ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo

page565.

[1101] Arūpadhātuyā upapattikkhaṇe katame cattāro khandhā pātubhavanti vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho arūpadhātuyā upapattikkhaṇe ime cattāro khandhā pātubhavanti . arūpadhātuyā upapattikkhaṇe katamāni dve āyatanāni pātubhavanti manāyatanaṃ dhammāyatanaṃ arūpadhātuyā upapattikkhaṇe imāni dve āyatanāni pātubhavanti . arūpadhātuyā upapattikkhaṇe katamā dve dhātuyo pātubhavanti manoviññāṇadhātu dhammadhātu arūpadhātuyā upapattikkhaṇe imā dve dhātuyo pātubhavanti . Arūpadhātuyā upapattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati dukkhasaccaṃ arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati. {1101.1} Arūpadhātuyā upapattikkhaṇe katamāni aṭṭhindriyāni pātubhavanti manindriyaṃ jīvitindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ arūpadhātuyā upapattikkhaṇe imāni aṭṭhindriyāni pātubhavanti . arūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti alobho vipākahetu adoso vipākahetu amoho vipākahetu arūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti. {1101.2} Arūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti phassāhāro manosañcetanāhāro viññāṇāhāro arūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti . arūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati manoviññāṇadhātusamphasso

--------------------------------------------------------------------------------------------- page566.

Arūpadhātuyā upapattikkhaṇe ayaṃ eko phasso pātubhavati . Arūpadhātuyā upapattikkhaṇe katamā ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati manoviññāṇadhātu arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati. -----------------


             The Pali Tipitaka in Roman Character Volume 35 page 565-566. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1101&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1101&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1101&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1101&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1101              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :