthi            bhojayissāmimaṃ muniṃ.
         |9.173| Patthodanaṃ gahetvāna            sayambhussa adāsahaṃ
                       mama nijjhāyamānassa           paribhuñji mahāmuni.
         |9.174| Tena kammena sukatena            cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ             tāvatiṃsaṃ agañchahaṃ.
         |9.175| Dvattiṃsakkhattuṃ 1- devindo   devarajjamakārayiṃ
                       tettiṃsakkhattuṃ rājā ca          cakkavatti bhavissati 2-.
         |9.176| Padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ
                       sukhito yasavā homi               patthodanassidaṃ phalaṃ.
         |9.177| Bhavābhave saṃsaranto               labhāmi amitaṃ dhanaṃ
                       bhoge me ūnatā natthi           patthodanassidaṃ phalaṃ.
                       Nadīsotapaṭibhāgā                bhogā nibbattare mama
                       parimetuṃ na sakkomi               patthodanassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. chattiṃsakkhattuṃ. 2 Ma. Yu. ahosahaṃ.
         |9.178| Imaṃ khāda imaṃ bhuñja              imamhi sayane saya
                       tenāhaṃ sukhito homi              patthodanassidaṃ phalaṃ.
         |9.179| Ekanavute 1- ito kappe      yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             patthodanassidaṃ phalaṃ.
         |9.180| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |9.181| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |9.182| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti.
                           Patthodanadāyakattherassa apadānaṃ samattaṃ.
                             Dasamaṃ mañcadāyakattherāpadānaṃ (420)



             The Pali Tipitaka in Roman Character Volume 33 page 20-21. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=9&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=9&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=9&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=9&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=9              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :