ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [472]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rūpārammaṇaṃ    .pe.    sotaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    saddārammaṇaṃ    .pe.   ghānaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
dukkhasahagataṃ   phoṭṭhabbārammaṇaṃ   tasmiṃ   samaye   phasso   hoti   vedanā
hoti    saññā   hoti   cetanā   hoti   cittaṃ   hoti   dukkhaṃ   hoti
cittassekaggatā   hoti  manindriyaṃ  hoti  dukkhindriyaṃ  hoti  jīvitindriyaṃ
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [473]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso  phusanā  samphusanā  samphusitattaṃ  ayaṃ  tasmiṃ  samaye  phasso  hoti.
Katamā    tasmiṃ    samaye    vedanā    hoti    yaṃ    tasmiṃ    samaye
Tajjākāyaviññāṇadhātusamphassajaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ  kāyasamphassajaṃ
asātaṃ   dukkhaṃ   vedayitaṃ   kāyasamphassajā  asātā  dukkhā  vedanā  ayaṃ
tasmiṃ   samaye   vedanā  hoti  .pe.  katamaṃ  tasmiṃ  samaye  dukkhaṃ  hoti
yaṃ   tasmiṃ   samaye   kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ  kāyasamphassajaṃ  asātaṃ
dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā  vedanā  idaṃ  tasmiṃ
samaye   dukkhaṃ   hoti   .pe.   katamaṃ   tasmiṃ  samaye  dukkhindriyaṃ  hoti
yaṃ   tasmiṃ   samaye   kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ  kāyasamphassajaṃ  asātaṃ
dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā  vedanā  idaṃ  tasmiṃ
samaye   dukkhindriyaṃ  hoti  .pe.  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā.
     [474]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  kāyaviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [475]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā   jīvitindriyaṃ   ye   vā   pana   tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
Saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.
     [476]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākā   manodhātu   uppannā   hoti
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye  phasso  hoti  vedanā  hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti  vitakko  hoti  vicāro
hoti    upekkhā    hoti   cittassekaggatā   hoti   manindriyaṃ   hoti
upekkhindriyaṃ   hoti   jīvitindriyaṃ   hoti   ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
abyākatā .pe.
     [477]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manodhātu  hoti  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [478]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   jīvitindriyaṃ   ye   vā
pana    tasmiṃ    samaye    aññepi    atthi   paṭiccasamuppannā   arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
Viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā abyākatā.
     [479]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu   uppannā
hoti    upekkhāsahagatā    rūpārammaṇā    vā   .pe.   dhammārammaṇā
vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  phasso  hoti  vedanā  hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti  vitakko  hoti  vicāro
hoti    upekkhā    hoti   cittassekaggatā   hoti   manindriyaṃ   hoti
upekkhindriyaṃ   hoti   jīvitindriyaṃ   hoti   ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
abyākatā .pe.
     [480]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manoviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [481]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro  cittassekaggatā  jīvitindriyaṃ  ye  vā  pana
tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā  arūpino  dhammā  ṭhapetvā
Vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.
                  Akusalavipākā abyākatā.



             The Pali Tipitaka in Roman Character Volume 34 page 173-177. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=472&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=472&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=472&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=472&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=472              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8747              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8747              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :