ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [942]   Katame   dhammā   sārammaṇā  catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   ime   dhammā
sārammaṇā    .    katame   dhammā   anārammaṇā   rūpañca   nibbānañca

--------------------------------------------------------------------------------------------- page367.

Ime dhammā anārammaṇā. [943] Katame dhammā cittā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu ime dhammā cittā . katame dhammā nocittā vedanākkhandho saññākkhandho saṅkhārakkhandho rūpañca nibbānañca ime dhammā nocittā. [944] Katame dhammā cetasikā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cetasikā . katame dhammā acetasikā cittañca rūpañca nibbānañca ime dhammā acetasikā. [945] Katame dhammā cittasampayuttā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasampayuttā . katame dhammā cittavippayuttā rūpañca nibbānañca ime dhammā cittavippayuttā . Cittaṃ na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi. [946] Katame dhammā cittasaṃsaṭṭhā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhā . katame dhammā cittavisaṃsaṭṭhā rūpañca nibbānañca ime dhammā cittavisaṃsaṭṭhā . Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi. [947] Katame dhammā cittasamuṭṭhānā vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ

--------------------------------------------------------------------------------------------- page368.

Gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro ime dhammā cittasamuṭṭhānā . Katame dhammā nocittasamuṭṭhānā cittañca avasesañca rūpaṃ nibbānañca ime dhammā nocittasamuṭṭhānā. [948] Katame dhammā cittasahabhuno vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti ime dhammā cittasahabhuno . Katame dhammā nocittasahabhuno cittañca avasesañca rūpaṃ nibbānañca ime dhammā nocittasahabhuno. [949] Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti ime dhammā cittānuparivattino . katame dhammā nocittānuparivattino cittañca avasesañca rūpaṃ nibbānañca ime dhammā nocittānuparivattino. [950] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānā . Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānā cittañca rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānā. [951] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno . Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno cittañca

--------------------------------------------------------------------------------------------- page369.

Rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno. [952] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino cittañca rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino. [953] Katame dhammā ajjhattikā cakkhāyatanaṃ .pe. manāyatanaṃ ime dhammā ajjhattikā . katame dhammā bāhirā rūpāyatanaṃ .pe. Dhammāyatanaṃ ime dhammā bāhirā. [954] Katame dhammā upādā cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro ime dhammā upādā . katame dhammā noupādā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ cattāro ca mahābhūtā nibbānañca ime dhammā noupādā. [955] Katame dhammā upādinnā tīsu bhūmīsu vipāko yañca rūpaṃ kammassa katattā ime dhammā upādinnā . katame dhammā anupādinnā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ na kammassa katattā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādinnā. ------------


             The Pali Tipitaka in Roman Character Volume 34 page 366-369. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=942&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=942&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=942&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=942&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=942              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :