ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Ekapaññāso kaṇikāravaggo
                        paṭhamaṃ tīṇikaṇikārapupphiyattherāpadānaṃ (501)
     [91] |91.1| Sumedho nāma sambuddho  dvattiṃsavaralakkhaṇo
                          vivekakāmo sambuddho       himavantaṃ upāgami.
               |91.2| Ajjhogahetvā himavantaṃ  aggo kāruṇiko muni
                          pallaṅkaṃ ābhujitvāna       nisīdi purisuttamo.
               |91.3| Vijjādharo tadā āsiṃ        antalikkhacaro ahaṃ
                          tisulaṃ sukataṃ gayha             gacchāmi ambare tadā.
               |91.4| Pabbatagge yathā aggi     puṇṇamāyeva candimā
                          vane obhāsate buddho      sālarājāva phullito.
               |91.5| Vanato 1- nikkhamitvāna    buddharaṃsābhidhāvare
                          naḷaggivaṇṇasaṅkāsā     disvā cittaṃ pasādayiṃ.
               |91.6| Vicinaṃ addasaṃ pupphaṃ          kaṇikāraṃ devagandhikaṃ
                          tīṇi pupphāni ādāya      buddhaseṭṭhaṃ apūjayiṃ.
               |91.7| Buddhassa ānubhāvena       tīṇi pupphāni me tadā
                          uddhaṃvaṇṭā adhopattā    chāyaṃ kubbanti satthuno.
               |91.8| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agacchahaṃ.
@Footnote: 1 Yu. vanaggā.
              |91.9| Tattha me sukataṃ byamhaṃ       kaṇikārīti ñāyati
                          saṭṭhiyojanamubbiddhaṃ         tiṃsayojanavitthataṃ.
           |91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2-  dhajālu haritāmayo
                         satasahassaniyyūhā            byamhe pātubhaviṃsu me.
           |91.11| Soṇṇamayā maṇimayā       lohitaṅkamayāpica
                         phalikāpica pallaṅkā          yenicchakā yathicchakaṃ.
           |91.12| Mahārahañca sayanaṃ            tulikaṃ 3- vikatissakaṃ
                         uddhalomikaekantaṃ           bibbohanasamāyutaṃ.
           |91.13| Bhavanā nikkhamitvāna         caranto devacārikaṃ
                         yadā icchāmi gamanaṃ          devasaṅghapurakkhato.
           |91.14| Pupphassa heṭṭhā tiṭṭhāmi  upari chadanaṃ mama
                         samantā yojanasataṃ            kaṇikārehi chāditaṃ.
           |91.15| Saṭṭhī turiyasahassāni         sāyaṃ pātaṃ upaṭṭhahuṃ
                         parivārenti maṃ niccaṃ           rattindivamatanditā.
           |91.16| Tattha naccehi gītehi          tāḷehi vāditehi ca
                         ramāmi khiḍḍāratiyā          modāmi kāmakāmihaṃ.
           |91.17| Tattha bhutvā pivitvā ca      modāmi tidase tadā
                         nārīgaṇehi sahito            modāmi byamhamuttame.
           |91.18| Satānaṃ pañcakkhattuñca     devarajjamakārayiṃ
                         satānaṃ tīṇikkhattuñca       cakkavatti ahosahaṃ.
@Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.
           |91.19| Padesarajjaṃ vipulaṃ               gaṇanāto saṅkhayaṃ
                         bhavābhave saṃsaranto            mahābhogaṃ 1- labhāmahaṃ.
           |91.20| Bhoge me ūnatā natthi       buddhapūjāyidaṃ phalaṃ
                         duve bhave saṃsarāmi              devatte atha mānuse.
           |91.21| Aññaṃ gatiṃ na jānāmi       buddhapūjāyidaṃ phalaṃ
                         duve kule pajāyāmi           khattiye cāpi brāhmaṇe.
           |91.22| Nīce kule na jāyāmi 2-     buddhapūjāyidaṃ phalaṃ
                         hatthiyānaṃ assayānaṃ         sivikaṃ sandamānikaṃ.
           |91.23| Labhāmi sabbamevetaṃ          buddhapūjāyidaṃ phalaṃ
                         dāsīgaṇaṃ dāsagaṇaṃ            nāriyo samalaṅkatā.
           |91.24| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         koseyyakambaliyāni         khomakappāsikāni ca.
           |91.25| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         navavatthaṃ navaphalaṃ                 navaggarasabhojanaṃ.
           |91.26| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         ime 3- khāda ime 3- bhuñja  imamhi sayane saya.
           |91.27| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         sabbattha pūjito homi        yaso accuggato 4- mama.
           |91.28| Mahesakkho 5- sadā homi   abhejjapariso sadā
                         ñātīnaṃ uttamo homi        buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato.
@5 Ma. Yu. mahāpakkho.
           |91.29| Sītaṃ uṇhaṃ na jānāmi        pariḷāho na vijjati
                         atho cetasikaṃ dukkhaṃ            hadaye me na vijjati.
           |91.30| Suvaṇṇavaṇṇo hutvāna    saṃsarāmi bhavābhave
                         vevaṇṇiyaṃ 1- na jānāmi   buddhapūjāyidaṃ phalaṃ.
           |91.31| Devalokā cavitvāna          sukkamūlena codito
                         sāvatthiyaṃ pure jāto         mahāsāle suaddhake.
           |91.32| Pañcakāmaguṇe hitvā      pabbajiṃ anagāriyaṃ
                         jātiyā sattavassohaṃ         arahattaṃ apāpuṇiṃ.
           |91.33| Upasampādayi buddho         guṇamaññāya cakkhumā
                         taruṇo pūjanīyohaṃ              buddhapūjāyidaṃ phalaṃ.
           |91.34| Dibbacakkhuṃ visuddhaṃ me        samādhikusalo ahaṃ
                         abhiññāpāramippatto    buddhapūjāyidaṃ phalaṃ.
           |91.35| Paṭisambhidā anuppatto    iddhipādesu kovido
                         saddhamme 2- pāramippatto  buddhapūjāyidaṃ phalaṃ.
           |91.36| Tiṃsakappasahassamhi           yaṃ buddhamabhipūjayiṃ
                         duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |91.37| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |91.38| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.
           |91.39| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
                           Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ ekapattadāyakattherāpadānaṃ (502)
     [92] |92.40| Nagare haṃsavatiyā           kumbhakāro ahosahaṃ
                         addasaṃ virajaṃ buddhaṃ             oghatiṇṇamanāsavaṃ.
           |92.41| Sukataṃ mattikāpattaṃ           buddhaseṭṭhassadāsahaṃ
                         pattaṃ datvā bhagavato         ujubhūtassa tādino.
           |92.42| Bhave nibbattamānohaṃ        soṇṇathāle labhāmahaṃ
                         rūpimaye ca sovaṇṇe          taṭṭike 1- ca maṇīmaye.
           |92.43| Pāṭiyā 2- paribhuñjāmi    puññakammassidaṃ phalaṃ
                         yasasāva 3- janānañca      aggabhūto 4- ca homahaṃ.
           |92.44| Yathāpi bhaddake khette       vījaṃ appampi ropitaṃ
                         sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ.
           |92.45| Tathevidaṃ pattadānaṃ            buddhakhettamhi ropitaṃ
                         pītidhāre pavassante          phalaṃ me 6- tosayissati.
           |92.46| Yāvatā khettā vijjanti     saṅghāpica gaṇāpica
                         buddhakhettasamo natthi        sukhado 7- sabbapāṇinaṃ.
@Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca.
@4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ.
@7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.
           |92.47| Namo te purisājañña         namo te purisuttama
                         ekapattaṃ daditvāna          pattomhi acalaṃ padaṃ.
           |92.48| Ekanavute ito kappe        yaṃ pattamadadiṃ tadā
                         duggatiṃ nābhijānāmi         pattadānassidaṃ phalaṃ.
           |92.49| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |92.50| Svāgataṃ vata me āsi          mama buddhassa santake
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |92.51| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
                    Ekapattadāyakattherassa apadānaṃ samattaṃ.
                 Tatiyaṃ kāsumārikaphaladāyakattherāpadānaṃ (503)
     [93] |93.52| Kaṇikāraṃva jotantaṃ       nisinnaṃ pabbatantare
                         addasaṃ virajaṃ buddhaṃ             lokajeṭṭhaṃ narāsabhaṃ
           |93.53| pasannacitto sumano          sire katvāna añjaliṃ
                         kāsumārikamādāya           buddhaseṭṭhassadāsahaṃ.
           |93.54| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |93.55| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |93.56| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |93.57| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kāsumārikaphaladāyako thero imā gāthāyo abhāsitthāti.
                   Kāsumārikaphaladāyakattherassa apadānaṃ samattaṃ.
                        Catutthaṃ avaṭaphaliyattherāpadānaṃ (504)
     [94] |94.58| Sahassaraṃsī bhagavā         sayambhū aparājito
                         vivekā vuṭṭhahitvāna          gocarāyābhinikkhami.
           |94.59| Phalahattho ahaṃ disvā        upagañchiṃ narāsabhaṃ
                         pasannacitto sumano         avaṭaṃ adadiṃ phalaṃ.
           |94.60| Catunavute ito kappe         yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |94.61| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |94.62| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |94.63| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.
                          Avaṭaphaliyattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ cāraphaliyattherāpadānaṃ 1- (505)
     [95] |95.64| Suvaṇṇavaṇṇaṃ sambuddhaṃ   āhutīnaṃ paṭiggahaṃ
                         rathiyaṃ paṭipajjantaṃ             cāraphalamadāsahaṃ.
           |95.65| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |95.66| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |95.67| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |95.68| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ āyasmā cāraphaliyo thero imā gāthāyo abhāsitthāti.
                               Cāraphaliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pādaphaliyatthera.... Yu. pāraphaliyatthera....
                        Chaṭṭhaṃ mātuluṅgaphaladāyakattherāpadānaṃ (506)
     [96] |96.69| Kaṇikāraṃva jalitaṃ         puṇṇamāyeva candimaṃ
                         jalantaṃ dīparukkhaṃva            addasaṃ lokanāyakaṃ.
           |96.70| Mātuluṅgaphalaṃ gayha          adāsiṃ satthuno ahaṃ
                         dakkhiṇeyyassa vīrassa      pasanno sehi pāṇibhi.
           |96.71| Ekattiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |96.72| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |96.73| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
           |96.74| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti.
                            Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ ajjelaphaladāyakattherāpadānaṃ (507)
     [97] |97.75| Ajino 1- nāma sambuddho     himavante vasi tadā
                         caraṇena ca sampanno       samādhikusalo muni.
@Footnote: 1 Ma. Yu. ajjuno.
           |97.76| Kumbhamattaṃ gahetvāna      añjaliṃ 1- jīvajīvakaṃ
                         chattapaṇṇaṃ gahetvāna    adāsiṃ satthuno ahaṃ.
           |97.77| Catunavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |97.78| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |97.79| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |97.80| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ajjelaphaladāyako thero imā gāthāyo abhāsitthāti.
                     Ajjelaphaladāyakattherassa apadānaṃ samattaṃ.
                     Aṭṭhamaṃ amoraphaliyattherāpadānaṃ 2- (508)
     [98] |98.81| Suvaṇṇavaṇṇaṃ sambuddhaṃ    āhutīnaṃ paṭiggahaṃ
                         rathiyaṃ paṭipajjantaṃ           amoraṃ 3- adadiṃ phalaṃ.
           |98.82| Ekanavute ito kappe      yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |98.83| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. ajelaṃ. 2 Ma. amoda.... 3 Ma. amodamadadiṃ.
           |98.84| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
           |98.85| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā amoraphaliyo thero imā gāthāyo abhāsitthāti.
                           Amoraphaliyattherassa apadānaṃ samattaṃ.
                           Navamaṃ tālaphaliyattherāpadānaṃ (509)
     [99] |99.86| Sataraṃsī nāma bhagavā     sayambhū aparājito
                         vivekā vuṭṭhahitvāna        gocarāyābhinikkhami.
           |99.87| Phalahattho ahaṃ disvā       upagañchiṃ narāsabhaṃ
                         pasannacitto sumano        tālaphalamadāsahaṃ.
           |99.88| Catunavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |99.89| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |99.90| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |99.91| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā tālaphaliyo thero imā gāthāyo abhāsitthāti.
                          Tālaphaliyattherassa apadānaṃ samattaṃ.
                    Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510)
     [100] |100.92| Nagare bandhumatiyā    ārāmiko ahaṃ tadā
                           addasaṃ virajaṃ buddhaṃ         gacchantaṃ anilañjase.
           |100.93| Nālikeraphalaṃ gayha        buddhaseṭṭhassadāsahaṃ
                            ākāse ṭhitako santo   paṭiggaṇhi mahāyaso.
           |100.94| Pītisañjanano 1- mayhaṃ  diṭṭhadhammasukhāvaho
                            phalaṃ buddhassa datvāna   vippasannena cetasā.
           |100.95| Adhigañchiṃ tadā pītiṃ       vipulañca sukhuttamaṃ
                            uppajjateva ratanaṃ        nibbattassa tahiṃ 2- tahiṃ.
           |100.96| Ekanavute ito kappe    yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi     phaladānassidaṃ phalaṃ.
           |100.97| Dibbacakkhuṃ visuddhaṃ me    samādhikusalo ahaṃ
                            abhiññāpāramippatto  phaladānassidaṃ phalaṃ.
           |100.98| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā  viharāmi anāsavo.
           |100.99| Svāgataṃ vata me āsi      mama buddhassa santike
@Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.
                            Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |100.100| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti.
                         Nālikeraphaladāyakattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                kaṇikārañca patto ca         kāsumāri tathāvaṭo
                cāraphali mātuluṅgo             ajjelāmorameva ca.
                Tālaṃ tathā nālikeraṃ            gāthāyo gaṇitāpiha
                ekaṃ gāthāsataṃ hoti            ūnādhikavivajjitaṃ.
                          Kaṇikāravaggo ekapaññāso.
                                  ---------------------



             The Pali Tipitaka in Roman Character Volume 33 page 139-151. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=91&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=91&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=91&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=91&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=91              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :