[836] Katame dhammā vijjābhāgino vijjāya sampayuttakā
dhammā ime dhammā vijjābhāgino . katame dhammā avijjābhāgino
Avijjāya sampayuttakā dhammā ime dhammā avijjābhāgino.
[837] Katame dhammā vijjūpamā heṭṭhimesu tīsu ariyamaggesu
paññā ime dhammā vijjūpamā . katame dhammā vajirūpamā
upariṭṭhime arahattamagge paññā ime dhammā vajirūpamā.
[838] Katame dhammā bālā ahirikañca anottappañca ime
dhammā bālā sabbepi akusalā dhammā bālā . katame dhammā
paṇḍitā hirī ca ottappañca ime dhammā paṇḍitā sabbepi
kusalā dhammā paṇḍitā.
[839] Katame dhammā kaṇhā ahirikañca anottappañca
ime dhammā kaṇhā sabbepi akusalā dhammā kaṇhā . katame
dhammā sukkā hirī ca ottappañca ime dhammā sukkā
sabbepi kusalā dhammā sukkā.
[840] Katame dhammā tapaniyā kāyaduccaritaṃ vacīduccaritaṃ
manoduccaritaṃ ime dhammā tapaniyā sabbepi akusalā dhammā
tapaniyā . katame dhammā atapaniyā kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ
ime dhammā atapaniyā sabbepi kusalā dhammā atapaniyā.
[841] Katame dhammā adhivacanā yā tesaṃ tesaṃ dhammānaṃ
saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ
nirutti byañjanaṃ abhilāpo ime dhammā adhivacanā . sabbeva
dhammā adhivacanapathā.
[842] Katame dhammā nirutti yā tesaṃ tesaṃ dhammānaṃ saṅkhā
samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti
byañjanaṃ abhilāpo ime dhammā nirutti. Sabbeva dhammā niruttipathā.
[843] Katame dhammā paññatti yā tesaṃ tesaṃ dhammānaṃ saṅkhā
samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti
byañjanaṃ abhilāpo ime dhammā paññatti . sabbeva dhammā
paññattipathā.
[844] Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho asaṅkhatā ca dhātu idaṃ vuccati
nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā catunnañca
mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ.
[845] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe.
Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha
katamā bhavataṇhā yo bhavesu bhavacchando .pe. bhavajjhosānaṃ
ayaṃ vuccati bhavataṇhā.
[846] Tattha katamā bhavadiṭṭhi bhavissati attā ca loko
cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ
vuccati bhavadiṭṭhi . tattha katamā vibhavadiṭṭhi na bhavissati attā ca
loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho
ayaṃ vuccati vibhavadiṭṭhi.
[847] Tattha katamā sassatadiṭṭhi sassato attā ca loko
cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ
vuccati sassatadiṭṭhi . tattha katamā ucchedadiṭṭhi ucchijjissati
attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe.
Vipariyesaggāho ayaṃ vuccati ucchedadiṭṭhi.
[848] Tattha katamā antavādiṭṭhi antavā attā ca loko
cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ
vuccati antavādiṭṭhi . tattha katamā anantavādiṭṭhi anantavā
attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe.
Vipariyesaggāho ayaṃ vuccati anantavādiṭṭhi.
[849] Tattha katamā pubbantānudiṭṭhi pubbantaṃ ārabbha yā
uppajjati diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati
pubbantānudiṭṭhi . tattha katamā aparantānudiṭṭhi aparantaṃ ārabbha
yā uppajjati diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ
vuccati aparantānudiṭṭhi.
[850] Tattha katamaṃ ahirikaṃ yaṃ na hiriyati hiriyitabbena na
hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati
ahirikaṃ . tattha katamaṃ anottappaṃ yaṃ na ottappati ottappitabbena
na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā
idaṃ vuccati anottappaṃ.
[851] Tattha katamā hirī yaṃ hiriyati hiriyitabbena hiriyati
pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ vuccati hirī .
Tattha katamaṃ ottappaṃ yaṃ ottappati ottappitabbena ottappati
pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ottappaṃ.
[852] Tattha katamā dovacassatā sahadhammike vuccamāne
dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanīkasātatā
anādariyaṃ anādaratā agāravatā appaṭissavatā ayaṃ
vuccati dovacassatā . tattha katamā pāpamittatā ye te puggalā
assaddhā dussīlā appassutā maccharino duppaññā yā tesaṃ
sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti
taṃsampavaṅkatā ayaṃ vuccati pāpamittatā.
[853] Tattha katamā sovacassatā sahadhammike vuccamāne
sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlagāhitā avipaccanīkasātatā
sādariyaṃ sādaratā sagāravatā sappaṭissavatā ayaṃ
vuccati sovacassatā . tattha katamā kalyāṇamittatā ye te
puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto yā
tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti
taṃsampavaṅkatā ayaṃ vuccati kalyāṇamittatā.
[854] Tattha katamā āpattikusalatā pañcapi āpattikkhandhā
āpattiyo sattapi āpattikkhandhā āpattiyo yā tāsaṃ āpattīnaṃ
Āpattikusalatā paññā pajānanā .pe. amoho dhammavicayo
sammādiṭṭhi ayaṃ vuccati āpattikusalatā. Tattha katamā āpattivuṭṭhānakusalatā
yā tāhi āpattīhi vuṭṭhānakusalatā paññā
pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati
āpattivuṭṭhānakusalatā.
[855] Tattha katamā samāpattikusalatā atthi savitakkasavicārā
samāpatti atthi avitakkavicāramattā samāpatti atthi avitakkaavicārā
samāpatti yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā
pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati
samāpattikusalatā . tattha katamā samāpattivuṭṭhānakusalatā yā tāhi
samāpattīhi vuṭṭhānakusalatā paññā pajānanā .pe. amoho
dhammavicayo sammādiṭṭhi ayaṃ vuccati samāpattivuṭṭhānakusalatā.
[856] Tattha katamā dhātukusalatā aṭṭhārasadhātuyo cakkhudhātu
rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu
ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu
kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu
dhammadhātu manoviññāṇadhātu yā tāsaṃ dhātūnaṃ dhātukusalatā
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ
vuccati dhātukusalatā . tattha katamā manasikārakusalatā yā tāsaṃ
dhātūnaṃ manasikārakusalatā paññā pajānanā .pe. amoho dhammavicayo
Sammādiṭṭhi ayaṃ vuccati manasikārakusalatā.
[857] Tattha katamā āyatanakusalatā dvādasāyatanāni cakkhāyatanaṃ
rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ
jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ
yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā .pe.
Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati āyatanakusalatā .
Tattha katamā paṭiccasamuppādakusalatā avijjāpaccayā saṅkhārā
saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā
saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā
vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā
bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa
samudayo hotīti yā tattha paññā pajānanā .pe. amoho
dhammavicayo sammādiṭṭhi ayaṃ vuccati paṭiccasamuppādakusalatā.
[858] Tattha katamā ṭhānakusalatā ye ye dhammā yesaṃ yesaṃ
dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhānanti yā tattha
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ
vuccati ṭhānakusalatā . tattha katamā aṭṭhānakusalatā ye ye
dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ
aṭṭhānanti yā tattha paññā pajānanā .pe. amoho dhammavicayo
Sammādiṭṭhi ayaṃ vuccati aṭṭhānakusalatā.
[859] Tattha katamo ājjavo yā ājjavatā ajimhatā
avaṅkatā akuṭilatā ayaṃ vuccati ājjavo . tattha katamo maddavo
yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā ayaṃ
vuccati maddavo.
[860] Tattha katamā khanti yā khanti khamanatā adhivāsanatā
acaṇḍikkaṃ anasuropo attamanatā cittassa ayaṃ vuccati khanti .
Tattha katamaṃ soraccaṃ yo kāyiko avītikkamo vācasiko avītikkamo
kāyikavācasiko avītikkamo idaṃ vuccati soraccaṃ . sabbopi sīlasaṃvaro
soraccaṃ.
[861] Tattha katamaṃ sākhalyaṃ yā sā vācā aṇḍakā kakkasā
parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ
vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemaniyā hadayaṅgamā
porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti
yā tattha saṇhavācatā sakhilavācatā apharusavācatā idaṃ vuccati
sākhalyaṃ . tattha katamo paṭisanthāro dve paṭisanthārā āmisapaṭisanthāro
ca dhammapaṭisanthāro ca idhekacco paṭisanthārako
hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā ayaṃ vuccati
paṭisanthāro.
[862] Tattha katamā indriyesu aguttadvāratā idhekacco
Cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na
rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati sotena saddaṃ
sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ
sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ
viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati
manindriyaṃ manindriye na saṃvaraṃ āpajjati yā imesaṃ channaṃ
indriyānaṃ agutti agopanā anārakkho asaṃvaro ayaṃ vuccati
indriyesu aguttadvāratā . tattha katamā bhojane amattaññutā
idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya
maṇḍanāya vibhūsanāya yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā
bhojane ayaṃ vuccati bhojane amattaññutā.
[863] Tattha katamā indriyesu guttadvāratā idhekacco
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī
yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati
rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ
Sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ
sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ
viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ
manindriye saṃvaraṃ āpajjati yā imesaṃ channaṃ indriyānaṃ gutti
gopanā ārakkho saṃvaro ayaṃ vuccati indriyesu guttadvāratā.
{863.1} Tattha katamā bhojane mattaññutā idhekacco paṭisaṅkhā
yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na
vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā
brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ
na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro
cāti yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane ayaṃ
vuccati bhojane mattaññutā.
[864] Tattha katamaṃ muṭṭhasaccaṃ yā asati ananussati appaṭissati
asati asaraṇatā adhāraṇatā pilāpanatā sammusanatā idaṃ vuccati
muṭṭhasaccaṃ . tattha katamaṃ asampajaññaṃ yaṃ aññāṇaṃ adassanaṃ
.pe. Avijjālaṅgī moho akusalamūlaṃ idaṃ vuccati asampajaññaṃ.
[865] Tattha katamā sati yā sati anussati paṭissati sati
saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ
Satibalaṃ sammāsati ayaṃ vuccati sati . tattha katamaṃ sampajaññaṃ
yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
idaṃ vuccati sampajaññaṃ.
[866] Tattha katamaṃ paṭisaṅkhānabalaṃ yā paññā pajānanā
.pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati paṭisaṅkhānabalaṃ .
Tattha katamaṃ bhāvanābalaṃ yā kusalānaṃ dhammānaṃ āsevanā bhāvanā
bahulīkammaṃ idaṃ vuccati bhāvanābalaṃ sattapi bojjhaṅgā bhāvanābalaṃ.
[867] Tattha katamo samatho yā cittassa ṭhiti .pe.
Sammāsamādhi ayaṃ vuccati samatho . tattha katamā vipassanā yā
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ
vuccati vipassanā.
[868] Tattha katamaṃ samathanimittaṃ yā cittassa ṭhiti .pe.
Sammāsamādhi idaṃ vuccati samathanimittaṃ . tattha katamaṃ paggāhanimittaṃ
yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati
paggāhanimittaṃ.
[869] Tattha katamo paggāho yo cetasiko viriyārambho
.pe. sammāvāyāmo ayaṃ vuccati paggāho . tattha katamo
avikkhepo yā cittassa ṭhiti .pe. sammāsamādhi ayaṃ vuccati
avikkhepo.
[870] Tattha katamā sīlavipatti yo kāyiko vītikkamo vācasiko
Vītikkamo kāyikavācasiko vītikkamo ayaṃ vuccati sīlavipatti sabbampi
dussīlyaṃ sīlavipatti . tattha katamā diṭṭhivipatti natthi dinnaṃ natthi
yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko natthi
ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi
sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā
ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā
pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho
ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti.
[871] Tattha katamā sīlasampadā kāyiko avītikkamo vācasiko
avītikkamo kāyikavācasiko avītikkamo ayaṃ vuccati sīlasampadā
sabbopi sīlasaṃvaro sīlasampadā . tattha katamā diṭṭhisampadā atthi
dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ
phalavipāko atthi ayaṃ loko atthi paro loko atthi mātā
atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā
sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā
.pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati diṭṭhisampadā
sabbāpi sammādiṭṭhi diṭṭhisampadā.
[872] Tattha katamā sīlavisuddhi kāyiko avītikkamo vācasiko
avītikkamo kāyikavācasiko avītikkamo ayaṃ vuccati sīlavisuddhi
Sabbopi sīlasaṃvaro sīlavisuddhi . tattha katamā diṭṭhivisuddhi kammassakatañāṇaṃ
saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa
ñāṇaṃ.
[873] Diṭṭhivisuddhi kho panāti yā paññā pajānanā .pe.
Amoho dhammavicayo sammādiṭṭhi . yathādiṭṭhissa ca padhānanti yo
cetasiko viriyārambho .pe. Sammāvāyāmo.
[874] Saṃvegoti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ. Saṃvejaniyaṃ
ṭhānanti jāti jarā byādhi maraṇaṃ . saṃviggassa ca yoniso padhānanti
idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā
asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
[875] Asantuṭṭhitā ca kusalesu dhammesūti yā kusalānaṃ dhammānaṃ
bhāvanāya asantuṭṭhassa bhiyyokamyatā . appaṭivānitā ca padhānasmintā
yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā
aṭṭhitakiriyatā anolīnavuttitā anikkhittacchandatā anikkhittadhuratā
Āsevanā bhāvanā bahulīkammaṃ.
[876] Vijjāti tisso vijjā pubbenivāsānussatiñāṇaṃ vijjā
sattānaṃ cutūpapāte ñāṇaṃ vijjā āsavānaṃ khaye ñāṇaṃ vijjā .
Vimuttīti dve vimuttiyo cittassa ca adhimutti nibbānañca.
[877] Khaye ñāṇanti maggasamaṅgissa ñāṇaṃ . anuppāde
ñāṇanti phalasamaṅgissa ñāṇaṃ.
Nikkhepakaṇḍaṃ niṭṭhitaṃ.
------
The Pali Tipitaka in Roman Character Volume 34 page 326-339.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=836&items=42
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=836&items=42&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=836&items=42
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=836&items=42
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=836
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11088
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11088
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com