ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [458]   Cattāro   satipaṭṭhānā  idha  bhikkhu  kāye  kāyānupassī
viharati   vedanāsu   vedanānupassī   viharati   citte  cittānupassī  viharati
dhammesu dhammānupassī viharati.
     [459]   Kathañca   bhikkhu   kāye  kāyānupassī  viharati  idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ   upasampajja   viharati  dukkhāpaṭipadaṃ  dandhābhiññaṃ  kāye  kāyānupassī
yā   tasmiṃ   samaye   sati   anussati  .pe.  sammāsati  satisambojjhaṅgo
Maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   vuccati   satipaṭṭhānaṃ   avasesā  dhammā
satipaṭṭhānasampayuttā.
     {459.1}  Kathañca  bhikkhu  vedanāsu  vedanānupassī  viharati idha bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya  paṭhamāya  bhūmiyā  pattiyā  vivicceva  kāmehi  .pe. Paṭhamaṃ jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   vedanāsu  vedanānupassī
yā   tasmiṃ   samaye   sati   anussati  .pe.  sammāsati  satisambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   vuccati   satipaṭṭhānaṃ   avasesā  dhammā
satipaṭṭhānasampayuttā.
     {459.2}  Kathañca  bhikkhu  citte  cittānupassī viharati idha bhikkhu yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ     upasampajja     viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    citte
cittānupassī   yā   tasmiṃ   samaye   sati   anussati   .pe.   sammāsati
satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   vuccati   satipaṭṭhānaṃ
avasesā dhammā satipaṭṭhānasampayuttā.
     {459.3}   Kathañca   bhikkhu   dhammesu   dhammānupassī   viharati  idha
bhikkhu   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
dhammesu    dhammānupassī   yā   tasmiṃ   samaye   sati   anussati   .pe.
Sammāsati        satisambojjhaṅgo        maggaṅgaṃ       maggapariyāpannaṃ
Idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.
     {459.4}   Tattha   katamaṃ   satipaṭṭhānaṃ   idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   dhammesu   dhammānupassī
yā   tasmiṃ   samaye   sati   anussati  .pe.  sammāsati  satisambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   vuccati   satipaṭṭhānaṃ   avasesā  dhammā
satipaṭṭhānasampayuttā.
     [460]   Cattāro   satipaṭṭhānā  idha  bhikkhu  kāye  kāyānupassī
viharati   vedanāsu   vedanānupassī   viharati   citte  cittānupassī  viharati
dhammesu dhammānupassī viharati.
     [461]   Kathañca   bhikkhu   kāye  kāyānupassī  viharati  idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   suññataṃ   kāye   kāyānupassī   yā   tasmiṃ   samaye   sati
anussati   .pe.   sammāsati   satisambojjhaṅgo   maggaṅgaṃ  maggapariyāpannaṃ
Idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.
     {461.1}   Kathañca   bhikkhu   vedanāsu  vedanānupassī  viharati  idha
bhikkhu   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   jhānassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    vedanāsu    vedanānupassī   yā
tasmiṃ    samaye    sati   anussati   .pe.   sammāsati   satisambojjhaṅgo
maggaṅgaṃ     maggapariyāpannaṃ    idaṃ    vuccati    satipaṭṭhānaṃ    avasesā
dhammā satipaṭṭhānasampayuttā.
     {461.2}  Kathañca  bhikkhu   citte  cittānupassī  viharati  idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ    jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti  ime dhammā kusalā
tasseva    lokuttarassa    kusalassa    jhānassa    katattā    bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     suññataṃ    citte    cittānupassī    yā
tasmiṃ    samaye    sati   anussati   .pe.   sammāsati   satisambojjhaṅgo
Maggaṅgaṃ     maggapariyāpannaṃ    idaṃ    vuccati    satipaṭṭhānaṃ    avasesā
dhammā satipaṭṭhānasampayuttā.
     {461.3}  Kathañca  bhikkhu  dhammesu  dhammānupassī  viharati  idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso  hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa
kusalassa  jhānassa  katattā  bhāvitattā  vipākaṃ  vivicceva  kāmehi  .pe.
Paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ
dhammesu    dhammānupassī   yā   tasmiṃ   samaye   sati   anussati   .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   vuccati
satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.
     {461.4}  Tattha  katamaṃ  satipaṭṭhānaṃ  idha bhikkhu yasmiṃ samaye lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā  pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo
hoti   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa  jhānassa
katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    dhammesu
dhammānupassī   yā   tasmiṃ   samaye   sati   anussati   .pe.   sammāsati
Satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   vuccati   satipaṭṭhānaṃ
avasesā dhammā satipaṭṭhānasampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 272-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=458&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=458&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=458&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=458&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7321              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7321              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :