ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1117]  Pañcannaṃ  khandhānaṃ  kati  rūpā  kati  arūpā .pe. Sattannaṃ
cittānaṃ   kati  rūpā  kati  arūpā  .  rūpakkhandho  rūpaṃ  cattāro  khandhā
arūpā    .    dasāyatanā    rūpā    manāyatanaṃ    arūpaṃ    dhammāyatanaṃ
siyā   rūpaṃ  siyā  arūpaṃ  .  dasa  dhātuyo  rūpā  satta  dhātuyo  arūpā
dhammadhātu   siyā  rūpā  siyā  arūpā  .  tīṇi  saccā  arūpā  dukkhasaccaṃ
siyā   rūpaṃ   siyā   arūpaṃ  .  sattindriyā  rūpā  cuddasindriyā  arūpā
jīvitindriyaṃ  siyā  rūpaṃ  siyā  arūpaṃ  .   nava  hetū arūpā. Kabaḷiṅkāro
āhāro   rūpaṃ   tayo   āhārā  arūpā  .  satta  phassā  arūpā .
Satta vedanā satta saññā satta cetanā satta cittā arūpā.
     [1118]  Pañcannaṃ  khandhānaṃ  kati  lokiyā  kati  lokuttarā  .pe.
Sattannaṃ   cittānaṃ   kati   lokiyā   kati   lokuttarā   .   rūpakkhandho
lokiyo   cattāro   khandhā   siyā   lokiyā   siyā   lokuttarā  .
Dasāyatanā  lokiyā  dve  āyatanā  siyā  lokiyā  siyā  lokuttarā.
Soḷasa  dhātuyo  lokiyā  dve  dhātuyo  siyā lokiyā siyā lokuttarā.
Dve  saccā  lokiyā  dve  saccā  lokuttarā  .  dasindriyā  lokiyā
tīṇindriyā   lokuttarā  navindriyā  siyā  lokiyā  siyā  lokuttarā .
Tayo  akusalahetū  lokiyā  cha  hetū  siyā  lokiyā  siyā  lokuttarā.
Kabaḷiṅkāro   āhāro   lokiyā  tayo  āhārā  siyā  lokiyā  siyā
Lokuttarā   .   cha   phassā   lokiyā   manoviññāṇadhātusamphasso  siyā
lokiyo   siyā   lokuttaro   .   cha  vedanā  cha  saññā  cha  cetanā
cha    cittā    lokiyā    manoviññāṇadhātu    siyā    lokiyā   siyā
lokuttarāti.
          Abhiññā dve ārammaṇā     diṭṭhā kusalavedanā
          vipākā ca upādinnā           vitakkarūpalokiyāti
                  dhammahadayavibhaṅgo samatto.
                   Vibhaṅgappakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 587-588. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1117&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1117&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1117&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1117&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1117              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :