ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1020]   Tattha  katamāni  nava  āghātavatthūni  anatthaṃ  me  acarīti
āghāto   jāyati   anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me
carissatīti   āghāto   jāyati   piyassa   me   manāpassa   anatthaṃ  acari
anatthaṃ   carati   anatthaṃ   carissatīti   āghāto   jāyati   appiyassa  me
amanāpassa   atthaṃ   acari   atthaṃ   carati   atthaṃ   carissatīti   āghāto
jāyati imāni nava āghātavatthūni.
     [1021]   Tattha  katamāni  nava  purisamalāni  kodho  makkho  issā
macchariyaṃ   māyā   sātheyyaṃ   musāvādo   pāpicchā  micchādiṭṭhi  imāni
nava purisamalāni.
     [1022]  Tattha  katame  navavidhā  mānā  seyyassa  seyyohamasmīti
māno    seyyassa    sadisohamasmīti    māno   seyyassa   hīnohamasmīti
māno    sadisassa    seyyohamasmīti    māno   sadisassa   sadisohamasmīti
māno   sadisassa   hīnohamasmīti   māno   hīnassa  seyyohamasmīti  māno
hīnassa    sadisohamasmīti   māno   hīnassa   hīnohamasmīti   māno   ime
navavidhā mānā.
     [1023]   Tattha   katame  nava  taṇhāmūlakā  dhammā  taṇhaṃ  paṭicca
pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo  vinicchayaṃ
paṭicca    chandarāgo    chandarāgaṃ    paṭicca    ajjhosānaṃ    ajjhosānaṃ
paṭicca    pariggaho    pariggahaṃ    paṭicca    macchariyaṃ   macchariyaṃ   paṭicca
ārakkho    ārakkhādhikaraṇaṃ   daṇḍādānaṃ   satthādānaṃ   kalaho   viggaho
vivādo   tuvaṃtuvaṃ  pesuññaṃ  musāvādo  aneke  pāpakā  akusalā  dhammā
sambhavanti ime nava taṇhāmūlakā dhammā.
     [1024]   Tattha   katamāni   nava   iñjitāni   asmīti  iñjitametaṃ
ahamasmīti      iñjitametaṃ     ayamahamasmīti     iñjitametaṃ     bhavissanti
iñjitametaṃ   rūpī   bhavissanti   iñjitametaṃ   arūpī   bhavissanti  iñjitametaṃ
saññī     bhavissanti     iñjitametaṃ    asaññī    bhavissanti    iñjitametaṃ
nevasaññīnāsaññī bhavissanti iñjitametaṃ imāni nava iñjitāni.
     [1025]   Tattha   katamāni   nava   maññitāni  nava  phanditāni  nava
papañcitāni     nava     saṅkhatāni     asmīti    saṅkhatametaṃ    ahamasmīti
Saṅkhatametaṃ    ayamahamasmīti    saṅkhatametaṃ    bhavissanti   saṅkhatametaṃ   rūpī
bhavissanti   saṅkhatametaṃ   arūpī   bhavissanti   saṅkhatametaṃ   saññī  bhavissanti
saṅkhatametaṃ     asaññī     bhavissanti     saṅkhatametaṃ     nevasaññīnāsaññī
bhavissanti saṅkhatametaṃ imāni nava saṅkhatāni.
                         Navakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 526-528. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1020&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1020&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1020&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1020&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1020              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13061              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13061              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :