ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1087]   Kāmadhātuyā   kati   khandhā   .pe.  kati  cittāni .
Kāmadhātuyā     pañcakkhandhā    dvādasāyatanāni    aṭṭhārasa    dhātuyo
tīṇi    saccāni    bāvīsatindriyāni   nava   hetū   cattāro   āhārā
satta    phassā    satta    vedanā    satta   saññā   satta   cetanā
satta   cittāni   .  tattha  katame  kāmadhātuyā  pañcakkhandhā  rūpakkhandho
.pe.   viññāṇakkhandho   ime   vuccanti   kāmadhātuyā  pañcakkhandhā .
Tattha      katamāni     kāmadhātuyā     dvādasāyatanāni     cakkhāyatanaṃ
Rūpāyatanaṃ   .pe.   manāyatanaṃ   dhammāyatanaṃ  imāni  vuccanti  kāmadhātuyā
dvādasāyatanāni     .     tattha    katamā    kāmadhātuyā    aṭṭhārasa
dhātuyo    cakkhudhātu    rūpadhātu    cakkhuviññāṇadhātu   .pe.   manodhātu
dhammadhātu    manoviññāṇadhātu   imā   vuccanti   kāmadhātuyā   aṭṭhārasa
dhātuyo   .   tattha   katamāni   kāmadhātuyā   tīṇi   saccāni  dukkhasaccaṃ
samudayasaccaṃ   maggasaccaṃ   imāni   vuccanti  kāmadhātuyā  tīṇi  saccāni .
Tattha    katamāni    kāmadhātuyā   bāvīsatindriyāni   cakkhundriyaṃ   .pe.
Aññātāvindriyaṃ imāni vuccanti kāmadhātuyā bāvīsatindriyāni.
     {1087.1}  Tattha  katame kāmadhātuyā nava hetū tayo kusalahetū tayo
akusalahetū  tayo  abyākatahetū  ime  vuccanti  kāmadhātuyā  nava hetū.
Tattha   katame   kāmadhātuyā  cattāro  āhārā  kabaḷiṅkāro  āhāro
phassāhāro    manosañcetanāhāro    viññāṇāhāro    ime   vuccanti
kāmadhātuyā   cattāro   āhārā  .  tattha  katame  kāmadhātuyā  satta
phassā     cakkhusamphasso     .pe.    manoviññāṇadhātusamphasso    ime
vuccanti   kāmadhātuyā   satta   phassā   .   tattha  katamā  kāmadhātuyā
satta    vedanā    satta    saññā   satta   cetanā   satta   cittāni
cakkhuviññāṇaṃ    .pe.    manodhātu   manoviññāṇadhātu   imāni   vuccanti
kāmadhātuyā satta cittāni.



             The Pali Tipitaka in Roman Character Volume 35 page 544-545. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1087&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1087&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1087&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1087&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1087              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :