ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [482]   Katame   dhammā   abyākatā   yasmiṃ   samaye  manodhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye  phasso  hoti  vedanā  hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti  vitakko  hoti  vicāro
hoti    upekkhā    hoti   cittassekaggatā   hoti   manindriyaṃ   hoti
upekkhindriyaṃ   hoti   jīvitindriyaṃ   hoti   ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
abyākatā.
     [483]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manodhātu  hoti  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [484]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā

--------------------------------------------------------------------------------------------- page178.

Vitakko vicāro cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. [485] Katame dhammā abyākatā yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [486] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti .pe. katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ ayaṃ tasmiṃ samaye cittassekaggatā hoti .pe. katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo

--------------------------------------------------------------------------------------------- page179.

Uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ idaṃ tasmiṃ samaye viriyindriyaṃ hoti . katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ idaṃ tasmiṃ samaye samādhindriyaṃ hoti .pe. ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [487] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti eko phasso hoti .pe. ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [488] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.

--------------------------------------------------------------------------------------------- page180.

[489] Katame dhammā abyākatā yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [490] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti eko phasso hoti .pe. ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [491] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti

--------------------------------------------------------------------------------------------- page181.

.pe. Ime dhammā abyākatā. [492] Katame dhammā abyākatā yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā .pe. somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somanassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. Upekkhāsahagatā ñāṇasampayuttā .pe. upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [493] Alobho abyākatamūlaṃ .pe. adoso abyākatamūlaṃ .pe. Amoho abyākatamūlaṃ .pe. Ime dhammā abyākatā. Kāmāvacarakiriyā. -------- [494] Katame dhammā abyākatā yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā abyākatā .pe.

--------------------------------------------------------------------------------------------- page182.

[495] Katame dhammā abyākatā yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā .pe. Rūpāvacarakiriyā. ------- [496] Katame dhammā abyākatā yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā abyākatā. [497] Katame dhammā abyākatā yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe.

--------------------------------------------------------------------------------------------- page183.

Avikkhepo hoti .pe. Ime dhammā abyākatā. [498] Katame dhammā abyākatā yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [499] Katame dhammā abyākatā yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [500] Alobho abyākatamūlaṃ .pe. adoso abyākatamūlaṃ .pe. Amoho abyākatamūlaṃ .pe. Ime dhammā abyākatā 1-. Arūpāvacarakiriyā. Cittuppādakaṇḍaṃ. ------------ @Footnote: 1 ayaṃ pāḷi purimāhi na sameti purimā hi kāmāvacaravipākakiriyāsuyeva @dissanti na aññattha. vicāretvā gahetabbaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 177-183. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=482&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=482&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=482&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=482&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=482              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8763              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8763              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :