ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [906]   Katame   dhammā   sappaccayā  catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sappaccayā   .   katame   dhammā   appaccayā  nibbānaṃ
ime dhammā appaccayā.
     [907]   Katame   dhammā   saṅkhatā   catūsu   bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   saṅkhatā   .   katame  dhammā  asaṅkhatā  nibbānaṃ  ime
dhammā asaṅkhatā.
     [908]   Katame   dhammā   sanidassanā   rūpāyatanaṃ   ime  dhammā
sanidassanā    .    katame    dhammā   anidassanā   cakkhāyatanaṃ   .pe.
Phoṭṭhabbāyatanaṃ   catūsu   bhūmīsu   kusalaṃ   akusalaṃ   catūsu   bhūmīsu   vipāko
tīsu  bhūmīsu  kiriyābyākataṃ  yañca  rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
nibbānañca ime dhammā anidassanā.
     [909]  Katame  dhammā  sappaṭighā  cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
ime    dhammā    sappaṭighā    .   katame   dhammā   appaṭighā   catūsu
bhūmīsu   kusalaṃ   akusalaṃ   catūsu   bhūmīsu  vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
yañca       rūpaṃ      anidassanaṃ      appaṭighaṃ      dhammāyatanapariyāpannaṃ
Nibbānañca ime dhammā appaṭighā.
     [910]  Katame  dhammā  rūpino  cattāro  ca  mahābhūtā  catunnañca
mahābhūtānaṃ   upādāya   rūpaṃ   ime   dhammā  rūpino  .  katame  dhammā
arūpino    catūsu    bhūmīsu    kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko
tīsu bhūmīsu kiriyābyākataṃ nibbānañca ime dhammā arūpino.
     [911]   Katame   dhammā   lokiyā   tīsu   bhūmīsu   kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā   lokiyā   .   katame   dhammā   lokuttarā   cattāro  maggā
apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca   ime  dhammā
lokuttarā.
     [912] Sabbeva dhammā kenaciviññeyyā kenacinaviññeyyā.
                                ----------------



             The Pali Tipitaka in Roman Character Volume 34 page 354-355. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=906&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=906&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=906&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=906&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=906              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :