ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [503]   Sabbam   rupam   nahetu   ahetukam  hetuvippayuttam  sappaccayam
sankhatam   rupam   lokiyam   sasavam   sannojaniyam   ganthaniyam  oghaniyam  yoganiyam
nivaraniyam    paramattham    upadaniyam   sankilesikam   abyakatam   anarammanam
acetasikam   cittavippayuttam   nevavipakanavipakadhammadhammam  asankilitthasankilesikam
nasavitakkasavicaram     naavitakkavicaramattam     avitakkaavicaram    napitisahagatam
nasukhasahagatam        naupekkhasahagatam       nevadassanenanabhavanayapahatabbam
nevadassanenanabhavanayapahatabbahetukam nevaacayagaminaapacayagami
nevasekkhanasekkham    parittam    kamavacaram    narupavacaram    naarupavacaram
pariyapannam      noapariyapannam      aniyatam     aniyyanikam     uppannam
chahi    vinnanehi    vinneyyam   aniccam   jarabhibhutam   evam   ekavidhena
rupasangaho.
                        Ekakam.
     [504]  Duvidhena  rupasangaho  atthi rupam upada atthi rupam noupada
atthi  rupam  upadinnam  atthi  rupam  anupadinnam atthi rupam upadinnupadaniyam
atthi  rupam  anupadinnupadaniyam  atthi  rupam  sanidassanam  atthi  rupam anidassanam
atthi  rupam  sappatigham  atthi  rupam  appatigham  atthi  rupam indriyam atthi rupam
naindriyam  atthi  rupam  mahabhutam  atthi  rupam  namahabhutam  atthi  rupam vinnatti
atthi  rupam  navinnatti  atthi  rupam  cittasamutthanam atthi rupam nacittasamutthanam
atthi   rupam  cittasahabhu  atthi  rupam  nacittasahabhu  atthi  rupam  cittanuparivatti
atthi  rupam  nacittanuparivatti  atthi  rupam  ajjhattikam atthi rupam bahiram atthi
rupam olarikam atthi rupam sukhumam atthi rupam dure atthi rupam santike.
     {504.1}  Atthi  rupam  cakkhusamphassassa vatthu atthi rupam cakkhusamphassassa
navatthu   atthi   rupam  cakkhusamphassajaya  vedanaya  .pe.  sannaya  .pe.
Cetanaya   .pe.   cakkhuvinnanassa   vatthu   atthi   rupam  cakkhuvinnanassa
navatthu   atthi   rupam   sotasamphassassa   .pe.   ghanasamphassassa   .pe.
Jivhasamphassassa  .pe.  kayasamphassassa  vatthu  atthi  rupam  kayasamphassassa
navatthu   atthi   rupam  kayasamphassajaya  vedanaya  .pe.  sannaya  .pe.
Cetanaya   .pe.   kayavinnanassa   vatthu   atthi   rupam  kayavinnanassa
navatthu  .  atthi  rupam  cakkhusamphassassa  arammanam  atthi rupam cakkhusamphassassa
naarammanam   atthi  rupam  cakkhusamphassajaya  vedanaya  *-  .pe.  sannaya
.pe.    cetanaya    .pe.   cakkhuvinnanassa   arammanam   atthi   rupam
cakkhuvinnanassa     naarammanam    .     atthi    rupam    sotasamphassassa
@Footnote:* mikar—kr khagoe cakkhusamphassajayavedanaya peDna cakkhusamphassajaya vedanaya
.pe.   Ghanasamphassassa   .pe.  jivhasamphassassa  .pe.  kayasamphassassa
arammanam     atthi     rupam     kayasamphassassa     naarammanam    atthi
rupam   kayasamphassajaya   vedanaya   .pe.   sannaya   .pe.  cetanaya
.pe. Kayavinnanassa arammanam atthi rupam kayavinnanassa naarammanam.
     {504.2}  Atthi  rupam  cakkhayatanam  atthi  rupam nacakkhayatanam atthi rupam
sotayatanam   atthi   rupam   nasotayatanam   atthi   rupam  ghanayatanam  .pe.
Jivhayatanam   .pe.   kayayatanam   atthi   rupam   nakayayatanam  atthi  rupam
rupayatanam  atthi  rupam  narupayatanam  atthi  rupam  saddayatanam .pe. Gandhayatanam
.pe. Rasayatanam .pe. Photthabbayatanam atthi rupam naphotthabbayatanam.
     {504.3}  Atthi  rupam  cakkhudhatu  atthi  rupam  nacakkhudhatu  atthi rupam
sotadhatu   .pe.  ghanadhatu  .pe.  jivhadhatu  .pe.  kayadhatu  atthi
rupam   nakayadhatu   atthi  rupam  rupadhatu  atthi  rupam  narupadhatu  atthi  rupam
saddadhatu   .pe.   gandhadhatu   .pe.   rasadhatu   .pe.  photthabbadhatu
atthi rupam naphotthabbadhatu.
     {504.4}   Atthi   rupam   cakkhundriyam   atthi   rupam   nacakkhundriyam
atthi    rupam    sotindriyam    .pe.   ghanindriyam   .pe.   jivhindriyam
.pe.   kayindriyam   atthi   rupam   nakayindriyam  atthi  rupam  itthindriyam
atthi    rupam    naitthindriyam   atthi   rupam   purisindriyam   atthi   rupam
napurisindriyam atthi rupam jivitindriyam atthi rupam najivitindriyam.
     {504.5}   Atthi   rupam   kayavinnatti   atthi  rupam  nakayavinnatti
atthi    rupam    vacivinnatti    atthi    rupam   navacivinnatti   atthi   rupam
akasadhatu        atthi        rupam       naakasadhatu       atthi
Rupam  apodhatu  atthi  rupam  naapodhatu  atthi  rupam  rupassa  lahuta atthi
rupam  rupassa  nalahuta  atthi  rupam  rupassa  muduta  atthi rupam rupassa namuduta
atthi   rupam   rupassa   kammannata  atthi  rupam  rupassa  nakammannata  atthi
rupam  rupassa  upacayo  atthi  rupam  rupassa  naupacayo atthi rupam rupassa santati
atthi  rupam  rupassa  nasantati atthi rupam rupassa jarata atthi rupam rupassa najarata
atthi  rupam  rupassa aniccata atthi rupam rupassa naaniccata atthi rupam kabalimkaro
aharo atthi rupam na kabalimkaro aharo evam duvidhena rupasangaho.
                         Dukam.
     [505]  Tividhena  rupasangaho yantam rupam ajjhattikam tam upada yantam rupam
bahiram  tam  atthi  upada  atthi noupada yantam rupam ajjhattikam tam upadinnam
yantam  rupam  bahiram tam atthi upadinnam atthi anupadinnam yantam rupam ajjhattikam
tam  upadinnupadaniyam  yantam  rupam  bahiram  tam  atthi upadinnupadaniyam atthi
anupadinnupadaniyam  yantam  rupam  ajjhattikam  tam  anidassanam  yantam  rupam bahiram
tam atthi sanidassanam atthi anidassanam yantam rupam ajjhattikam tam sappatigham yantam rupam
bahiram  tam  atthi  sappatigham  atthi appatigham yantam rupam ajjhattikam tam indriyam
yantam  rupam  bahiram tam atthi indriyam atthi naindriyam yantam rupam ajjhattikam
tamnamahabhutam  yantam  rupam  bahiram  tam  atthi  mahabhutam  atthi  namahabhutam  yantam
rupam  ajjhattikam  tam  navinnatti  yantam  rupam  bahiram  tam atthi vinnatti atthi
navannatti  yantam  rupam  ajjhattikam  tam  nacittasamutthanam  yantam  rupam  bahiram tam
Atthi  cittasamutthanam atthi nacittasamutthanam yantam rupam ajjhattikam tam nacittasahabhu
yantam   rupam   bahiram   tam  atthi  cittasahabhu  atthi  nacittasahabhu  yantam  rupam
ajjhattikam  tam  nacittanuparivatti  yantam  rupam bahiram tam atthi cittanuparivatti
atthi  nacittanuparivatti  yantam  rupam  ajjhattikam tam olarikam yantam rupam bahiram
tam  atthi  olarikam  atthi  sukhumam  yantam  rupam  ajjhattikam  tam  santike yantam
rupam bahiram tam atthi dure atthi santike.
     {505.1}  Yantam  rupam  bahiram  tam  cakkhusamphassassa  navatthu yantam rupam
ajjhattikam   tam  atthi  cakkhusamphassassa  vatthu  atthi  cakkhusamphassassa  navatthu
yantam  rupam  bahiram  tam atthi cakkhusamphassajaya vedanaya .pe. Sannaya .pe.
Cetanaya  .pe.  cakkhuvinnanassa  navatthu  yantam  rupam  ajjhattikam  tam  atthi
cakkhuvinnanassa   vatthu   atthi  cakkhuvinnanassa  navatthu  yantam  rupam  bahiram
tam  sotasamphassassa  .pe.  ghanasamphassassa  .pe.  jivhasamphassassa .pe.
Kayasamphassassa   navatthu   yantam  rupam  ajjhattikam  tam  atthi  kayasamphassassa
vatthu  atthi  kayasamphassassa  navatthu  yantam  rupam  bahiram tam kayasamphassajaya
vedanaya   .pe.   sannaya   .pe.   cetanaya  .pe.  kayavinnanassa
navatthu     yantam     rupam     ajjhattikam    tamatthikayavinnanassa    vatthu
atthikayavinnanassa navatthu.
     {505.2}  Yantam  rupamajjhattikam  tam  cakkhusamphassassa  naarammanam yantam
rupambahiram   tam   atthi   cakkhusamphassassa   arammanam  atthi  cakkhusamphassassa
naarammanam  yantam  rupam ajjhattikam tam cakkhusamphassajaya vedanaya .pe. Sannaya
.pe.  cetanaya  .pe.  cakkhuvinnanassa  naarammanam  yantam  rupam bahiram tam
Atthi    cakkhuvinnanassa   arammanam   atthi   cakkhuvinnanassa   naarammanam
yantam   rupam  ajjhattikam  tam  sotasamphassassa  .pe.  ghanasamphassassa  .pe.
Jivhasamphassassa   .pe.   kayasamphassassa  naarammanam  yantam  rupam  bahiram
tam   atthi   kayasamphassassa   arammanam  atthi  kayasamphassassa  naarammanam
yantam   rupam   ajjhattikam   tam  kayasamphassajaya  vedanaya  .pe.  sannaya
.pe.    cetanaya   .pe.   kayavinnanassa   naarammanam   yantam   rupam
bahiram   tam   atthi   kayavinnanassa   arammanam   atthi   kayavinnanassa
naarammanam.
     {505.3}  Yantam  rupam  bahiram  tam nacakkhayatanam yantam rupam ajjhattikam tam
atthi  cakkhayatanam  atthi  nacakkhayatanam  yantam  rupam  bahiram  tam  nasotayatanam
.pe.    naghanayatanam    .pe.    najivhayatanam    .pe.   nakayayatanam
yantam  rupam  ajjhattikam  tam  atthi  kayayatanam  atthi  nakayayatanam  yantam rupam
ajjhattikam  tam  narupayatanam yantam rupam bahiram tam atthi rupayatanam atthi narupayatanam
yantam   rupam   ajjhattikam   tam   nasaddayatanam   .pe.  nagandhayatanam  .pe.
Narasayatanam  .pe.  naphotthabbayatanam yantam rupam bahiram tam atthi photthabbayatanam
atthi naphotthabbayatanam.
     {505.4}  Yantam  rupam  bahiram  tam  nacakkhudhatu  yantam  rupam ajjhattikam
tam  atthi  cakkhudhatu  atthi  nacakkhudhatu  yantam  rupam  bahiram  tam  nasotadhatu
.pe.   naghanadhatu   .pe.  najivhadhatu  .pe.  nakayadhatu  yantam  rupam
ajjhattikam   tam   atthi  kayadhatu  atthi  nakayadhatu  yantam  rupam  ajjhattikam
tam   narupadhatu   yantam   rupam  bahiram  tam  atthi  rupadhatu  atthi  narupadhatu
yantam   rupam   ajjhattikam   tam   nasaddadhatu   .pe.   nagandhadhatu   .pe.
Narasadhatu  .pe.  naphotthabbadhatu  yantam  rupam  bahiram tam atthi photthabbadhatu
atthi naphotthabbadhatu.
     {505.5}  Yantam  rupam  bahiram  tam  nacakkhundriyam  yantam rupam ajjhattikam
tam   atthi   cakkhundriyam   atthi   nacakkhundriyam   yantam   rupam   bahiram  tam
nasotindriyam    .pe.    naghanindriyam    .pe.    najivhindriyam   .pe.
Nakayindriyam  yantam  rupam ajjhattikam tam atthi kayindriyam atthi nakayindriyam
yantam   rupam   ajjhattikam   tam  naitthindriyam  yantam  rupam  bahiram  tam  atthi
itthindriyam  atthi  naitthindriyam yantam rupam ajjhattikam tam napurisindriyam
yantam  rupam  bahiram  tam  atthi  purisindriyam atthi napurisindriyam yantam rupam
ajjhattikam  tam  najivitindriyam yantam rupam bahiram tam atthi jivitindriyam atthi
najivitindriyam.
     {505.6}  Yantam  rupam  ajjhattikam  tam  nakayavinnatti yantam rupam bahiram
tam   atthi   kayavinnatti   atthi  nakayavinnatti  yantam  rupam  ajjhattikam  tam
navacivinnatti  yantam  rupam  bahiram  tam  atthi  vacivinnatti atthi navacivinnatti
yantam   rupam   ajjhattikam   tam  naakasadhatu  yantam  rupam  bahiram  tam  atthi
akasadhatu   atthi  naakasadhatu  yantam  rupam  ajjhattikam  tam  naapodhatu
yantam   rupam  bahiram  tam  atthi  apodhatu  atthi  naapodhatu  yantam  rupam
ajjhattikam  tam  rupassa  nalahuta  yantam  rupam  bahiram  tam  atthi rupassa lahuta
atthi   rupassa  nalahuta  yantam  rupam  ajjhattikam  tam  rupassa  namuduta  yantam
rupam  bahiram  tam  atthi  rupassa  muduta  atthi  rupassa  namuduta  yantam  rupam
ajjhattikam   tam  rupassa  nakammannata  yantam  rupam  bahiram  tam  atthi  rupassa
kammannata   atthi   rupassa   nakammannata   yantam   rupam   ajjhattikam   tam
rupassa   naupacayo   yantam   rupam   bahiram   tam   atthi   rupassa  upacayo
Atthi  rupassa  naupacayo  yantam  rupam  ajjhattikam  tam  rupassa  nasantati  yantam
rupam  bahiram  tam  atthi  rupassa  santati  atthi  rupassa  nasantati  yantam  rupam
ajjhattikam  tam  rupassa  najarata  yantam rupam bahiram tam atthi rupassa jarata atthi
rupassa  najarata  yantam  rupam  ajjhattikam  tam  rupassa  naaniccata  yantam  rupam
bahiram  tam  atthi  rupassa  aniccata  atthi  rupassa  naaniccata  yantam  rupam
ajjhattikam  tam  na  kabalimkaro  aharo yantam rupam bahiram tam atthi kabalimkaro
aharo atthi na kabalimkaro aharo evam tividhena rupasangaho.
                         Tikam.
     [506]  Catubbidhena  rupasangaho  yantam rupam upada tam atthi upadinnam
atthi   anupadinnam   yantam   rupam   anupada   tam  atthi  upadinnam  atthi
anupadinnam   yantam   rupam   upada   tam   atthi  upadinnupadaniyam  atthi
anupadinnupadaniyam  yantam  rupam  anupada  tam  atthi upadinnupadaniyam atthi
anupadinnupadaniyam  yantam  rupam  upada  tam  atthi  sappatigham  atthi appatigham
yantam  rupam  anupada  tam  atthi  sappatigham  atthi  appatigham yantam rupam upada
tam  atthi  olarikam  atthi  sukhumam yantam rupam anupada tam atthi olarikam atthi
sukhumam  yantam  rupam  upada  tam  atthi dure atthi santike yantam rupam anupada
tam atthi dure atthi santike.
     {506.1}  Yantam  rupam  upadinnam  tam  atthi sanidassanam atthi anidassanam
yantam   rupam  anupadinnam  tam  atthi  sanidassanam  atthi  anidassanam  yantam  rupam
upadinnam   tam   atthi   sappatigham   atthi  appatigham  yantam  rupam  anupadinnam
tam  atthi  sappatigham  atthi  appatigham  yantam  rupam  upadinnam  tam atthi mahabhutam
Atthi  namahabhutam  yantam  rupam  anupadinnam  tam  atthi  mahabhutam atthi namahabhutam
yantam  rupam upadinnam tam atthi olarikam atthi sukhumam yantam rupam anupadinnam tam
atthi  olarikam  atthi  sukhumam  yantam  rupam  upadinnam  tam  atthi  dure atthi
santike yantam rupam anupadinnam tam atthi dure atthi santike.
     {506.2}  Yantam  rupam  upadinnupadaniyam  tam  atthi  sanidassanam atthi
anidassanam   yantam   rupam   anupadinnupadaniyam   tam  atthi  sanidassanam  atthi
anidassanam   yantam   rupam   upadinnupadaniyam   tam   atthi   sappatigham  atthi
appatigham   yantam   rupam   anupadinnupadaniyam   tam   atthi   sappatigham  atthi
appatigham   yantam   rupam   upadinnupadaniyam   tam   atthi   mahabhutam   atthi
namahabhutam   yantam   rupam   anupadinnupadaniyam   tam   atthi  mahabhutam  atthi
namahabhutam  yantam  rupam  upadinnupadaniyam  tam  atthi  olarikam  atthi  sukhumam
yantam  rupam  anupadinnupadaniyam  tam  atthi  olarikam  atthi  sukhumam yantam rupam
upadinnupadaniyam  tam  atthi dure atthi santike yantam rupam anupadinnupadaniyam
tam atthi dure atthi santike.
     {506.3}  Yantam  rupam  sappatigham  tam  atthi  indriyam  atthi naindriyam
yantam  rupam  appatigham tam atthi indriyam atthi naindriyam yantam rupam sappatigham
tam  atthi  mahabhutam  atthi  namahabhutam  yantam  rupam  appatigham  tam atthi mahabhutam
atthi namahabhutam.
     {506.4}  Yantam  rupam  indriyam  tam  atthi olarikam atthi sukhumam yantam
rupam  naindriyam tam atthi olarikam atthi sukhumam yantam rupam indriyam tam atthi
dure atthi santike yantam rupam naindriyam tam atthi dure atthi santike.
     {506.5}  Yantam  rupam mahabhutam tam atthi olarikam atthi sukhumam yantam rupam
namahabhutam  tam  atthi  olarikam  atthi  sukhumam yantam rupam mahabhutam tam atthi dure
Atthi  santike  yantam  rupam  namahabhutam  tam  atthi dure atthi santike. Dittham
sutam mutam vinnatam rupam evam catubbidhena rupasangaho.
                        Catukkam.
     [507]   Pancavidhena  rupasangaho  pathavidhatu  apodhatu  tejodhatu
vayodhatu yanca rupam  upada evam pancavidhena rupasangaho.
                        Pancakam.
     [508]   Chabbidhena   rupasangaho  cakkhuvinneyyam  rupam  sotavinneyyam
rupam  ghanavinneyyam rupam jivhavinneyyam rupam kayavinneyyam rupam manovinneyyam
rupam evam chabbidhena rupasangaho.
                        Chakkam.
     [509]   Sattavidhena  rupasangaho  cakkhuvinneyyam  rupam  sotavinneyyam
rupam    ghanavinneyyam   rupam   jivhavinneyyam   rupam   kayavinneyyam   rupam
manodhatuvinneyyam   rupam   manovinnanadhatuvinneyyam  rupam  evam  sattavidhena
rupasangaho.
                        Sattakam.
     [510]   Atthavidhena  rupasangaho  cakkhuvinneyyam  rupam  sotavinneyyam
rupam   ghanavinneyyam   rupam  jivhavinneyyam  rupam  kayavinneyyam  rupam  atthi
sukhasamphassam   atthi   dukkhasamphassam   manodhatuvinneyyam   rupam  manovinnana-
dhatuvinneyyam rupam evam atthavidhena rupasangaho.
                        Atthakam.
     [511]   Navavidhena  rupasangaho  cakkhundriyam  sotindriyam  ghanindriyam
jivhindriyam         kayindriyam        itthindriyam        purisindriyam
jivitindriyam yanca rupam naindriyam evam navavidhena rupasangaho.
                         Navakam.
     [512]   Dasavidhena  rupasangaho  cakkhundriyam  sotindriyam  ghanindriyam
jivhindriyam         kayindriyam        itthindriyam        purisindriyam
jivitindriyam  naindriyam  rupam  atthi  sappatigham  atthiappatigham  evam dasavidhena
rupasangaho.
                         Dasakam.
     [513]  Ekadasavidhena  rupasangaho cakkhayatanam sotayatanam ghanayatanam
jivhayatanam   kayayatanam   rupayatanam   saddayatanam   gandhayatanam   rasayatanam
photthabbayatanam   yanca   rupam   anidassanam   appatigham   dhammayatanapariyapannam
evam ekadasavidhena rupasangaho.
                       Ekadasakam.
                        Matika.



             The Pali Tipitaka in Roman Character Volume 34 page 184-194. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=503&items=11&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=503&items=11&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=503&items=11&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=503&items=11&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=503              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8961              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8961              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :