ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi

page259.

Nikkhepakaṇḍaṃ [663] Katame dhammā kusalā tīṇi kusalamūlāni alobho adoso amoho taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā kusalā . katame dhammā akusalā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā akusalā . katame dhammā abyākatā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā abyākatā. [664] Katame dhammā sukhāyavedanāyasampayuttā sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā sukhāyavedanāyasampayuttā . Katame dhammā dukkhāyavedanāyasampayuttā dukkhabhūmiyaṃ kāmāvacare dukkhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā dukkhāyavedanāyasampayuttā .

--------------------------------------------------------------------------------------------- page260.

Katame dhammā adukkhamasukhāyavedanāyasampayuttā adukkhamasukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne adukkhamasukhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā adukkhamasukhāyavedanāyasampayuttā. [665] Katame dhammā vipākā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā vipākā . katame dhammā vipākadhammadhammā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho ime dhammā vipākadhammadhammā . katame dhammā nevavipākanavipākadhammadhammā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nevavipākanavipākadhammadhammā. [666] Katame dhammā upādinnupādāniyā sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho .pe. viññāṇakkhandho yañca rūpaṃ kammassa katattā ime dhammā upādinnupādāniyā . katame dhammā anupādinnupādāniyā sāsavā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho .pe. viññāṇakkhandho ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā yañca rūpaṃ .

--------------------------------------------------------------------------------------------- page261.

Kammassa katattā ime dhammā anupādinnupādāniyā . katame dhammā anupādinnānupādāniyā apariyāpannā maggā ca maggaphalānica asaṅkhatā ca dhātu ime dhammā anupādinnānupādāniyā. [667] Katame dhammā saṅkiliṭṭhasaṅkilesikā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā saṅkiliṭṭhasaṅkilesikā . katame dhammā asaṅkiliṭṭhasaṅkilesikā sāsavā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā asaṅkiliṭṭhasaṅkilesikā . Katame dhammā asaṅkiliṭṭhāsaṅkilesikā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā asaṅkiliṭṭhāsaṅkilesikā. [668] Katame dhammā savitakkasavicārā savitakkasavicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne vitakkavicāre ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā savitakkasavicārā . katame dhammā avitakkavicāramattā avitakkavicāramattabhūmiyaṃ rūpāvacare apariyāpanne vicāraṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā avitakkavicāramattā. Katame dhammā avitakkāvicārā avitakkāvicārabhūmiyaṃ kāmāvacare

--------------------------------------------------------------------------------------------- page262.

Rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. Viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā avitakkāvicārā. [669] Katame dhammā pītisahagatā pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā pītisahagatā . katame dhammā sukhasahagatā sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā sukhasahagatā . katame dhammā upekkhāsahagatā upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne upekkhaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā upekkhāsahagatā. [670] Katame dhammā dassanenapahātabbā tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. [671] Tattha katamā sakkāyadiṭṭhi idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ

--------------------------------------------------------------------------------------------- page263.

Saññāya vā attānaṃ saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati sakkāyadiṭṭhi. [672] Tattha katamā vicikicchā satthari kaṅkhati vicikicchati dhamme kaṅkhati vicikicchati saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati pubbante kaṅkhati vicikicchati aparante kaṅkhati vicikicchati pubbantāparante kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā. [673] Tattha katamo sīlabbataparāmāso ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho

--------------------------------------------------------------------------------------------- page264.

Ayaṃ vuccati sīlabbataparāmāso. [674] Imāni tīṇi saññojanāni tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbā . Katame dhammā bhāvanāyapahātabbā avaseso lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. Viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā bhāvanāyapahātabbā . katame dhammā nevadassanenanabhāvanāyapahātabbā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nevadassanenanabhāvanāyapahātabbā. [675] Katame dhammā dassanenapahātabbahetukā tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso . tattha katamā sakkāyadiṭṭhi .pe. ayaṃ vuccati sakkāyadiṭṭhi . tattha katamā vicikicchā .pe. Ayaṃ vuccati vicikicchā. {675.1} Tattha katamo sīlabbataparāmāso .pe. ayaṃ vuccati sīlabbataparāmāso . imāni tīṇi saññojanāni tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbahetukā. {675.2} Tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā

--------------------------------------------------------------------------------------------- page265.

Sīlabbataparāmāso ime dhammā dassanenapahātabbā tadekaṭṭho lobho doso moho ime dhammā dassanenapahātabbahetū tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbahetukā. {675.3} Katame dhammā bhāvanāyapahātabbahetukā avaseso lobho doso moho ime dhammā bhāvanāyapahātabbahetū tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā bhāvanāyapahātabbahetukā. {675.4} Katame dhammā nevadassanenanabhāvanāyapahātabbahetukā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nevadassanenanabhāvanāyapahātabbahetukā. [676] Katame dhammā ācayagāmino sāsavā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho .pe. Viññāṇakkhandho ime dhammā ācayagāmino . katame dhammā apacayagāmino cattāro maggā apariyāpannā ime dhammā apacayagāmino . katame dhammā nevācayagāminonāpacayagāmino kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā

--------------------------------------------------------------------------------------------- page266.

Apariyāpannā vedanākkhandho .pe. viññāṇakkhandho ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nevācayagāminonāpacayagāmino. [677] Katame dhammā sekkhā cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalāni ime dhammā sekkhā . Katame dhammā asekkhā upariṭṭhimaṃ arahattaphalaṃ ime dhammā asekkhā . katame dhammā nevasekkhānāsekkhā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nevasekkhānāsekkhā. [678] Katame dhammā parittā sabbeva kāmāvacarā kusalā- kusalābyākatā dhammā rūpakkhandho .pe. viññāṇakkhandho ime dhammā parittā . katame dhammā mahaggatā rūpāvacarā arūpāvacarā kusalābyākatā dhammā vedanākkhandho .pe. viññāṇakkhandho ime dhammā mahaggatā . katame dhammā appamāṇā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā appamāṇā. [679] Katame dhammā parittārammaṇā paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā parittārammaṇā . Katame dhammā mahaggatārammaṇā mahaggate dhamme ārabbha ye

--------------------------------------------------------------------------------------------- page267.

Uppajjanti cittacetasikā dhammā ime dhammā mahaggatārammaṇā . Katame dhammā appamāṇārammaṇā appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā appamāṇārammaṇā. [680] Katame dhammā hīnā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. Viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā hīnā . katame dhammā majjhimā sāsavā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā majjhimā . katame dhammā paṇītā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā paṇītā. [681] Katame dhammā micchattaniyatā pañca kammāni ānantarikāni yā ca micchādiṭṭhi niyatā ime dhammā micchattaniyatā . katame dhammā sammattaniyatā cattāro maggā apariyāpannā ime dhammā sammattaniyatā . katame dhammā aniyatā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā aniyatā. [682] Katame dhammā maggārammaṇā ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā maggārammaṇā .

--------------------------------------------------------------------------------------------- page268.

Katame dhammā maggahetukā ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā maggahetukā . ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu ca sammādiṭṭhiṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. Viññāṇakkhandho ime dhammā maggahetukā . ariyamaggasamaṅgissa alobho adoso amoho ime dhammā maggahetū taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā maggahetukā . Katame dhammā maggādhipatino ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā ime dhammā maggādhipatino . Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa vīmaṃsaṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā maggādhipatino. [683] Katame dhammā uppannā ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṃsena saṅgahitā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā uppannā . Katame dhammā anuppannā ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā anuppannaṃsena saṅgahitā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā anuppannā .

--------------------------------------------------------------------------------------------- page269.

Katame dhammā uppādino kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ 1- vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho yañca rūpaṃ kammassa katattā uppajjissati ime dhammā uppādino. [684] Katame dhammā atītā ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā atītā . katame dhammā anāgatā ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā anāgatā . katame dhammā paccuppannā ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā paccuppannā. [685] Katame dhammā atītārammaṇā atīte dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā atītārammaṇā . Katame dhammā anāgatārammaṇā anāgate dhamme ārabbha ye @Footnote: 1 yuropiyamrammapotthakesu ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page270.

Uppajjanti cittacetasikā dhammā ime dhammā anāgatārammaṇā . Katame dhammā paccuppannārammaṇā paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā paccuppannārammaṇā. [686] Katame dhammā ajjhattā ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā ajjhattā . katame dhammā bahiddhā ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā bahiddhā . katame dhammā ajjhattabahiddhā tadubhayaṃ ime dhammā ajjhattabahiddhā. [687] Katame dhammā ajjhattārammaṇā ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā ajjhattārammaṇā . katame dhammā bahiddhārammaṇā bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā bahiddhārammaṇā . katame dhammā ajjhattabahiddhārammaṇā ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā ime dhammā ajjhattabahiddhārammaṇā. [688] Katame dhammā sanidassanasappaṭighā rūpāyatanaṃ ime dhammā sanidassanasappaṭighā . katame dhammā anidassanasappaṭighā cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ saddāyatanaṃ

--------------------------------------------------------------------------------------------- page271.

Gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ime dhammā anidassanasappaṭighā . Katame dhammā anidassanāppaṭighā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu ime dhammā anidassanāppaṭighā. Tikaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 34 page 259-271. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=663&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=663&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=663&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=663&items=26&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=663              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10016              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10016              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :