[791] Katame dhammā kilesā dasa kilesavatthūni lobho doso
moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ.
[792] Tattha katamo lobho yo rāgo sārāgo anunayo
anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā
ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā
sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī
dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā
paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā
rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā
pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā
loluppāyitattaṃ puñcikatā sādhukamyatā adhammarāgo visamalobho
nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā
bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ
Chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ
dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo
taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā
lobho akusalamūlaṃ ayaṃ vuccati lobho.
[793] Tattha katamo doso anatthaṃ me acarīti āghāto
jāyati anatthaṃ me caratīti āghāto jāyati anatthaṃ me carissatīti
āghāto jāyati piyassa me manāpassa anatthaṃ acari .pe.
Anatthaṃ carati .pe. anatthaṃ carissatīti āghāto jāyati appiyassa
me amanāpassa atthaṃ acari .pe. atthaṃ carati .pe. atthaṃ
carissatīti āghāto jāyati aṭṭhāne vā pana āghāto jāyati
yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo
pakopo sampakopo doso padoso sampadoso cittassa
byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso
dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho
paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ
vuccati doso.
[794] Tattha katamo moho dukkhe aññāṇaṃ dukkhasamudaye
aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ
pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante
aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ
Evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho
appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā
appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ
moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo
avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ ayaṃ
vuccati moho.
[795] Tattha katamo māno seyyohamasmīti māno sadisohamasmīti
māno hīnohamasmīti māno yo evarūpo māno
maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho
ketukamyatā cittassa ayaṃ vuccati māno.
[796] Tattha katamā diṭṭhi sassato lokoti vā asassato
lokoti vā antavā lokoti vā anantavā lokoti vā taṃ
jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti
tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā
hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na
na hoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ
diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati diṭṭhi .
Sabbāpi micchādiṭṭhi diṭṭhi.
[797] Tattha katamā vicikicchā satthari kaṅkhati vicikicchati
dhamme kaṅkhati vicikicchati saṅghe kaṅkhati vicikicchati sikkhāya
kaṅkhati vicikicchati pubbante kaṅkhati vicikicchati aparante kaṅkhati
vicikicchati pubbantāparante kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu
dhammesu kaṅkhati vicikicchati yā evarūpā kaṅkhā
kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho
saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā
thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā.
[798] Tattha katamaṃ thīnaṃ yā cittassa akalyatā akammaññatā
olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ
cittassa idaṃ vuccati thīnaṃ.
[799] Tattha katamaṃ uddhaccaṃ yaṃ cittassa uddhaccaṃ avūpasamo
cetaso vikkhepo bhantattaṃ cittassa idaṃ vuccati uddhaccaṃ.
[800] Tattha katamaṃ ahirikaṃ yaṃ na hiriyati hiriyitabbena na
hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati
ahirikaṃ.
[801] Tattha katamaṃ anottappaṃ yaṃ na ottappati ottappitabbena
na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā
idaṃ vuccati anottappaṃ.
Ime dhammā kilesā.
[802] Katame dhammā nokilesā te dhamme ṭhapetvā avasesā
kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā
apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nokilesā.
[803] Katame dhammā saṅkilesikā sāsavā kusalākusalābyākatā
dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe.
Viññāṇakkhandho ime dhammā saṅkilesikā . katame dhammā
asaṅkilesikā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā
ca dhātu ime dhammā asaṅkilesikā.
[804] Katame dhammā saṅkiliṭṭhā tīṇi akusalamūlāni lobho
doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho
.pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ
ime dhammā saṅkiliṭṭhā . katame dhammā asaṅkiliṭṭhā kusalābyākatā
dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā
vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā
ca dhātu ime dhammā asaṅkiliṭṭhā.
[805] Katame dhammā kilesasampayuttā tehi dhammehi ye
dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime
dhammā kilesasampayuttā . katame dhammā kilesavippayuttā tehi
dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho
Sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā kilesavippayuttā.
[806] Katame dhammā kilesācevasaṅkilesikāca teva kilesā
kilesācevasaṅkilesikāca . katame dhammā saṅkilesikācevanocakilesā
tehi dhammehi ye dhammā saṅkilesikā te dhamme ṭhapetvā avasesā
sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā
saṅkilesikācevanocakilesā.
[807] Katame dhammā kilesācevasaṅkiliṭṭhāca teva kilesā
kilesācevasaṅkiliṭṭhāca . katame dhammā saṅkiliṭṭhācevanocakilesā
tehi dhammehi ye dhammā saṅkiliṭṭhā te dhamme ṭhapetvā vedanākkhandho
.pe. Viññāṇakkhandho ime dhammā saṅkiliṭṭhācevanocakilesā.
[808] Katame dhammā kilesācevakilesasampayuttāca lobho
mohena kilesocevakilesasampayuttoca moho lobhena kilesoceva-
kilesasampayuttoca doso mohena kilesocevakilesasampayuttoca
moho dosena kilesocevakilesasampayuttoca
māno mohena kilesocevakilesasampayuttoca moho mānena
kilesocevakilesasampayuttoca diṭṭhi mohena kilesoceva-
kilesasampayuttāca moho diṭṭhiyā kilesocevakilesasampayuttoca
Vicikicchā mohena kilesocevakilesasampayuttāca moho
vicikicchāya kilesocevakilesasampayuttoca thīnaṃ mohena kilesoceva-
kilesasampayuttañca moho thīnena kilesocevakilesasampayuttoca
uddhaccaṃ mohena kilesocevakilesasampayuttañca
moho uddhaccena kilesocevakilesasampayuttoca ahirikaṃ mohena
kilesocevakilesasampayuttañca moho ahirikena kilesoceva-
kilesasampayuttoca anottappaṃ mohena kilesocevakilesasampayuttañca
moho anottappena kilesocevakilesasampayutto ca
{808.1} lobho uddhaccena kilesocevakilesasampayuttoca uddhaccaṃ
lobhena kilesocevakilesasampayuttañca doso uddhaccena kilesoceva-
kilesasampayuttoca uddhaccaṃ dosena kilesocevakilesasampayuttañca
moho uddhaccena kilesocevakilesasampayuttoca uddhaccaṃ mohena
kilesocevakilesasampayuttañca māno uddhaccena kilesocevakilesa-
sampayuttoca uddhaccaṃ mānena kilesocevakilesasampayuttañca diṭṭhi
uddhaccena kilesocevakilesasampayuttāca uddhaccaṃ diṭṭhiyā kilesoceva-
kilesasampayuttañca vicikicchā uddhaccena kilesocevakilesasampayuttāca
uddhaccaṃ vicikicchāya kilesocevakilesasampayuttañca thīnaṃ uddhaccena
kilesocevakilesasampayuttañca uddhaccaṃ thīnena kilesocevakilesasampayuttañca
ahirikaṃ uddhaccena kilesocevakilesasampayuttañca uddhaccaṃ
Ahirikena kilesocevakilesasampayuttañca anottappaṃ uddhaccena
kilesocevakilesasampayuttañca uddhaccaṃ anottappena kileso-
cevakilesasampayuttañca
{808.2} lobho ahirikena kilesocevakilesasampayuttoca ahirikaṃ
lobhena kilesocevakilesasampayuttañca doso ahirikena kilesoceva-
kilesasampayuttoca ahirikaṃ dosena kilesocevakilesasampayuttañca
moho ahirikena kilesocevakilesasampayuttoca ahirikaṃ mohena kilesoceva-
kilesasampayuttañca māno ahirikena kilesocevakilesasampayuttoca
ahirikaṃ mānena kilesocevakilesasampayuttañca diṭṭhi ahirikena
{808.3} kilesocevakilesasampayuttāca ahirikaṃ diṭṭhiyā kilesoceva-
kilesasampayuttañca vicikicchā ahirikena kilesocevakilesasampayuttāca
ahirikaṃ vicikicchāya kilesocevakilesasampayuttañca thīnaṃ ahirikena kileso-
cevakilesasampayuttañca ahirikaṃ thīnena kilesocevakilesa-
sampayuttañca uddhaccaṃ ahirikena kilesocevakilesasampayuttañca
ahirikaṃ uddhaccena kilesocevakilesasampayuttañca anottappaṃ
ahirikena kilesocevakilesasampayuttañca ahirikaṃ anottappena
kilesocevakilesasampayuttañca
{808.4} lobho anottappena kilesocevakilesasampayuttoca
anottappaṃ lobhena kilesocevakilesasampayuttañca doso
anottappena kilesocevakilesasampayuttoca anottappaṃ
dosena kilesocevakilesasampayuttañca moho
Anottappena kilesocevakilesasampayuttoca anottappaṃ mohena
kilesocevakilesasampayuttañca māno anottappena kileso-
cevakilesasampayuttoca anottappaṃ mānena kilesoceva-
kilesasampayuttañca diṭṭhi anottappena kilesocevakilesasampayuttāca
anottappaṃ diṭṭhiyā kilesocevakilesasampayuttañca
vicikicchā anottappena kilesocevakilesasampayuttāca anottappaṃ
vicikicchāya kilesocevakilesasampayuttañca thīnaṃ anottappena
kilesocevakilesasampayuttañca anottappaṃ thīnena kilesoceva-
kilesasampayuttañca uddhaccaṃ anottappena kilesocevakilesasampayuttañca
anottappaṃ uddhaccena kilesocevakilesasampayuttañca
ahirikaṃ anottappena kilesocevakilesasampayuttañca anottappaṃ
ahirikena kilesocevakilesasampayuttañca ime dhammā kilesā-
cevakilesasampayuttāca . katame dhammā kilesasampayuttāceva-
nocakilesā tehi dhammehi ye dhammā sampayuttā te dhamme
ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho ime dhammā
kilesasampayuttācevanocakilesā.
[809] Katame dhammā kilesavippayuttā saṅkilesikā tehi dhammehi
ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime
dhammā kilesavippayuttā saṅkilesikā . katame dhammā kilesavippayuttā
Asaṅkilesikā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca
dhātu ime dhammā kilesavippayuttā asaṅkilesikā.
-----------
The Pali Tipitaka in Roman Character Volume 34 page 310-319.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=791&items=19
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=791&items=19&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=791&items=19
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=791&items=19
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=791
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11044
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11044
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com