[588] Katamantaṃ rūpaṃ ajjhattikaṃ upādā cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ upādā . katamantaṃ rūpaṃ
bāhiraṃ upādā rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ
rūpaṃ bāhiraṃ upādā . katamantaṃ rūpaṃ bāhiraṃ noupādā phoṭṭhabbāyatanaṃ
Āpodhātu idantaṃ rūpaṃ bāhiraṃ noupādā.
[589] Katamantaṃ rūpaṃ ajjhattikaṃ upādinnaṃ cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ upādinnaṃ . katamantaṃ rūpaṃ
bāhiraṃ upādinnaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo
rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ upādinnaṃ.
{589.1} Katamantaṃ rūpaṃ bāhiraṃ anupādinnaṃ saddāyatanaṃ kāyaviññatti
vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa
jaratā rūpassa aniccatā yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu
āpodhātu rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ
rūpaṃ bāhiraṃ anupādinnaṃ.
[590] Katamantaṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ .
Katamantaṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ itthindriyaṃ purisindriyaṃ
jīvitindriyaṃ yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu
āpodhātu rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ.
{590.1} Katamantaṃ rūpaṃ bāhiraṃ
Anupādinnupādāniyaṃ saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa
lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa
aniccatā yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu
rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ.
[591] Katamantaṃ rūpaṃ ajjhattikaṃ anidassanaṃ cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ anidassanaṃ . katamantaṃ rūpaṃ
bāhiraṃ sanidassanaṃ rūpāyatanaṃ idantaṃ rūpaṃ bāhiraṃ sanidassanaṃ .
Katamantaṃ rūpaṃ bāhiraṃ anidassanaṃ saddāyatanaṃ .pe. kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ anidassanaṃ.
[592] Katamantaṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ . katamantaṃ rūpaṃ
bāhiraṃ sappaṭighaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ
bāhiraṃ sappaṭighaṃ . katamantaṃ rūpaṃ bāhiraṃ appaṭighaṃ itthindriyaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ appaṭighaṃ.
[593] Katamantaṃ rūpaṃ ajjhattikaṃ indriyaṃ cakkhundriyaṃ .pe.
Kāyindriyaṃ idantaṃ rūpaṃ ajjhattikaṃ indriyaṃ . katamantaṃ rūpaṃ
bāhiraṃ indriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ idantaṃ rūpaṃ
bāhiraṃ indriyaṃ . katamantaṃ rūpaṃ bāhiraṃ naindriyaṃ rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naindriyaṃ.
[594] Katamantaṃ rūpaṃ ajjhattikaṃ namahābhūtaṃ cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ namahābhūtaṃ . katamantaṃ
rūpaṃ bāhiraṃ mahābhūtaṃ phoṭṭhabbāyatanaṃ āpodhātu idantaṃ rūpaṃ
bāhiraṃ mahābhūtaṃ . katamantaṃ rūpaṃ bāhiraṃ namahābhūtaṃ rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ namahābhūtaṃ.
[595] Katamantaṃ rūpaṃ ajjhattikaṃ naviññatti cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ naviññatti . katamantaṃ
rūpaṃ bāhiraṃ viññatti kāyaviññatti vacīviññatti idantaṃ rūpaṃ
bāhiraṃ viññatti . katamantaṃ rūpaṃ bāhiraṃ naviññatti rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naviññatti.
[596] Katamantaṃ rūpaṃ ajjhattikaṃ nacittasamuṭṭhānaṃ cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacittasamuṭṭhānaṃ .
Katamantaṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ kāyaviññatti vacīviññatti
yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ
rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu
āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ
rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ . katamantaṃ rūpaṃ bāhiraṃ nacittasamuṭṭhānaṃ
itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā
Yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ
rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ
ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa
kammaññatā rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ nacittasamuṭṭhānaṃ.
[597] Katamantaṃ rūpaṃ ajjhattikaṃ nacittasahabhu cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacittasahabhu . katamantaṃ rūpaṃ
bāhiraṃ cittasahabhu kāyaviññatti vacīviññatti idantaṃ rūpaṃ bāhiraṃ
cittasahabhu . katamantaṃ rūpaṃ bāhiraṃ nacittasahabhu rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nacittasahabhu.
[598] Katamantaṃ rūpaṃ ajjhattikaṃ nacittānuparivatti cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacittānuparivatti .
Katamantaṃ rūpaṃ bāhiraṃ cittānuparivatti kāyaviññatti vacīviññatti
idantaṃ rūpaṃ bāhiraṃ cittānuparivatti. Katamantaṃ rūpaṃ bāhiraṃ nacittānuparivatti
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ
bāhiraṃ nacittānuparivatti.
[599] Katamantaṃ rūpaṃ ajjhattikaṃ oḷārikaṃ cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ oḷārikaṃ . katamantaṃ rūpaṃ
bāhiraṃ oḷārikaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ idantaṃ
rūpaṃ bāhiraṃ oḷārikaṃ . katamantaṃ rūpaṃ bāhiraṃ sukhumaṃ itthindriyaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ sukhumaṃ.
[600] Katamantaṃ rūpaṃ ajjhattikaṃ santike cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ santike . katamantaṃ rūpaṃ
bāhiraṃ dūre itthindriyaṃ .pe. kabaḷiṃkāro āhāro idantaṃ
rūpaṃ bāhiraṃ dūre . katamantaṃ rūpaṃ bāhiraṃ santike rūpāyatanaṃ
.pe. Phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ bāhiraṃ santike.
[601] Katamantaṃ rūpaṃ bāhiraṃ cakkhusamphassassa navatthu rūpāyatanaṃ
.pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ cakkhusamphassassa navatthu.
Katamantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu cakkhāyatanaṃ
idantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu . katamantaṃ rūpaṃ
ajjhattikaṃ cakkhusamphassassa navatthu sotāyatanaṃ .pe. kāyāyatanaṃ
idantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa navatthu.
[602] Katamantaṃ rūpaṃ bāhiraṃ cakkhusamphassajāya vedanāya .pe.
Saññāya .pe. cetanāya .pe. cakkhuviññāṇassa navatthu
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa
navatthu . katamantaṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa
vatthu cakkhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu .
Katamantaṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa navatthu sotāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa
navatthu.
[603] Katamantaṃ rūpaṃ bāhiraṃ sotasamphassassa .pe. Ghānasamphassassa
.pe. jivhāsamphassassa .pe. kāyasamphassassa navatthu
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ
kāyasamphassassa navatthu . katamantaṃ rūpaṃ ajjhattikaṃ kāyasamphassassa
vatthu kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu .
Katamantaṃ rūpaṃ ajjhattikaṃ kāyasamphassassa navatthu cakkhāyatanaṃ .pe.
Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ kāyasamphassassa navatthu.
[604] Katamantaṃ rūpaṃ bāhiraṃ kāyasamphassajāya vedanāya .pe.
Saññāya .pe. cetanāya .pe. kāyaviññāṇassa navatthu
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ kāyaviññāṇassa
navatthu . katamantaṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa
vatthu kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu .
Katamantaṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa navatthu cakkhāyatanaṃ
.pe. jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa
navatthu.
[605] Katamantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa naārammaṇaṃ
cakkhāyatanaṃ .pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa
naārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ cakkhusamphassassa
ārammaṇaṃ rūpāyatanaṃ idantaṃ rūpaṃ bāhiraṃ cakkhusamphassassa
ārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ cakkhusamphassassa naārammaṇaṃ
Saddāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ
cakkhusamphassassa naārammaṇaṃ.
[606] Katamantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassajāya vedanāya
.pe. saññāya .pe. cetanāya .pe. cakkhuviññāṇassa naārammaṇaṃ
cakkhāyatanaṃ .pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ
cakkhuviññāṇassa naārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa
ārammaṇaṃ rūpāyatanaṃ idantaṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa
ārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa
naārammaṇaṃ saddāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ
bāhiraṃ cakkhuviññāṇassa naārammaṇaṃ.
[607] Katamantaṃ rūpaṃ ajjhattikaṃ sotasamphassassa .pe. Ghānasamphassassa
.pe. jivhāsamphassassa .pe. kāyasamphassassa naārammaṇaṃ
cakkhāyatanaṃ .pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ
kāyasamphassassa naārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ kāyasamphassassa
ārammaṇaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ bāhiraṃ kāyasamphassassa
ārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ kāyasamphassassa naārammaṇaṃ
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ
kāyasamphassassa naārammaṇaṃ.
[608] Katamantaṃ rūpaṃ ajjhattikaṃ kāyasamphassajāya vedanāya .pe.
Saññāya .pe. cetanāya .pe. kāyaviññāṇassa naārammaṇaṃ
Cakkhāyatanaṃ .pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa
naārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ kāyaviññāṇassa
ārammaṇaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ bāhiraṃ kāyaviññāṇassa
ārammaṇaṃ . katamantaṃ rūpaṃ bāhiraṃ kāyaviññāṇassa naārammaṇaṃ
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ kāyaviññāṇassa
naārammaṇaṃ.
[609] Katamantaṃ rūpaṃ bāhiraṃ nacakkhāyatanaṃ rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nacakkhāyatanaṃ . katamantaṃ
rūpaṃ ajjhattikaṃ cakkhāyatanaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya
pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ ajjhattikaṃ
cakkhāyatanaṃ . katamantaṃ rūpaṃ ajjhattikaṃ nacakkhāyatanaṃ sotāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacakkhāyatanaṃ.
[610] Katamantaṃ rūpaṃ bāhiraṃ nasotāyatanaṃ .pe. naghānāyatanaṃ
.pe. najivhāyatanaṃ .pe. nakāyāyatanaṃ rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nakāyāyatanaṃ . katamantaṃ
rūpaṃ ajjhattikaṃ kāyāyatanaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya
pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ ajjhattikaṃ
kāyāyatanaṃ . katamantaṃ rūpaṃ ajjhattikaṃ nakāyāyatanaṃ cakkhāyatanaṃ
.pe. Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyāyatanaṃ.
[611] Katamantaṃ rūpaṃ ajjhattikaṃ narūpāyatanaṃ cakkhāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ narūpāyatanaṃ . katamantaṃ
rūpaṃ bāhiraṃ rūpāyatanaṃ yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya
vaṇṇanibhā .pe. rūpadhātupesā idantaṃ rūpaṃ bāhiraṃ rūpāyatanaṃ .
Katamantaṃ rūpaṃ bāhiraṃ narūpāyatanaṃ saddāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ narūpāyatanaṃ.
[612] Katamantaṃ rūpaṃ ajjhattikaṃ nasaddāyatanaṃ .pe. nagandhāyatanaṃ
.pe. narasāyatanaṃ .pe. naphoṭṭhabbāyatanaṃ cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ naphoṭṭhabbāyatanaṃ .
Katamantaṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ paṭhavīdhātu .pe. Phoṭṭhabbadhātupesā
idantaṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ . katamantaṃ rūpaṃ
bāhiraṃ naphoṭṭhabbāyatanaṃ rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ naphoṭṭhabbāyatanaṃ.
[613] Katamantaṃ rūpaṃ bāhiraṃ nacakkhudhātu rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nacakkhudhātu . katamantaṃ
rūpaṃ ajjhattikaṃ cakkhudhātu cakkhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ
cakkhudhātu . katamantaṃ rūpaṃ ajjhattikaṃ nacakkhudhātu sotāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacakkhudhātu.
[614] Katamantaṃ rūpaṃ bāhiraṃ nasotadhātu .pe. naghānadhātu
.pe. najivhādhātu .pe. nakāyadhātu rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nakāyadhātu . katamantaṃ
Rūpaṃ ajjhattikaṃ kāyadhātu kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ
kāyadhātu . katamantaṃ rūpaṃ ajjhattikaṃ nakāyadhātu cakkhāyatanaṃ
.pe. Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyadhātu.
[615] Katamantaṃ rūpaṃ ajjhattikaṃ narūpadhātu cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ narūpadhātu . katamantaṃ rūpaṃ bāhiraṃ
rūpadhātu rūpāyatanaṃ idantaṃ rūpaṃ bāhiraṃ rūpadhātu . katamantaṃ rūpaṃ
bāhiraṃ narūpadhātu saddāyatanaṃ .pe. kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ narūpadhātu.
[616] Katamantaṃ rūpaṃ ajjhattikaṃ nasaddadhātu .pe. nagandhadhātu
.pe. narasadhātu .pe. naphoṭṭhabbadhātu cakkhāyatanaṃ .pe.
Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ naphoṭṭhabbadhātu . katamantaṃ
rūpaṃ bāhiraṃ phoṭṭhabbadhātu phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ bāhiraṃ
phoṭṭhabbadhātu . katamantaṃ rūpaṃ bāhiraṃ naphoṭṭhabbadhātu rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naphoṭṭhabbadhātu.
[617] Katamantaṃ rūpaṃ bāhiraṃ nacakkhundriyaṃ rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nacakkhundriyaṃ . katamantaṃ
rūpaṃ ajjhattikaṃ cakkhundriyaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya
pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ ajjhattikaṃ
cakkhundriyaṃ . katamantaṃ rūpaṃ ajjhattikaṃ nacakkhundriyaṃ sotāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacakkhundriyaṃ.
[618] Katamantaṃ rūpaṃ bāhiraṃ nasotindriyaṃ .pe. naghānindriyaṃ
.pe. najivhindriyaṃ .pe. nakāyindriyaṃ rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nakāyindriyaṃ . katamantaṃ
rūpaṃ ajjhattikaṃ kāyindriyaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya
pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ ajjhattikaṃ
kāyindriyaṃ . katamantaṃ rūpaṃ ajjhattikaṃ nakāyindriyaṃ cakkhāyatanaṃ
.pe. Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyindriyaṃ.
[619] Katamantaṃ rūpaṃ ajjhattikaṃ naitthindriyaṃ cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ naitthindriyaṃ .
Katamantaṃ rūpaṃ bāhiraṃ itthindriyaṃ yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ
itthīkuttaṃ itthākappo itthittaṃ itthībhāvo idantaṃ rūpaṃ bāhiraṃ
itthindriyaṃ . katamantaṃ rūpaṃ bāhiraṃ naitthindriyaṃ rūpāyatanaṃ .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naitthindriyaṃ.
[620] Katamantaṃ rūpaṃ ajjhattikaṃ napurisindriyaṃ cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ napurisindriyaṃ . katamantaṃ
rūpaṃ bāhiraṃ purisindriyaṃ yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ
purisākappo purisattaṃ purisabhāvo idantaṃ rūpaṃ bāhiraṃ purisindriyaṃ .
Katamantaṃ rūpaṃ bāhiraṃ napurisindriyaṃ rūpāyatanaṃ .pe. kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ napurisindriyaṃ.
[621] Katamantaṃ rūpaṃ ajjhattikaṃ najīvitindriyaṃ cakkhāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ najīvitindriyaṃ . katamantaṃ
rūpaṃ bāhiraṃ jīvitindriyaṃ yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā
yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idantaṃ rūpaṃ
bāhiraṃ jīvitindriyaṃ . katamantaṃ rūpaṃ bāhiraṃ najīvitindriyaṃ rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ najīvitindriyaṃ.
[622] Katamantaṃ rūpaṃ ajjhattikaṃ nakāyaviññatti cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyaviññatti .
Katamantaṃ rūpaṃ bāhiraṃ kāyaviññatti yā kusalacittassa vā akusalacittassa
vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa
vā ālokettassa vā vilokettassa vā sammiñjentassa vā
pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti
viññāpanā viññāpitattaṃ idantaṃ rūpaṃ bāhiraṃ kāyaviññatti .
Katamantaṃ rūpaṃ bāhiraṃ nakāyaviññatti rūpāyatanaṃ .pe. kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ nakāyaviññatti.
[623] Katamantaṃ rūpaṃ ajjhattikaṃ navacīviññatti cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ navacīviññatti .
Katamantaṃ rūpaṃ bāhiraṃ vacīviññatti yā kusalacittassa vā akusalacittassa
vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ
ghoso ghosakammaṃ vācā vacībhedo ayaṃ vuccati vācā yā tāya
vācāya viññatti viññāpanā viññāpitattaṃ idantaṃ rūpaṃ bāhiraṃ
Vacīviññatti . katamantaṃ rūpaṃ bāhiraṃ navacīviññatti rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ navacīviññatti.
[624] Katamantaṃ rūpaṃ ajjhattikaṃ naākāsadhātu cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ naākāsadhātu .
Katamantaṃ rūpaṃ bāhiraṃ ākāsadhātu yo ākāso ākāsagataṃ aghaṃ
aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi idantaṃ rūpaṃ
bāhiraṃ ākāsadhātu . katamantaṃ rūpaṃ bāhiraṃ naākāsadhātu rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naākāsadhātu.
[625] Katamantaṃ rūpaṃ ajjhattikaṃ naāpodhātu cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ naāpodhātu .
Katamantaṃ rūpaṃ bāhiraṃ āpodhātu yaṃ āpo āpogataṃ sineho
sinehagataṃ bandhanattaṃ rūpassa idantaṃ rūpaṃ bāhiraṃ āpodhātu .
Katamantaṃ rūpaṃ bāhiraṃ naāpodhātu rūpāyatanaṃ .pe. kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ naāpodhātu.
[626] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa nalahutā cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ rūpassa nalahutā .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa lahutā yā rūpassa lahutā lahupariṇāmatā
adandhanatā avitthanatā idantaṃ rūpaṃ bāhiraṃ rūpassa lahutā . katamantaṃ
rūpaṃ bāhiraṃ rūpassa nalahutā rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ rūpassa nalahutā.
[627] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa namudutā cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ rūpassa namudutā .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa mudutā yā rūpassa mudutā maddavatā
akakkhaḷatā akathinatā idantaṃ rūpaṃ bāhiraṃ rūpassa mudutā . katamantaṃ
rūpaṃ bāhiraṃ rūpassa namudutā rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ rūpassa namudutā.
[628] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa nakammaññatā cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ rūpassa nakammaññatā .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa kammaññatā yā rūpassa kammaññatā
kammaññattaṃ kammaññabhāvo idantaṃ rūpaṃ bāhiraṃ rūpassa kammaññatā .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa nakammaññatā rūpāyatanaṃ .pe. kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ rūpassa nakammaññatā.
[629] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa naupacayo cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ rūpassa naupacayo .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa upacayo yo āyatanānaṃ ācayo so
rūpassa upacayo idantaṃ rūpaṃ bāhiraṃ rūpassa upacayo . katamantaṃ
rūpaṃ bāhiraṃ rūpassa naupacayo rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro
idantaṃ rūpaṃ bāhiraṃ rūpassa naupacayo.
[630] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa nasantati cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ rūpassa nasantati .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa santati yo rūpassa upacayo sā
rūpassa santati idantaṃ rūpaṃ bāhiraṃ rūpassa santati . katamantaṃ
rūpaṃ bāhiraṃ rūpassa nasantati rūpāyatanaṃ .pe. kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ rūpassa nasantati.
[631] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa najaratā cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ rūpassa najaratā . katamantaṃ
rūpaṃ bāhiraṃ rūpassa jaratā yā rūpassa jarā jīraṇatā khaṇḍiccaṃ
pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko idantaṃ
rūpaṃ bāhiraṃ rūpassa jaratā . katamantaṃ rūpaṃ bāhiraṃ rūpassa najaratā
rūpāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ rūpassa
najaratā.
[632] Katamantaṃ rūpaṃ ajjhattikaṃ rūpassa naaniccatā cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ rūpassa naaniccatā .
Katamantaṃ rūpaṃ bāhiraṃ rūpassa aniccatā yo rūpassa khayo vayo
bhedo paribhedo aniccatā antaradhānaṃ idantaṃ rūpaṃ bāhiraṃ rūpassa
aniccatā . katamantaṃ rūpaṃ bāhiraṃ rūpassa naaniccatā rūpāyatanaṃ
.pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ rūpassa
naaniccatā.
[633] Katamantaṃ rūpaṃ ajjhattikaṃ na kabaḷiṃkāro āhāro cakkhāyatanaṃ
.pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ na kabaḷiṃkāro āhāro .
Katamantaṃ rūpaṃ bāhiraṃ kabaḷiṃkāro āhāro odano
kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu
phāṇitaṃ yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ
sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ yāya
ojāya sattā yāpenti idantaṃ rūpaṃ bāhiraṃ kabaḷiṃkāro āhāro .
Katamantaṃ rūpaṃ bāhiraṃ na kabaḷiṃkāro āhāro rūpāyatanaṃ .pe. rūpassa
aniccatā idantaṃ rūpaṃ bāhiraṃ na kabaḷiṃkāro āhāro.
Evaṃ tividhena rūpasaṅgaho.
Tikaniddeso.
The Pali Tipitaka in Roman Character Volume 34 page 227-243.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=588&items=46
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=588&items=46&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=588&items=46
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=588&items=46
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=588
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9875
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9875
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com