ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [503]   Sabbaṃ   rūpaṃ   nahetu   ahetukaṃ  hetuvippayuttaṃ  sappaccayaṃ
saṅkhataṃ   rūpaṃ   lokiyaṃ   sāsavaṃ   saññojaniyaṃ   ganthaniyaṃ  oghaniyaṃ  yoganiyaṃ
nīvaraṇiyaṃ    parāmaṭṭhaṃ    upādāniyaṃ   saṅkilesikaṃ   abyākataṃ   anārammaṇaṃ
acetasikaṃ   cittavippayuttaṃ   nevavipākanavipākadhammadhammaṃ  asaṅkiliṭṭhasaṅkilesikaṃ
nasavitakkasavicāraṃ     naavitakkavicāramattaṃ     avitakkaavicāraṃ    napītisahagataṃ
nasukhasahagataṃ        naupekkhāsahagataṃ       nevadassanenanabhāvanāyapahātabbaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ nevaācayagāminaapacayagāmi
nevasekkhanāsekkhaṃ    parittaṃ    kāmāvacaraṃ    narūpāvacaraṃ    naarūpāvacaraṃ
pariyāpannaṃ      noapariyāpannaṃ      aniyataṃ     aniyyānikaṃ     uppannaṃ
chahi    viññāṇehi    viññeyyaṃ   aniccaṃ   jarābhibhūtaṃ   evaṃ   ekavidhena
rūpasaṅgaho.
                        Ekakaṃ.

--------------------------------------------------------------------------------------------- page185.

[504] Duvidhena rūpasaṅgaho atthi rūpaṃ upādā atthi rūpaṃ noupādā atthi rūpaṃ upādinnaṃ atthi rūpaṃ anupādinnaṃ atthi rūpaṃ upādinnupādāniyaṃ atthi rūpaṃ anupādinnupādāniyaṃ atthi rūpaṃ sanidassanaṃ atthi rūpaṃ anidassanaṃ atthi rūpaṃ sappaṭighaṃ atthi rūpaṃ appaṭighaṃ atthi rūpaṃ indriyaṃ atthi rūpaṃ naindriyaṃ atthi rūpaṃ mahābhūtaṃ atthi rūpaṃ namahābhūtaṃ atthi rūpaṃ viññatti atthi rūpaṃ naviññatti atthi rūpaṃ cittasamuṭṭhānaṃ atthi rūpaṃ nacittasamuṭṭhānaṃ atthi rūpaṃ cittasahabhu atthi rūpaṃ nacittasahabhu atthi rūpaṃ cittānuparivatti atthi rūpaṃ nacittānuparivatti atthi rūpaṃ ajjhattikaṃ atthi rūpaṃ bāhiraṃ atthi rūpaṃ oḷārikaṃ atthi rūpaṃ sukhumaṃ atthi rūpaṃ dūre atthi rūpaṃ santike. {504.1} Atthi rūpaṃ cakkhusamphassassa vatthu atthi rūpaṃ cakkhusamphassassa navatthu atthi rūpaṃ cakkhusamphassajāya vedanāya .pe. saññāya .pe. Cetanāya .pe. cakkhuviññāṇassa vatthu atthi rūpaṃ cakkhuviññāṇassa navatthu atthi rūpaṃ sotasamphassassa .pe. ghānasamphassassa .pe. Jivhāsamphassassa .pe. kāyasamphassassa vatthu atthi rūpaṃ kāyasamphassassa navatthu atthi rūpaṃ kāyasamphassajāya vedanāya .pe. saññāya .pe. Cetanāya .pe. kāyaviññāṇassa vatthu atthi rūpaṃ kāyaviññāṇassa navatthu . atthi rūpaṃ cakkhusamphassassa ārammaṇaṃ atthi rūpaṃ cakkhusamphassassa naārammaṇaṃ atthi rūpaṃ cakkhusamphassajāya vedanāya *- .pe. saññāya .pe. cetanāya .pe. cakkhuviññāṇassa ārammaṇaṃ atthi rūpaṃ cakkhuviññāṇassa naārammaṇaṃ . atthi rūpaṃ sotasamphassassa @Footnote:* mīkār—kṛ´์ khagœ cakkhusamphassajāyavedanāya peḌna cakkhusamphassajāya vedanāya

--------------------------------------------------------------------------------------------- page186.

.pe. Ghānasamphassassa .pe. jivhāsamphassassa .pe. kāyasamphassassa ārammaṇaṃ atthi rūpaṃ kāyasamphassassa naārammaṇaṃ atthi rūpaṃ kāyasamphassajāya vedanāya .pe. saññāya .pe. cetanāya .pe. Kāyaviññāṇassa ārammaṇaṃ atthi rūpaṃ kāyaviññāṇassa naārammaṇaṃ. {504.2} Atthi rūpaṃ cakkhāyatanaṃ atthi rūpaṃ nacakkhāyatanaṃ atthi rūpaṃ sotāyatanaṃ atthi rūpaṃ nasotāyatanaṃ atthi rūpaṃ ghānāyatanaṃ .pe. Jivhāyatanaṃ .pe. kāyāyatanaṃ atthi rūpaṃ nakāyāyatanaṃ atthi rūpaṃ rūpāyatanaṃ atthi rūpaṃ narūpāyatanaṃ atthi rūpaṃ saddāyatanaṃ .pe. Gandhāyatanaṃ .pe. Rasāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ atthi rūpaṃ naphoṭṭhabbāyatanaṃ. {504.3} Atthi rūpaṃ cakkhudhātu atthi rūpaṃ nacakkhudhātu atthi rūpaṃ sotadhātu .pe. ghānadhātu .pe. jivhādhātu .pe. kāyadhātu atthi rūpaṃ nakāyadhātu atthi rūpaṃ rūpadhātu atthi rūpaṃ narūpadhātu atthi rūpaṃ saddadhātu .pe. gandhadhātu .pe. rasadhātu .pe. phoṭṭhabbadhātu atthi rūpaṃ naphoṭṭhabbadhātu. {504.4} Atthi rūpaṃ cakkhundriyaṃ atthi rūpaṃ nacakkhundriyaṃ atthi rūpaṃ sotindriyaṃ .pe. ghānindriyaṃ .pe. jivhindriyaṃ .pe. kāyindriyaṃ atthi rūpaṃ nakāyindriyaṃ atthi rūpaṃ itthindriyaṃ atthi rūpaṃ naitthindriyaṃ atthi rūpaṃ purisindriyaṃ atthi rūpaṃ napurisindriyaṃ atthi rūpaṃ jīvitindriyaṃ atthi rūpaṃ najīvitindriyaṃ. {504.5} Atthi rūpaṃ kāyaviññatti atthi rūpaṃ nakāyaviññatti atthi rūpaṃ vacīviññatti atthi rūpaṃ navacīviññatti atthi rūpaṃ ākāsadhātu atthi rūpaṃ naākāsadhātu atthi

--------------------------------------------------------------------------------------------- page187.

Rūpaṃ āpodhātu atthi rūpaṃ naāpodhātu atthi rūpaṃ rūpassa lahutā atthi rūpaṃ rūpassa nalahutā atthi rūpaṃ rūpassa mudutā atthi rūpaṃ rūpassa namudutā atthi rūpaṃ rūpassa kammaññatā atthi rūpaṃ rūpassa nakammaññatā atthi rūpaṃ rūpassa upacayo atthi rūpaṃ rūpassa naupacayo atthi rūpaṃ rūpassa santati atthi rūpaṃ rūpassa nasantati atthi rūpaṃ rūpassa jaratā atthi rūpaṃ rūpassa najaratā atthi rūpaṃ rūpassa aniccatā atthi rūpaṃ rūpassa naaniccatā atthi rūpaṃ kabaḷiṃkāro āhāro atthi rūpaṃ na kabaḷiṃkāro āhāro evaṃ duvidhena rūpasaṅgaho. Dukaṃ. [505] Tividhena rūpasaṅgaho yantaṃ rūpaṃ ajjhattikaṃ taṃ upādā yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādā atthi noupādā yantaṃ rūpaṃ ajjhattikaṃ taṃ upādinnaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ atthi anupādinnaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ upādinnupādāniyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ anidassanaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi sanidassanaṃ atthi anidassanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ sappaṭighaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ indriyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi indriyaṃ atthi naindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃnamahābhūtaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi mahābhūtaṃ atthi namahābhūtaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ naviññatti yantaṃ rūpaṃ bāhiraṃ taṃ atthi viññatti atthi navaññatti yantaṃ rūpaṃ ajjhattikaṃ taṃ nacittasamuṭṭhānaṃ yantaṃ rūpaṃ bāhiraṃ taṃ

--------------------------------------------------------------------------------------------- page188.

Atthi cittasamuṭṭhānaṃ atthi nacittasamuṭṭhānaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ nacittasahabhu yantaṃ rūpaṃ bāhiraṃ taṃ atthi cittasahabhu atthi nacittasahabhu yantaṃ rūpaṃ ajjhattikaṃ taṃ nacittānuparivatti yantaṃ rūpaṃ bāhiraṃ taṃ atthi cittānuparivatti atthi nacittānuparivatti yantaṃ rūpaṃ ajjhattikaṃ taṃ oḷārikaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ santike yantaṃ rūpaṃ bāhiraṃ taṃ atthi dūre atthi santike. {505.1} Yantaṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassassa navatthu yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhusamphassassa vatthu atthi cakkhusamphassassa navatthu yantaṃ rūpaṃ bāhiraṃ taṃ atthi cakkhusamphassajāya vedanāya .pe. Saññāya .pe. Cetanāya .pe. cakkhuviññāṇassa navatthu yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhuviññāṇassa vatthu atthi cakkhuviññāṇassa navatthu yantaṃ rūpaṃ bāhiraṃ taṃ sotasamphassassa .pe. ghānasamphassassa .pe. jivhāsamphassassa .pe. Kāyasamphassassa navatthu yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyasamphassassa vatthu atthi kāyasamphassassa navatthu yantaṃ rūpaṃ bāhiraṃ taṃ kāyasamphassajāya vedanāya .pe. saññāya .pe. cetanāya .pe. kāyaviññāṇassa navatthu yantaṃ rūpaṃ ajjhattikaṃ taṃatthikāyaviññāṇassa vatthu atthikāyaviññāṇassa navatthu. {505.2} Yantaṃ rūpaṃajjhattikaṃ taṃ cakkhusamphassassa naārammaṇaṃ yantaṃ rūpaṃbāhiraṃ taṃ atthi cakkhusamphassassa ārammaṇaṃ atthi cakkhusamphassassa naārammaṇaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ cakkhusamphassajāya vedanāya .pe. Saññāya .pe. cetanāya .pe. cakkhuviññāṇassa naārammaṇaṃ yantaṃ rūpaṃ bāhiraṃ taṃ

--------------------------------------------------------------------------------------------- page189.

Atthi cakkhuviññāṇassa ārammaṇaṃ atthi cakkhuviññāṇassa naārammaṇaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ sotasamphassassa .pe. ghānasamphassassa .pe. Jivhāsamphassassa .pe. kāyasamphassassa naārammaṇaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi kāyasamphassassa ārammaṇaṃ atthi kāyasamphassassa naārammaṇaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ kāyasamphassajāya vedanāya .pe. saññāya .pe. cetanāya .pe. kāyaviññāṇassa naārammaṇaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi kāyaviññāṇassa ārammaṇaṃ atthi kāyaviññāṇassa naārammaṇaṃ. {505.3} Yantaṃ rūpaṃ bāhiraṃ taṃ nacakkhāyatanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhāyatanaṃ atthi nacakkhāyatanaṃ yantaṃ rūpaṃ bāhiraṃ taṃ nasotāyatanaṃ .pe. naghānāyatanaṃ .pe. najivhāyatanaṃ .pe. nakāyāyatanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyāyatanaṃ atthi nakāyāyatanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ narūpāyatanaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpāyatanaṃ atthi narūpāyatanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ nasaddāyatanaṃ .pe. nagandhāyatanaṃ .pe. Narasāyatanaṃ .pe. naphoṭṭhabbāyatanaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi phoṭṭhabbāyatanaṃ atthi naphoṭṭhabbāyatanaṃ. {505.4} Yantaṃ rūpaṃ bāhiraṃ taṃ nacakkhudhātu yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhudhātu atthi nacakkhudhātu yantaṃ rūpaṃ bāhiraṃ taṃ nasotadhātu .pe. naghānadhātu .pe. najivhādhātu .pe. nakāyadhātu yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyadhātu atthi nakāyadhātu yantaṃ rūpaṃ ajjhattikaṃ taṃ narūpadhātu yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpadhātu atthi narūpadhātu yantaṃ rūpaṃ ajjhattikaṃ taṃ nasaddadhātu .pe. nagandhadhātu .pe.

--------------------------------------------------------------------------------------------- page190.

Narasadhātu .pe. naphoṭṭhabbadhātu yantaṃ rūpaṃ bāhiraṃ taṃ atthi phoṭṭhabbadhātu atthi naphoṭṭhabbadhātu. {505.5} Yantaṃ rūpaṃ bāhiraṃ taṃ nacakkhundriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhundriyaṃ atthi nacakkhundriyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ nasotindriyaṃ .pe. naghānindriyaṃ .pe. najivhindriyaṃ .pe. Nakāyindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyindriyaṃ atthi nakāyindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ naitthindriyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi itthindriyaṃ atthi naitthindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ napurisindriyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi purisindriyaṃ atthi napurisindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ najīvitindriyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi jīvitindriyaṃ atthi najīvitindriyaṃ. {505.6} Yantaṃ rūpaṃ ajjhattikaṃ taṃ nakāyaviññatti yantaṃ rūpaṃ bāhiraṃ taṃ atthi kāyaviññatti atthi nakāyaviññatti yantaṃ rūpaṃ ajjhattikaṃ taṃ navacīviññatti yantaṃ rūpaṃ bāhiraṃ taṃ atthi vacīviññatti atthi navacīviññatti yantaṃ rūpaṃ ajjhattikaṃ taṃ naākāsadhātu yantaṃ rūpaṃ bāhiraṃ taṃ atthi ākāsadhātu atthi naākāsadhātu yantaṃ rūpaṃ ajjhattikaṃ taṃ naāpodhātu yantaṃ rūpaṃ bāhiraṃ taṃ atthi āpodhātu atthi naāpodhātu yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa nalahutā yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa lahutā atthi rūpassa nalahutā yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa namudutā yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa mudutā atthi rūpassa namudutā yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa nakammaññatā yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa kammaññatā atthi rūpassa nakammaññatā yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa naupacayo yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa upacayo

--------------------------------------------------------------------------------------------- page191.

Atthi rūpassa naupacayo yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa nasantati yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa santati atthi rūpassa nasantati yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa najaratā yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa jaratā atthi rūpassa najaratā yantaṃ rūpaṃ ajjhattikaṃ taṃ rūpassa naaniccatā yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa aniccatā atthi rūpassa naaniccatā yantaṃ rūpaṃ ajjhattikaṃ taṃ na kabaḷiṃkāro āhāro yantaṃ rūpaṃ bāhiraṃ taṃ atthi kabaḷiṃkāro āhāro atthi na kabaḷiṃkāro āhāro evaṃ tividhena rūpasaṅgaho. Tikaṃ. [506] Catubbidhena rūpasaṅgaho yantaṃ rūpaṃ upādā taṃ atthi upādinnaṃ atthi anupādinnaṃ yantaṃ rūpaṃ anupādā taṃ atthi upādinnaṃ atthi anupādinnaṃ yantaṃ rūpaṃ upādā taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ yantaṃ rūpaṃ anupādā taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ yantaṃ rūpaṃ upādā taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ anupādā taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ upādā taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ anupādā taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ upādā taṃ atthi dūre atthi santike yantaṃ rūpaṃ anupādā taṃ atthi dūre atthi santike. {506.1} Yantaṃ rūpaṃ upādinnaṃ taṃ atthi sanidassanaṃ atthi anidassanaṃ yantaṃ rūpaṃ anupādinnaṃ taṃ atthi sanidassanaṃ atthi anidassanaṃ yantaṃ rūpaṃ upādinnaṃ taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ anupādinnaṃ taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ upādinnaṃ taṃ atthi mahābhūtaṃ

--------------------------------------------------------------------------------------------- page192.

Atthi namahābhūtaṃ yantaṃ rūpaṃ anupādinnaṃ taṃ atthi mahābhūtaṃ atthi namahābhūtaṃ yantaṃ rūpaṃ upādinnaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ anupādinnaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ upādinnaṃ taṃ atthi dūre atthi santike yantaṃ rūpaṃ anupādinnaṃ taṃ atthi dūre atthi santike. {506.2} Yantaṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi sanidassanaṃ atthi anidassanaṃ yantaṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi sanidassanaṃ atthi anidassanaṃ yantaṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi mahābhūtaṃ atthi namahābhūtaṃ yantaṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi mahābhūtaṃ atthi namahābhūtaṃ yantaṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi dūre atthi santike yantaṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi dūre atthi santike. {506.3} Yantaṃ rūpaṃ sappaṭighaṃ taṃ atthi indriyaṃ atthi naindriyaṃ yantaṃ rūpaṃ appaṭighaṃ taṃ atthi indriyaṃ atthi naindriyaṃ yantaṃ rūpaṃ sappaṭighaṃ taṃ atthi mahābhūtaṃ atthi namahābhūtaṃ yantaṃ rūpaṃ appaṭighaṃ taṃ atthi mahābhūtaṃ atthi namahābhūtaṃ. {506.4} Yantaṃ rūpaṃ indriyaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ naindriyaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ indriyaṃ taṃ atthi dūre atthi santike yantaṃ rūpaṃ naindriyaṃ taṃ atthi dūre atthi santike. {506.5} Yantaṃ rūpaṃ mahābhūtaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ namahābhūtaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ mahābhūtaṃ taṃ atthi dūre

--------------------------------------------------------------------------------------------- page193.

Atthi santike yantaṃ rūpaṃ namahābhūtaṃ taṃ atthi dūre atthi santike. Diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpaṃ evaṃ catubbidhena rūpasaṅgaho. Catukkaṃ. [507] Pañcavidhena rūpasaṅgaho paṭhavīdhātu āpodhātu tejodhātu vāyodhātu yañca rūpaṃ upādā evaṃ pañcavidhena rūpasaṅgaho. Pañcakaṃ. [508] Chabbidhena rūpasaṅgaho cakkhuviññeyyaṃ rūpaṃ sotaviññeyyaṃ rūpaṃ ghānaviññeyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ rūpaṃ manoviññeyyaṃ rūpaṃ evaṃ chabbidhena rūpasaṅgaho. Chakkaṃ. [509] Sattavidhena rūpasaṅgaho cakkhuviññeyyaṃ rūpaṃ sotaviññeyyaṃ rūpaṃ ghānaviññeyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ rūpaṃ manodhātuviññeyyaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ sattavidhena rūpasaṅgaho. Sattakaṃ. [510] Aṭṭhavidhena rūpasaṅgaho cakkhuviññeyyaṃ rūpaṃ sotaviññeyyaṃ rūpaṃ ghānaviññeyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ rūpaṃ atthi sukhasamphassaṃ atthi dukkhasamphassaṃ manodhātuviññeyyaṃ rūpaṃ manoviññāṇa- dhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rūpasaṅgaho. Aṭṭhakaṃ.

--------------------------------------------------------------------------------------------- page194.

[511] Navavidhena rūpasaṅgaho cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yañca rūpaṃ naindriyaṃ evaṃ navavidhena rūpasaṅgaho. Navakaṃ. [512] Dasavidhena rūpasaṅgaho cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ naindriyaṃ rūpaṃ atthi sappaṭighaṃ atthiappaṭighaṃ evaṃ dasavidhena rūpasaṅgaho. Dasakaṃ. [513] Ekādasavidhena rūpasaṅgaho cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ evaṃ ekādasavidhena rūpasaṅgaho. Ekādasakaṃ. Mātikā.


             The Pali Tipitaka in Roman Character Volume 34 page 184-194. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=503&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=503&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=503&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=503&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=503              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8961              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8961              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :