ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [502]    Cattāro    sammappadhānā   idha   bhikkhu   anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
Vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   .   catunnaṃ   sammappadhānānaṃ   kati  kusalā
kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [503]   Kusalāyeva   siyā   sukhāya  vedanāya  sampayuttā  siyā
adukkhamasukhāya        vedanāya       sampayuttā       vipākadhammadhammā
anupādinnaanupādāniyā          asaṅkiliṭṭhaasaṅkilesikā          siyā
savitakkasavicārā    siyā    avitakkavicāramattā   siyā   avitakkaavicārā
siyā     pītisahagatā    siyā    sukhasahagatā    siyā    upekkhāsahagatā
nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya-
pahātabbahetukā   apacayagāmino   sekkhā  appamāṇā  appamāṇārammaṇā
paṇītā    sammattaniyatā    na    maggārammaṇā     maggahetukā    siyā
maggādhipatino   siyā   na   vattabbā   maggādhipatinoti   siyā  uppannā
siyā  anuppannā  na  vattabbā  uppādinoti  siyā  atītā siyā anāgatā
siyā   paccuppannā   na   vattabbā  atītārammaṇātipi  anāgatārammaṇātipi
paccuppannārammaṇātipi    siyā    ajjhattā    siyā    bahiddhā    siyā
ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā.
     [504]   Na   hetū   sahetukā   hetusampayuttā   na   vattabbā
hetū  ceva  sahetukā  cāti  sahetukā  ceva  na  ca  hetū  na vattabbā
hetū   ceva   hetusampayuttā  cāti  hetusampayuttā  ceva  na  ca  hetū
na   hetū   sahetukā   .   sappaccayā   saṅkhatā  anidassanā  appaṭighā
Arūpā   lokuttarā   kenaci   viññeyyā   kenaci   na   viññeyyā .
No    āsavā   anāsavā   āsavavippayuttā   na   vattabbā   āsavā
ceva  sāsavā  cātipi  sāsavā  ceva  no  ca  āsavātipi  na  vattabbā
āsavā   ceva  āsavasampayuttā  cātipi  āsavasampayuttā  ceva  no  ca
āsavātipi    āsavavippayuttaanāsavā    .    no   saññojanā   .pe.
No  ganthā  .pe.  no  oghā  .pe.  no  yogā  .pe. No nīvaraṇā
.pe.   no   parāmāsā   .pe.   sārammaṇā   no  cittā  cetasikā
cittasampayuttā       cittasaṃsaṭṭhā      cittasamuṭṭhānā      cittasahabhuno
cittānuparivattino        cittasaṃsaṭṭhasamuṭṭhānā       cittasaṃsaṭṭhasamuṭṭhāna-
sahabhuno           cittasaṃsaṭṭhasamuṭṭhānānuparivattino           bāhirā
nupādā   anupādinnā   .   nupādānā   .pe.   no  kilesā  .pe.
Na   dassanena   pahātabbā   na   bhāvanāya   pahātabbā   na  dassanena
pahātabbahetukā    na    bhāvanāya   pahātabbahetukā   siyā   savitakkā
siyā   avitakkā   siyā   savicārā   siyā   avicārā  siyā  sappītikā
siyā    appītikā   siyā   pītisahagatā   siyā   na   pītisahagatā   siyā
sukhasahagatā   siyā   na   sukhasahagatā   siyā   upekkhāsahagatā  siyā  na
upekkhāsahagatā   na   kāmāvacarā   na   rūpāvacarā   na   arūpāvacarā
apariyāpannā niyyānikā niyatā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                 Sammappadhānavibhaṅgo samatto.
                     ------------



             The Pali Tipitaka in Roman Character Volume 35 page 289-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=502&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=502&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=502&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=502&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=502              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7700              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7700              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :