[931] Katame dhammā oghā .pe. katame dhammā yogā
.pe. katame dhammā nīvaraṇā cha nīvaraṇāni kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu
Cittuppādesu uppajjati byāpādanīvaraṇaṃ dvīsu domanassasahagatesu
cittuppādesu uppajjati thīnamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu
uppajjati uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati
kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati
vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati avijjānīvaraṇaṃ
sabbākusalesu uppajjati ime dhammā nīvaraṇā . katame
dhammā nonīvaraṇā ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ catūsu
bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nonīvaraṇā.
[932] Katame dhammā nīvaraṇiyā tīsu bhūmīsu kusalaṃ akusalaṃ
tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ
ime dhammā nīvaraṇiyā . katame dhammā anīvaraṇiyā cattāro
maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime
dhammā anīvaraṇiyā.
[933] Katame dhammā nīvaraṇasampayuttā dvādasa akusalacittuppādā
ime dhammā nīvaraṇasampayuttā . katame dhammā
nīvaraṇavippayuttā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko
tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā
nīvaraṇavippayuttā.
[934] Katame dhammā nīvaraṇācevanīvaraṇiyāca tāneva
Nīvaraṇāni nīvaraṇācevanīvaraṇiyāca . katame dhammā nīvaraṇiyā-
cevanocanīvaraṇā ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ tīsu
bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ
sabbañca rūpaṃ ime dhammā nīvaraṇiyācevanocanīvaraṇā . anīvaraṇiyā
dhammā na vattabbā nīvaraṇācevanīvaraṇiyācātipi nīvaraṇiyācevanocanīvaraṇātipi.
[935] Katame dhammā nīvaraṇācevanīvaraṇasampayuttāca yattha
dve tīṇi nīvaraṇāni ekato uppajjanti ime dhammā nīvaraṇāceva-
nīvaraṇasampayuttāca . katame dhammā nīvaraṇasampayuttācevanocanīvaraṇā
ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ ime dhammā
nīvaraṇasampayuttācevanoca nīvaraṇā . nīvaraṇavippayuttā dhammā na
vattabbā nīvaraṇācevanīvaraṇasampayuttācātipi nīvaraṇasampayuttā-
cevanocanīvaraṇātipi.
[936] Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā tīsu bhūmīsu
kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca
rūpaṃ ime dhammā nīvaraṇavippayuttā nīvaraṇiyā . katame dhammā
nīvaraṇavippayuttā anīvaraṇiyā cattāro maggā apariyāpannā
cattāri ca sāmaññaphalāni nibbānañca ime dhammā nīvaraṇavippayuttā
anīvaraṇiyā . nīvaraṇasampayuttā dhammā na vattabbā
nīvaraṇavippayuttā nīvaraṇiyātipi nīvaraṇavippayuttā anīvaraṇiyātipi.
---------------
The Pali Tipitaka in Roman Character Volume 34 page 362-364.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=931&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=931&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=931&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=931&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=931
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com